SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ (१०६) भागार अभिधानराजेन्द्रः। मागारिय कप्पाइ, उक्खि तविवेगा जहा आयंबिलये उद्धरिउं तीरइ आहारादिच्छाह-त्थवयण नेत्ताइसरणाहिं ।। २१५५ ॥ सेसेसु णऽथि, पहुच्च मक्खियं पुरण जइ अंगुलिए गहाय म. प्रक्रियत-आकरप्यते ज्ञायतेऽभिप्रतं-मनोविकाफ्ल्पितं कक्रा निल्लण वा घपण वा ताहे निव्यिगइयस्स कप्पड, अह स्त्वननेत्याकारो-बाह्यचेष्टारूपः । तेन च मानसमाकृतधाराए छुभइ मणागपि न कप्पड, पारिट्रावणियागारो उ म्-अभिप्रेतं वस्तु लक्ष्यत इति लक्षणमसावुच्यते । तथाहिखेसा भगिनी एव-इति वृद्धसम्प्रदायः, कृतं प्रसङ्गेन, राजादीनामाहारादीच्छाहस्तबदननत्रादिसंझाभिलक्ष्यत एवं प्रकृतं प्रस्तुम:-अाह इह प्राकारा एव किमर्थमित्याह विचक्षणैः । उक्नं च-"अाकारिङ्गितैर्गत्या, चेया भाषणेन च। वयभंग गुरुदोसो, थेवस्सऽवि पालणा गुणकरी अ। नेत्रवक्त्रविकारैश्च , लक्ष्यतऽन्तर्गतं मनः" ॥१॥इति । विशे। गुरुलाघवं च नेअं, धम्मम्मि अओ उ आगारा ॥५१२।। (तच्चानेकविधं दर्शितं यथा)बतभङ्गो गुरुदोषः भगवदाज्ञाविराधनात् , स्तोकस्यापि "प्रागारलपवर्ण पणेगविह-गंतुमागारे देति, भोलुमागार पालना व्रतस्य गुणकारिणी च, विशुद्धकुशलपरिणामरूप- देति, सोतुमागारं दति । एवं वक्तुं, इष्टमित्यादि, कहं गतुं०। स्वादु, गुरुलाघवं च विनेयं धर्मे, एकान्तग्रहस्य प्रभू- "अवलोयणादिसाण, विर्यभणं साडगस्स सट्टवणा । श्रासतापकारित्वेनाशोमनत्वात् , यत एतदेवमता-अस्मात् का- णसिढिलीकरणं, पडित लगाणि चत्तारि ॥१॥ भो रणादाकारा इति गाथार्थः ॥ ५१२॥ गृह, श्रागमेहि कतमा- मिच्छातिभायणविधि बदणं पस्संदते य से बहुसो दिट्टी य गारं, आगमा-रुक्खा तेहिं कतं आगारं ति । नि० भमति तत्थेव पडति छायस्स लिंगाहरण तपणं विक्रियत। चू०३ उ० । ततो हुतं या पुलापति । सातुं जहा उदीरते य णिहाति आगारगोवणा-आकारगोपना-स्त्री। खीणां द्वासप्ततिक- तस्स वि य सइयकागयतस्स दहियम्स उ मित लान्तर्गते कलामेदे , कल्प०१ अधि०७ क्षण। सत्यवीयरागस्स गाथा। द्रष्ट्र जह आगारहिं सुण मोश्रागारचरित्तधम्म-आगारचरित्रधर्म-पुं० । अगारं गृहं त णी बन्नेहि चखुरागेहि जणमणुरत्तविरत्तं पहट्टचित्तं च द्योगादागारा-गृहिणस्तषां यश्चरित्रधर्मः-सम्यक्त्वमूला पदुटुं “श्राकारङ्गिर्भावैः, क्रियाभिर्भाषितेन च । नणुक्तादिपालनरूपः स तथा। चारित्रधर्मभेदे, स्था० २ ठा० प्रवक्त्रविकारैश्च , गृह्यतेऽन्तर्गतं मनः" ॥१॥ प्रात्थीणि चे१उ० व जाणंति स्टुस्स स्वरा दिट्टीओ। उप्पलधवला पसाप्रागारमाव-आकारभाव-पुं० । श्राकारस्य-श्राकृतेर्भावाः- चित्तस्स दुहियस्स उगिलायोति गंतुमणस्सुस्सुया होति । पर्यायाः । भ० ६ ० ७ उ०। प्राकृतिलक्षण पाये , प्रा० चू० १ ० भ०१२०४ उ० । आकारभावः स्वरूपविशेषः । जी०३ आगारावगार | आगारविगार-आकारविकार-पुं० । प्राकृतेर्विकृती, ग०। प्रति०४अधि०। गइविब्भमाइएहि, प्रागारविगार तह पयासंति। भागारभावपडोयार-आकारभावप्रत्यवतार-पुं० । श्राकार- स्वच्छन्दः श्रमणो गतिभ्रमादिकैः। श्रागारविगार' ति-पत्र स्य-भारतेर्भावा:-पर्यायाः । अथवा-आकाराश्च भावाश्च विभकिलोपः प्राकृतत्वात्। तत आकार मुस्खनयनस्तनाआकारभावास्तेषां प्रत्यक्तार:-अवतरणमाविर्भावः श्राकार चाकृतिः, विकारं च मुखनयनादिविकृतिः। यद्वा-श्राकारस्यभावप्रत्यवताराम०६श०७ उ०। श्राकारभावस्य-श्राकृति स्वाभाविकाऽऽकृतेः विकारो-विकृतिस्तम् , तथा प्रकाशयसक्षसपथ्यायस्य प्रत्यवतार:-अवतरणमाकारभावप्रत्यव न्ति । ग०३ अधिक। तारः। भ०६२०७उ०प्राकृतिलक्षणपर्यायस्याविर्भाव, भागारसुद्धि-आकारशुद्धि-स्त्री०। प्राकारशुद्धिस्तु राजाजी० भियोगादिप्रत्याख्यानापवादमुत्कलीकरणात्मिका । शुद्धिकिमागारमावपडोयाराणं भंते ! दीवसमुदा पक्ष्णता। भेद, ध०२ अधिक। (सूत्र-१२३+) आगारिय-आकारिक-त्रि० । प्राकारे कुशलः ठञ् , आकाआकारभावः-स्वरूपविशेषः कस्या कारभावस्य प्रत्यव रिकः । तत्र नियुक्त, वाच। तारा येषां ते किमाकारभावप्रत्यवताराः, बहुलग्रहणादेय- प्राकरित-त्रि०। उत्सारिते, “मारिनो मागारि प्रास्साधिकरख्येऽपि समासः । रणमिति पूर्ववत् , द्वीपसमुद्राः किं- रिश्री वा एगट्टति,, । श्राव०४०। स्वरूपं द्वीपसमुद्राणामिति भावः । जी० ३ प्रति० ४ अ- प्रागारिक-न० । अगा-वृक्षास्तैः कृतमगारं गृहं तदस्याघि०१उ०। (अत्र विस्तरः'दीवसमुद' शब्दे चतुर्थभागे स्तीति मतुब्लोपादगारो गृहस्थत्तस्यदमामारिकम। विशे। २५४३ पृष्ठ दर्शयिष्यते) दुविहं चेव चरितं, अगारमणगारियं चेव ।। ७८६ ।। भागारलक्खण-भाकारलक्षण-ना आक्रियते-अभिप्रेतं शा. अगा:-वृक्षास्तैः कृतत्वाद् प्रा-समन्तात् राजते इति - यतेऽनेनेत्याकारो-बाहाचटारूपः स एवान्तरोगमकत्वा गारम्-गृहम् , “चित्" ।५।१।१७१ इति उप्रत्ययः, शक्षणमाकारलक्षणम। लक्षणविशेषे, श्रान्तरोगमकता तदस्यास्तीति । "अभ्रादिभ्यः"॥७॥२॥४६॥ इति मस्वर्थीचाकारस्य सुप्रसिद्धा । मा० म०१०। यः प्रकारप्रत्ययः। अगार:-गृही तस्मिन् भवम् आगा“श्रागारे" ति (२१४६) आकारलक्षणम् (भाष्यका रिकम् । " अध्यात्मादिभ्यः इण" ॥६।३। ७८॥ इति रः) व्याचिण्यासुराह इकण्यत्ययः, चारित्रसामायिकभेद, भा० म.१०। बाहिरचिट्ठागारो,लक्खिाइ तेण माणसाकूनं। विशे०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy