SearchBrowseAboutContactDonate
Page Preview
Page 1228
Loading...
Download File
Download File
Page Text
________________ ( १२०३) उस्सारकप्प अन्निधानराजन्दः । उस्सारकप्प पायरिया आगया तेहिं ते उबाबका गच्याय कित्ता कापि नगरादौ पृष्टश्च कैश्चिनिष्णातैः किमर्पय पदं यावत् न 'गच्छतु य पवेसिया सब्वे जहा पते दोसा तम्हा न जु- किंचित् अयं जानीते ततस्ते युवते यैरेष सूत्रार्थमएमसीमध्यम सारेयब्बा कत्तिया ते नविस्संति जे एवं निहोमिहिति । धिरप आचार्यपदभाजनमाकरितेऽप्याचार्या एवंविधा भधिगाथाबयस्याप्य करगमनिका श्स्येवं क्रियते । यत्र तदिकुक- प्यन्तीत्यात्मा परित्यक्तः । तथा प्रवचममापि तेनाचार्येण परिरणमिक्षुवादस्तस्य रक्षणार्थम् वराको गताख्यानिकेत्यर्थः त्यक्तं कथमित्याह श्रुतस्योत्सारकल्पयशादमधीयमानस्य व्यस ख्यानिका तत्र क्रोष्टुः शृगामस्य पतनं ततो गृहपतिना ग. बरसेदः प्राप्नोति श्रुते च व्यवच्छिद्यमाने झानानावे च दर्शनसके घण्टा बध्वा मुक्तस्य दर्शनं शुगालानां नाशनं ततो चारित्रयोरप्यज्ञावातीर्थस्थापि व्यवच्छेदः प्रामोति । यदि नावृकादीनां पृच्छा ततः सर्वेऽपि परम्परया नश्यन्ति या- म तीर्थ व्यवच्छिद्यते ततः को दोष इत्याह ।। वत् सिंहः समागतस्तेन प्रतिसागर्य निरूप्य स घण्टाशृगा- पवयणवोच्छयवट्ट-माणो जिणवयणबाहिरमईयो । लो हतः । शेषा मृगगणाः शंगाबवृकादय आश्वासिताः । श्रयं हन्तः । अथ दान्तिकयोजनामाह " श्यकश्वयाई वंध कम्मरयमनं, जरमरणमणंतयं घोरं ॥ इत्यादि " इत्यमुनव प्रकारेण प्रथमिल्सकोत्सारी शिष्यः क प्रवचनं तीर्थ तस्य व्यवच्छेदे हेतुरूपतया वर्तमानः कथंनूतोऽ तिपयानि सूत्रासापकरूपाणि किञ्चिन्मात्रसूत्रस्पर्शकनियुक्ति सावित्याह। जिनवचनबाहमतिकः सर्वशासनबहिर्मुखशंमुमिथितानि जानीते अस्य च समीप योऽन्योऽधीत सक पीको न खल्बनीदशस्य प्रवचनव्यवच्छेदं कर्तु मतिरुत्सहते स एवं जूतो बध्नाति कमरजोमसं रजाशब्देन बकायस्थ मनशब्दतिपयान सुत्रासापकान् जानीते न पुनरर्थ तस्यापि पावं यः पठलिस सूत्रालापकानपि नाकर्षति । अन्येन पृष्टः प्रतिजणति अ न निकाचितावस्थं कर्म परिग्टह्यते रजश्च मलश्चति रजोमलं स्ति किमप्यतदङ्गोपाङ्गादिकं श्रुतं तद् यूयमेतस्य योगमुद्रहते कमेव रजोमलं कर्मरजीमलं निकाचिताऽनिकाचितावस्थं कर्म ति । पते च दुरधीतविद्यत्वात्प्रायः प्रत्यन्तग्राम पवार्थ लभन्ते । यथाभ्यवसायस्थानमनुबन्नातीत्यर्थः । कथंनूनमनन्तानि जयत उक्तम् । “पापण खीणदव्या, धणियपरहा कयावर हाय । रामरणानि यस्मात् तदनन्तजरामरणं गाथायां प्राकृतम्यादनपञ्चतं सेवंती, पुरिसा दुरहीयवजाया" । अतः प्रत्यन्तं गत्वा तशयस्य परनिपातः । घोरं रौ शारीरमानसदःखोपनिपा. सूत्रार्थयोरुत्सारणं कुर्वान्त बदन्ति च वयं सूत्रार्थयोरव्यवच्छिति तनिबन्धनत्वात् शत तथा परजीवनिकायानप्यगीतार्थतयाऽसौ कर्म इति अन्यदा च यत्र प्रत्यन्तग्राम गीताथीनामागमन तह विराधयतीति जीवनिकाया अपि तेनोत्सारकेण परित्यक्ता असारकल्पिकानां खरएटनं यथा आः किमेवं सूत्रार्थयाः पारपा वसातव्याः। यत एते दोषास्ततो मोत्सारणीयम् ॥ टिवाचनां परित्यज्य सकश्रुतधर्मधूमकेतुकल्पमुत्सारकल्पमा अथ क्रमेणवाधीयमाने सूत्रे के गुणा उच्यन्ते । चरन्तः आत्मानं च परं च नाशयतेत्यादि । ततश्च गच्चामावलि आणा विकोवणाणुओगद्यत तेषामपुनः करणेन प्रतिकान्तानां प्रायश्चित्तं दत्तम् [कित्तिय बुझण उवोगनिज्जरागहणं । तिकियन्त एतादृशागीतार्था भविष्यन्ति य एवं शिकायच्यम्ति त. गुरुवामजोगसुस्मूस्मात्प्रथमत एव नोत्सारणीयम् भाविता सप्रपञ्चं योगविराधना। सणा यकमसो अहिज्जते ।। अधात्मा परश्च परित्यक्त इति पदव्यं नावति । क्रमशः क्रमेणाधीयमाने अध्याप्यमाने च सन्ति पते गुणास्तअप्पत्ताण उदितल, अप्पो इह परत्य वि य चत्ते । द्यथा प्राक्षा तीर्थकृतां शिष्यणाचार्येण चाराधिता भवति [धिसो वि अहु तेण चत्तो, जं न पढ तेण गम्बेणं॥ कोवणत्ति ) योगोष्हनविधी गच्चसामाचार्यां च विकोपना हएअपात्राणामयोग्यानां यद्वा अप्राप्तानां विवकितानुयोगभूमिमनुपा त्पादनाच शिष्यस्य कृता भवति ततश्च स्वयं सामाचारीवैतथ्य गतानां श्रुतं ददतोत्सारकल्पकृता आत्मा इह परत्रापि चत्यक्त. न करोति अपरान् कुर्वतो निवारयति । तथा गच्छमध्ये हितीस्तत्रेह तद्वाचनादानसमुद्भतापयशः धादादिना परत्र बोधिध. रुप्यामनुयोगः प्रवर्तते तदाकर्णनान्मन्दबुझेरपि बोधनं जीभत्यादिना तथा सोऽपि शिष्यो हु निश्चितं तेनाचार्येण परि- वाजीवादितत्वेषु प्रबुकता संपद्यते बुध्यमानस्य च श्रुते निरन्तत्यक्तो यत् तेन गणिवाचकत्वादिगणाधिष्ठितः सन्न पति रमुपगोगो जायते निरन्तरोपयुक्तस्य च महती निर्जरा प्रतिसमपउनाभावे हि कुतो यथावरणपरिपालनम् । किं च यसंख्येयभवोपात्तकर्मपरमाणुपटलापगमायुक्तं च । “कम्ममअजस्स होणाल-ज्जणा य गारविअकारणमणज्जे । संखेज्जजवं, वे अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे आयरिए परिवाओ, वोच्छेदो सुत्तस्स तित्थस्स ॥ सज्जायं मा विससेणं" नित्योपयुक्तस्य च शीघ्र सूत्रार्थयोर्ग्रहआर्यः सुजनः सुमानुपश्त्येकोऽर्थः । तस्य यथावदागमार्थवोध णं भवति तथा हि गुरुवासेन गुरुकुलवासन साई योगः संबविकास्य वाचकनाम्ना हीजना भवति । अहो हीलेयं मम यदहं न्धो भवति अन्यथा क्रमेण सूत्राध्ययनायोगात् । यद्वा पदवाचकंत्यनिधीये तथा (अजणत्ति) वाचकमिश्रा अयमासापकः यमिदं पार्थक्येन व्याख्यायत गुरूणामन्तिके वासो गुरुवासस सिद्धान्ते विद्यते को वा अस्यात्रापकस्यार्थति केनापि पृष्टस्य सेवितो भवति योगाश्च विधिवदाराधिता भवन्ति । प्राचार्यादीनां व्याकरणं दातुमशक्नुवतो नृशं बजा भवति ततश्च श्यामबदनकु शुश्रूषा विनययावृत्यादिना कृता भवति । यत पते गुणास्ततः जानकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते अनायें अनार्यस्य क्रमणैवाध्येतव्यः । नपसंहरबाहपुनस्तदेव गौरख्यकारणं गर्वनिबन्धनं जायते अहो वयमेव निस्स। इअ दासगुणे नाउं, उक्कमकमओ अहिजमाणाणं । मप्रतिष्ठापा जगति वामहे यदेवं वाचकपदधीमध्यारोहास नजयविमेसविहिन्न , को वचणमन्नुवेजाहि ।। इतिथं परः परित्यक्तो मन्तव्य एव । आचागेच पारवादाभव- शतिशब्दः एवम) एवमुत्क्रमतः क्रमतश्चाधीयानानामुपसतति तथाहिस. बहुश्रुताचार्यपाइर्वापुत्सारकल्पं कारयित्वा गतः । णत्वावल्यापयतां च यथाक्रम दोपान गुणांश्च ज्ञात्योभयविशे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy