SearchBrowseAboutContactDonate
Page Preview
Page 1218
Loading...
Download File
Download File
Page Text
________________ उसुयार नोपदेष्टुमाह गृध्रेण उपमा येषान्ते गृधोपमास्तानुक्तन्यायेन तुः समुचये भिन्नक्रमा योक्ष्यते झात्वाऽचबुध्य णमिति प्राम्यत् कारद्वयोरपि संडा ( १९९३) अभिधानराजेन्द्रः / संसारन्न ज्ञात्वेति संबन्धा अथवा कामयन्त इतिकामा इति व्युत्यकामात्यानार्थ कामा विषयिण पयोका अस्तापमा संसारकां किमित्यादयति दस्यनिक्रमत्वादात्याश्योर इव जग व सौपर्णेयपार्श्वे गरुरुसमी मानो भयत्रस्तमिति स्तोकं मन्दयतनयेति यावत् । रेका अस्थायमाशयो यथा सीप पि यैर्न वाध्यते तथा संयममासेवस्व । ततश्च किमित्याह (नागोव्य) अर्थः स्पष्टः आशयश्चायं यथा नागेो बन्धनं वरत्राएककादि त्याचा विहायात्मनो स्थिि कम्बन्धनमुपत्यात्मकको श्रात्मापति ते सा मुक्तिरेव तां व्रजेरेतेन दीकायाः प्रसङ्गतः फलमुक्तम् । पदिश्य निगमयितुमा पल यन्मयेकं पहिलं महाराज ! प्रशस्य नृपते! फारनामन्नमया स्यमनी विकयैवोच्यते किं खित्येतन्मया श्रुतमवधारितं साधुसकाशादिति गम्यते इति सूत्रष्टकार्थः । एवं च तद्वचनमाश्ये प्रतिका नृपस्ततश्च यत्तौ द्वावपि चक्रतुस्तदाह । चावल र काममांगे हि दुब निसिया निरामिसा, निदा निष्परिग्गदा ॥ ४६ ॥ सम्मं धम्मं वियाणित्ता, चिच्चा कामगुणं वरे । तवं पगिज्जहक्खायं घोरं घोरपरकम ॥ ५० ॥ त्यक्त्वाऽपहाय विपुलं विस्तीर्ण राष्ट्रं मएम पाठान्तरतो राज्य काम करून परिहारानिर्विषय शब्दादिविषयविरहितायत एव निरामियाँ । यद्वा विषयो देशस्तद्विरहितौ राष्ट्रपरित्यागतः कामजोगत्यागतश्च निरामिषावपितुरिति कुतः यतो नि बन्धी निपरिवही मनकारी सम्यगविपरी धम्माकं विज्ञाय विशेषो ऽध्य (विश्व) त्यक्त्वा कामगुणान् शब्दादीन् वरान् प्रधानान् पूर्व विशेषणपुनरागमतिशपायाच तपोऽनशनादि प्रधा युपगम्य यथास्यातं येन प्रकारेण तीर्थकरादिभिः कथितं धां घोराः पराक्रम प ष्ठानविषयसामर्थ्यात्मको ययोस्ती । तथा देवीनृपौ तथैव कृतवन्ताविति शेष इति सूत्रद्वयार्थः ॥ " संप्रति समस्योपसंहारमाह । एवं कमी बुद्धा, सच्चे धम्मपरायणा । अम्मा इक्वस्संतगये किणी ॥ ५१ ॥ साम विगमोहाणं, पुव्यनावराना चिया । चिरेन कालेन तवाया ॥ ५२ ॥ या सह देवी माह व पुरोहियो । माही दारगा चैव सच्चे ते परिनिन्कुडे नि वे मे ॥५३॥ एचममुना प्रकारेण तान्यनन्तरमुकरूपाणि कमशो मिति परायणानि धनिष्ठानि पठ्यते च ( धम्मपरंपरांत) परस्परया धम्मों येषां तानि परम्परा धर्माणि प्राकृताचाच परंपरा Jain Education International و उस्सकइता शब्दस्य परनिपातस्तथाहि साधुदर्शनात् कुमारकयोः कुमारवचनात्तत्पित्रोलोकनात् कमलादेव्यास्ततोऽपि च राह इति परम्परवैयधमनयः रुरूपेभ्य एषो हिमानि प्रस्तानीति जन्ममृत्युभयकानि दुःखस्यासातस्यान्तः पर्यन्तस्तपसि तदन्येषा सापेपिसमा सोया देवदत्तस्य गुरुकुलमिति । पुनस्तद्वयतामेवाह। शा सने दर्शने विगतमोहानामर्हतामन्यजन्मनि भावनयाऽभ्यास रूपया भावितानि वासितानि भावनाभावितानि । यद्वा भाविता भावना यस्तानि भाषितमानानि पूर्वोत्तरनिपातात दत्ताविव कालेन दुःखस्यान्तं मोचनुपमतानि प्राप्तानि । सर्वत्र च प्राकृतत्वात् पुल्लिङ्गनिर्देशः । मन्दमतिसरणायाध्ययनार्थमुपसंहर्तुमाह । राजपुकार सह देण्या कमलावत्या ब्राह्मणश्च पुरोहितो भृगुनामा ब्राह्मणी तत्पत्नी यी दारी येति तानि परिनानि कर्माभ्युपशमतः शीतीभूतानि मुक्तिं गतानीति यावत् सूत्रप्रयार्थः । इति परिसमाप्ती हीमति पूर्वयत् । उच्ोऽनुगमः ॥ उत्त० १४० वनामध्यारो नगरमेवे, "सुगारे रे उस भदचे गाहावई " विजा० १ ० १ ० । १०० उपकारपर्व्वत पुं० घातकीखण्ड विभागकारि णि पर्वते. " दो उसुगारपध्थया " इषुकारी दक्षिणोत्तरयोदिशोकड विभागकारिणाविति । ० २४०३० " समय बचारि उसुकारा" इयुकारा पातकीपु रायो पूर्वोत्तराभागारिरः ल० स्था उस्याज्ज-काय न० "उसुधार शाम गोयं, परंतो भाषयो य उसुयारो । तत्तो समुठियमिणं, उसुधारिज्जयंति श्रभयणं यदिषुकारात् समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति इषुकाराय तिमि कायमुध्यते प्राधान्याश्च राम्रो निर्देशोऽन्यथा परभ्यश्येतत्समुत्थानं यमेवेति चतुर्दशे उत्तराध्ययने, उत्त० १४ श्र० स० । i - , उसुपात्र - देशी ०-० उदूखले, " उसुयालंसि वा कामजलांस वा श्राचा० २ ० । 39 उस के रियक्रियाम० शरम्य कियासदृशे, "श्रुतः समाधिव्यक्त, घुम्रयक्रियोपमः २१ द्वा० । 33 | ० उसूलग-उसक-पुं० खातिकायां परवपातार्थमुपरिच्छादिगाउयो उ० अ० । 39 - उस (ए) (ऊ) मन्यास्ः । शपोः संयोगे सोऽग्री । ४।७८ । इति पस्थाने सकारो मा गध्याम् । ग्रीष्मत, प्रा० । वृ० उस अवश्याय पुं० बेहे, "अप्पर बरसे " ० ४ उ० । नि० तूर | बुद्धान्याधि-उपंक लय उत्संकलित 33 उ-पुं० वसन्ति रसा अत्र घस् रक्- निपातनान्न पत्यम् । फिरणे, सूर्यकिरणानां वृषे सुरज्याम, लतायाम् पृथिव्याम, स्त्री० । घावः । २० For Private & Personal Use Only उस्कत्ता उत्पष्क्य-प्रव्य० उत्सृत्येत्यर्थे, बावसरतोसुकीभूयेति यावत् । स्था० ६ ० ॥ www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy