SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ । १२१३) कोयरिया थन्निधानराजेन्द्रः। कणोयरिया प्यां निका चयों साधोरक्तास्ति कालेन अवमोदय भवेत् ।। प्यस्य निःशङ्कितस्यैवमेवायमित्येवं वक्ता । अथवा अबहारयिता सस०३५०॥ परगुणानामपहारकारी यथा तथा हासादिकमपि परं नणति " मथ नावावमोदर्यमाह ॥ दासचोरस्त्वमित्याघेकादशमसमाधिस्थानम् । दशा०१०। से कितं भावोमोयरिया श्मणेगविहा पमत्ता! तंजहा जमिणण-अवमान-नालोकशालासिके प्रोक्षण अप्पकोहे जाच अप्पलोले अप्पस अप्पझंझे अप्पतु णारी कमिणणं अहिंगासु नत्थि उ विरोहो " ध०२ अधि । तुमे सेत्तं जावोमोयरिया सेत्तं ऊनोमोयरिया ॥ | उरण-उरण-पुं० सरने, रा० । मेष, विशे०। अल्पोधः पुरुषः अवमोदरिका भवत्यनेदोपचारादिति (भप्प- ऊरस-रस-पुं० सरसा वर्तत इति करसः । बवति बाहुबसद्देत्ति) अल्पशब्दो राज्यादावसंयतजागरणभयात् (अप्पऊ लिनीय पुत्रभेदे, स्था०१०म०। कत्ति) ह ऊका विप्रकीर्णा कोपविशेषाचनपतिः चायसूक्तम् । “झंझा अणत्थ य बहुप्पसा वित्त अपतुमं तुमेति" ऊरुघंटा-ऊरुपएटा-स्त्री० जाधएटायाम, का० १० भ० । तुमतुमो हरयस्थः कोपविशेष एव । प्र० २५ श० ७ १०। उरुयावल-ऊरुकाबल-पुं० करुषयोराबानमूरुकावनः । शारीनावादूनोदरिका क्रोधादिपरित्यागो यत बक्तम् । “कोहाईणम- रदएमजेदे, प्रभ०१०३वा । पुदिणं, चामो जिणवयणभाषणाओ य । भाषणोणोदरिया, जरुयाल-उदार-पुं०कर्वोर्जयोरो दारणा ज्यालो वा ज्यापत्ता बीयरागेहिं ॥" प्रव०६ वादगास्था औ०॥ ययास तथा । शारीरदयमनवे, प्रश्न०१सं.' इत्थी वा पुरिसो वा, अलंकिओ वा पलंकियो वा वि। स-नस-पं०वसन्ति रसा अत्र वस-रक-नि-न षत्वम् रसाअनयरवयत्यो वा, अश्रयरेणं च बत्थेणं ॥२२॥ "लप्तपरवशषसां दीर्घः ।।१।४३ । इति मुप्ताधास्थ- . अनेणं विसेसेणं, वनेणं भावमणमुयंते ।। रेफस्य सकारस्यादेः स्वरस्य दीर्घः। किरणे, प्रा० । एवं चरमाणो खस जावोवमाणं मुणेयव्वं ॥३॥ ऊष-पुं० अष रुजायाम्, का पांशुक्कार, ०५ ०। अपरादियुग्मम एवमनुना प्रकारेण चरमाणः इति प्राकृतत्वाधरमाणस्य केत्रोद्भवे सषणिमनि, लषणसंमिश्ररजोषिशेषे, पिं०। यदशाभिकायां भ्रममाणस्य साधोः बमुनिश्चयेन (भाषोषमाणं ति) दूषरं केत्रम् प्रज्ञा०१ पद । जीवा०1 मानुषनगप्रथमकूटवैदूर्यभावोऽवमत्वं भावाबमोदय (मुणितव्यं) केयमित्यर्थः । भाषेन | पल्योपमस्थितिके नागदेवेद्वी कर्णरन्ध्र चन्दनाद्री, तत्रभवमोदय भावावमोदर्य कोऽर्थः । यदा कश्चित्साधुरिति चि-| चन्दनापिरहितापकत्वाकर्णच्चिद्रस्य अल्पजलादिप्रषेशेनोहे. म्तयति अच कबिहाता प्रावमेतारशं स्वरूपम् (मणुमुयंते शति) | गहेतुत्वात कारमृत्तिकाया मसापहारकत्वात्सथात्वमिति भेदः। अनुम्मुञ्चन् अस्यजन् पतारशस्वरूपं मजन् मह्यम्भाहारदा- कषति अन्धकार मेचकं वा । प्रनाते, रेतसि, न० तस्य कारवस्यति तदा प्रदीष्यामि नान्यथेतिनावः । को दाता कीरशंचा स्वातीनत्वापुष्णत्वास तथात्वम् ।कारमृत्तिकायाम,स्त्री०चाचा भाषमत्यजन् तदाह (पत्थी) स्त्री वा पुरुषो वा भसंकृतःआन- सह-उत्सष्ठ-नन्द सूज-त-। उत्सजन, सह रणादिसहितोऽथवाऽनलकृतोऽसारै रहितः (अन्नयरषयत्थो)। अजयरषयत्था, गे, आचा०२ ध्रु० । भन्यतरषयस्थो वालतरुणस्थवियदिकामांप्रयाणांषयसामध्ये अन्यतरस्मिन् एकस्मिन् वयसि स्थितः भन्यतरेण पदक्रमादि उसद-नुत्सृत-त्रि० उच्चे, जी. ३ प्रतिक। जं० । उत्कृष्टे, व्य. बोण उपलकितः। १२ । अन्येन विशेषेण कुपितप्रहसितादि ६301“कसदाति वा गम्भियातिषा" प्राचा०२ श्रु०। "वत्रानाऽवस्थानेदेन उपसवितः वर्णेन स्वेतरक्तादिना उपसक्कितः जुयमूसमित्याधुक्ते शुभर्वणगन्धादियुक्त प्रव०२० दशा जावं पर्यायमुक्तरूपमसकारादिकम् ( अणुमयंते) भनुम्मुञ्चन् भाचा "रसियं रसिय सदं कसलं मामुम्मं मम्मुम" समः। पतारशःसन् मद्यपाहारं दास्यति तदा मास्यामित्यभिग्रह ऊसण-उषण- नष-न्युह मरिची, पिप्पलीमूले, शुण्ठयां, च। धारणेन नावावमोदर्य केयम॥ चित्रके, पुं०पिप्पल्यां, सव्ये व स्त्री। मरीच्यादीनां जिहो___ अथ पर्यायावमोदर्यमाह । देजकतया तथात्वम् वाच । दव्वे खित्ते काले, भावम्मि आहियाउ जे नावा। जसएहसपिहया--उचलणश्लक्षिणका--श्री० । उत् प्राएएहिं भोमचरभो, पजवचरमो जवे भिक्खू ॥ २४ ॥ बस्येन लक्कणश्लक्कणिका अनन्तेषु परमाणुषु, भमन्तैः पर माणतिरकस्या उच्लक्षणलदिणकाया अभिधानात् ॥प्रथ. व्ये प्रशनपानादौ के पूर्वोक्त प्रामनगरादौ कामे पौरम्यादा। २५४ द्वारा "अर्णताणं परमाणुपोग्गाणं समुदयसमितिभावे स्त्रीवादी बाख्याताः कथिता ये नापाः पर्यायास्तैः सधैर-1 समागमेणं सा एगा उसपदणिया' अनन्तानां व्यवहारिकपि व्यादिपर्यायः अषममवमोदर्य चरति सेवति यः सोऽव-1 परमाणुपुझझानां समुदयाधादिसमुदयास्तेषां समितयो मिसमचरो भिक्छुः पर्यवचरको प्रवेत् । पर्यावावमोदर्यचरको भवती नानि तासां समागमपरिणामवशादेकीभावनं समुदयसमित्यर्थः । एकसिक्थकाद्यस्पाहारण व्यतोऽवमोदर्य स्यादेव परं तिः समागमस्तेन या परिमाणमात्रेति गम्यते। सा पका अध्यप्रामादौ केत्रतः पौरुष्यादी कामतः स्त्रीपुरुषादिषु जाधतः कथ म्तं लक्ष्णलक्ष्णा सैव लक्ष्णलदिणका सित्प्रावस्येन लक्षणमवमोदर्य स्यात् उत्सरं क्षेत्रकासन्नावादिष्यपि विशिष्टाऽनिन लविणका सच्लक्ष्णलदिणकाः०६०७१।। हवशादधमोदर्य स्यादेव । इह पुनः पर्यायग्रहणेन पर्यषप्राधान्यधिवक्कया पर्यवावमोदर्य केयम् । २४ उत्त० ३००। । कसत्त-उत्सत-त्रिक कर्क सक्त उत्सतः। उल्लोचतले उपरिसंऊधारिता-अवधारायित-वि० मिश्चितं धक्तरि, " भनिक्खणं बके, " पासत्तो सत्त विलवहमलदामकलावं" श्रा० म.प्र. । अभीक्ष्णमबधारयिता । शद्धितस्या- मर-ऊपर-न० रुप मत्वर्थीयो र ऊषं कारमृत्तिका राति द Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy