SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ (१००) भागाढ अभिधानराजेन्द्रः। भागाढ शानमाचारादि, दर्शनं दर्शनविशुद्धिकारकाणि शास्त्राणि (द्रव्याऽऽगाढम् )तदर्थमध्वानं गच्छत् , चारित्रार्थ नाम-यत्र देश स्त्रीदोषा वा एगादीयवड्डीए, एगुत्तरिया य होति दवाणं । भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् । ओमत्थगपरिहाणी, दव्वागाढं वियाणाहि ॥ एएहिं कारणेहिं, आगादेहिं तु गम्ममाणेहिं । जंयेति पुणो वेजो, सच्चित्तं दुल्लभं च दव्वं वा । उवगरणपुव् गहिऊ-ण पडिलेहिएण गंतव्वं ।।६१६॥ अप्पडिहणतो अच्छति, उद्दिसिउं जाव सो ठाति ।। एतैः-अशिवादिभिः कारणैरागाढेरेव गम्यमानैः-प्राप्यमाणैः उपकरणमध्वप्रायोग्यं गृहीत्वा पूर्व गमनात् प्राक प्रत्युपेक्षि जाहे उद्दिवाणी, ताहे ओमत्थहाणिए भणति । तः सम्यक शुद्धाशुद्धतया निरूपितो यः स सार्थस्तेन सह अम्हे करेमो जोग्गं, अलंमें एयस्स किं कुणिमो॥ गन्तव्यम् । वृ०१ उ० ३ प्रक० । एवं तु हावयंता, खत्तं कालं च भावमासज। (ग्लान_यावृत्यमधिकृत्योक्लम्)-आगाढे कारणजाते सति ता जुहंती जाव उ, लंभे जेसिं तु दब्बाणं ॥ वैयावृत्त्यं कुर्यादपि, परित्यजद्वा ग्लानं, किं पुनस्तत्कारण अह पुण भणेज्ज एवं, अवस्समेत्तेहि कजब्बेहि । जातम् । वृ०१ उ०२ प्रक० । इति 'गिलाण' शम्दे तृतीय एतं दवाऽऽगाढं तहिं जए पणगहाणीए॥ भागे ८६३ पृष्ठ वक्ष्यते।) अणुवसमंते निग्गमों, लिंगविवेगेण होइ आगाढे । पं० भा०। देसंतरसंकमणं, भिक्खुगमादी कुलिंगेणं ॥ २७०॥ । एगाइयबड्डीए अम्हे करेमु जोग मरगसुतं चेव जाच कलअनुपशमयति-उपशममकुर्वति राशि निर्गमो भवति । क मसाली । खेत्तकालगाहा। तहेव य जहि लाभो तहि ठायति। थमित्याह-लिङ्गविवेकेन-लिङ्गपरित्यागेन ; गृहस्थलिनेने अहवा-भणज्जा अवस्तिमाणि दब्वाणि जाणि वन्याणि स्यर्थः। अथ तथापि न मुञ्चति गाढकोपावेशात् , तत श्राह दुल्लहाणि परित्ताणह स तेल्लमाईणि वा तहितं दव्यागाई पणगपरिहाणीए जयंति जाव चउगुरुपण विगएदेति । पं. अगाढम् अत्यन्तप्रकोपतो गाढममोक्षणे भिक्षुकादिलिनेन देशान्तरसंक्रमणं कर्त्तव्यम् । अशिवाऽऽदी वा कारणे समुपस्थिते देशान्तरगमनं किल कर्त्तव्यम् । व्य० १ उ० । खेत्ताऽऽगाढमियारिण गाहा("असिव० " इत्यादिगाधाभिः ' आमाद ' स्वरूपं खत्ताऽऽगाढं इणमो, असती खुत्ताण मासजोग्गाणं । 'कालकप्प' शब्दे तृतीयभागे ४८६ पृष्ठे वक्ष्यते) असिवं वा अनत्थ, णदी वय वा होज्ज सद्धा तु॥ श्रागाढे अनलिंग, कालक्खेवो य होति गमणं वा ।880xi मायरियादि प्रहारग, अहवा अनत्थ सावता होज्ज । आगाढे-राजद्विष्टे । पृ० १ उ०३ प्रक०।। अंतर जहिं च गम्मति, बाला ताहे ण खुत्तियं वा ।। (आहारमधिकृत्याऽऽगाढस्य भेदाः ) किं पुण आगादे, एतेहि कारणेहिं, खेत्ताऽऽगादमि पुरिसे य । प्रणागाढं वा । तस्थिमं आगादं समासतो चउब्विहं ।। तो अत्थंति असदभावा, एगखत्ते चि जणाय॥ गाहाअद्धाणे प्रोमे वा, गेलप्म-परित-दुल्लभे दब्वे । पं०भा०। आगाढं नायव्वं, मुत्तूण होति ऽणागाढा ॥ १६॥ खेत्तस्स का अलैभे असर मासपउग्गाणे खेत्ताणे एगल्य इमं खत्ताऽऽगाढं श्रद्धाणपडिवमगाढे सव्वं जाहं असंथरणं अत्थंति असिर्व वा.अनत्थ नई वा तीरंति गंतण अकारगं वा पायरियाणं अन्नत्थ सावया वा तत्थ अंतरा वा दिग्ध. तं गाढं। इमं कालाऽऽगाढं ओमकाले जं असंथरणं तं गादं। जाइया वा अन्नंमि देस अंतरा वा ताहे एगस्थ अत्थंति इमे गिलाणपरिना दोऽवि भावाऽऽगादं गिलाणस्स तद्दिवसे पायोग्ग जति न लम्भंति तो गिलाणो गाई परियणस्स अहवा-खत्ताऽऽगादं । पं० चू०। असमाधाणे उप्परण दिया रातो वा परिएणाऽऽगाढं गिला (कालाऽऽगाढम् )णस्स तद्दिवसं पायोग्गं इह राती अहिगारो । इमं दव्वाऽऽ- कालस्स वाऽवि असती, वासावासे वियारणा णऽस्थि। गाढं'दुल्लभदब्वे'ति-सतपाग-सहस्सपागं,घयं,तेलं तेण साहु एतेहि कारणेहिं, कालाऽऽगाढं वियाणाहि ।। णो कजं तंमि अलभते दुल्लभदव्याऽऽगाढं । एवंविधं आगाद नायव्वं । पडिपक्खे अणागाढं । नि० चू० ११ उ०। वासाजोगं खेत्तं, पडिलेहे तं तु कालेणं बहुतो। (विस्तरेणाऽऽगाढस्य भेदाः) वचंताण य अंतर-वासं तु णिवडितुं पव्वत्तं ।। दब्वे खत्ते काले, भावे पुरिसे तिगिच्छे असहाए। डहरं वंतरखेत्तं, ताहे तं चेव पुब्बखेत्तं तु । एतेहि कारणे हिं, सत्तविहं होइ आगादं । गंतू वसती वासं, समतीते वा ति दस रातं ॥पं० भा०॥ पं० भा० ४ कल्प० । नि० चू०। कालो कालण बहुसो वासावासपाउग्गं खेतं यचंतादब्वे ताव वेजो पुछियव्वा । जाब याणि दव्याणि उपइसा | णं अंतरावास पडिय तंअंतरास्वत्तं । संनिसद्धगं ताहे तं ताव याणि न पडिसेविज्जंति । जहा एयं अम्ह न कप्पड। चेव पुव्वपडिलेहियं खतं । जं तिउल्लंता वि अस्थिरा वा जाद उवाइटाणि, ताहे ओमस्थाइ परिहाणीए भएणह। पं०चू०।। यासावासे जइ वासह मग्गसिरे दस राया तिरिण होति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy