________________
(११८४) उसमदत्त
अन्निधानगजेषः।
उसिणोदगतत्तनो प्रज्जाए सीसिणित्ताए दनयतत्तातए सा अज्जचंदा सोकण पवतो तेण तिहिं पुवाई गहिताचप्पले विगते धुये" अज्जा देवाणंदा माहणि सयमेव मुंमावेऽश्त्ता सयमेव सेहा- श्रा०पू०१० कल्प० स० (अस्य ऋषभशब्दे वक्तव्यतोक्ता) बश्त्ता एवं जहा जमभदत्तनेमहंव अज्जचंदणाए अज्जाए
" श्रागरपुरिमताले पयत्तिया उसभसेणस्स" नं०॥
उसा-उषा- स्त्री० ओषत्यन्धकारम्-उष्-क--प्रातरादिसध्याइमं एयागुरूवं धम्मियं उवदेससम्म पमिवजश्त्तातमा पाए
सु, " तेजःपरिहानिरुषा, भानारद्धादयं यावत्" वृहत्संहितोके तह गरछः श्त्ता जाव संजमेणं संजमइ । तए णं सा देवाणंदा
काटे, मत्रप्रजाकयः काल उषा तेन पञ्चाशद्धटिकोत्तरमारअज्जा मज्जचंदणाए अजाए अंतियं सामाइयमाइयाई एका. ज्य सूर्याझोदयपर्यन्तः। स कालः समाद्यमाने उपाकाले यात्रारस अंगाईपाहिजइसेसं तं चेव जाव सव्वदुक्खप्पहीणा।।
शस्ता अन्धकारेण सन्तापकरियां रात्री, मेदिाधारहमा,ततः (भागयपाहयक्ति ) आयातप्रसवा पुत्रस्नेहादागतस्तनमुख
कचित् गौरादित्वाङी स्रो० । गव्याम, हेम० । स्थाल्याम, स्तम्येत्यर्थः ( पप्पुयकोयणा ) प्युतलोचनापुत्रदर्शनप्रवर्तिता
रमानाथः । प्रातःकाले, अव्य० मेदि० । अव्ययत्यातू ततो भधार्थ नन्दजलेन ( संयरियवालयवाहा ) संवृतौ हर्षातिरकादतिस्यू
टघुझतुट च उपातनः। तद्भवे, शिनियां की। याच॥ रीनवन्तौ निषिद्धौ वायैः कटकै.हू जुजौ यस्याः सा तथा।।
जसिंचित्ता-अपसिञ्चयित- वि० उपतापयितरि, "सिणोद(कंचुयपरिफिम्बत्तिया) कंञ्चुको धारवाणः परिक्षिप्तो विक्किप्ता
| गवियोण कायं उसिचित्ता भवति" उप्णोदकविकटन कार्य विस्तारितोहर्षातिरेकस्यूरीनृतशरीरतया यया सा तथा (धा-| शरारमपासञ्चायता नवात।
| हर रमपसिञ्चयिता नवति । तत्र विकटग्रहणा प्णतेन कालि राहयकवाफगमिवसाधसियरोमकूबा) मेघधाराज्याहत- | कादिना कायमुपतापयिता भवति दशा० ३०॥ कदम्बपुष्पमिव समुन्नसितानि रोमाणि कृपेषु रोमर-भ्रेषु यस्याः | उसिक्क-मुच्-धा तुदा० सक० अनि० मुचेश्यावहम्मेल्लो. सा तथा (पंहमाणत्ति) प्रेकमाणा आजादण्ये चात्र द्विरुक्तिः । सिक्करे अवणिलुम्बधंसामाः ८।४। ए१ । इति मुचेरुसिक्कादे(भंतेत्त) नदन्त ! इत्येवमामन्त्रणवचसाऽऽमन्त्र्येत्यर्थः गोयम! | शः। नसिक्कर मुम मुश्चति । प्रा० । इति) परमामध्येत्यर्थः । अथवा गौतम प्रति नामोच्चारणम् (अ- नसि.कया-अपयष्क्य-श्रव्य प्रज्वल्येत्यर्थे, भाचा०२७०। याति ) आमन्त्रणार्थे निपातो हे भो इत्यादिवत् ( अत्तपत्ति)
उसिण-उष्ण-कुंकन ६षति दहति जन्तनित्युप्णम् उत्त०१० भारमजः पुत्रः ( पुण्यपुत्तासणेडाणुरापणंति) पूर्वप्रथमगभाधामका सम्जयो यः पुत्रस्ने हलकणोऽनुरागः स पूर्वपुत्रस्नेहानुरा
आहारपरिपाकादिकारणे घडयाद्यनुगते सशदे, अनु०। गस्तेन (महश्महालिपति ) महती चासावतिमहती चेति म
स्था ( नष्णाने र सो उपहाशब्दे वत्यते) उष्णयुक्त, 13. हातिमाती तस्यै आअप्रत्ययश्चेह प्राकृतप्रभवः (इसिपरिसाए
अमरः । उष्णस्पई परिमाणे, 'उसिणं यणं देवति' कणां घेदना
घेदयन्ते गुणस्पर्शपरिणामा अष्णा प्रका०० पद० । नष्णा प्रथति) पश्यन्तीति ऋषयो ज्ञानिनस्तद्रूपा पर्षपरिवार ऋषिपपत्तस्यै यावत्करणादिदं दृश्यम्- "मुणिपरिसाए जश्परिसाए
मादिषु उष्णस्पर्शजनिता वेदना । स्था०१० ग.। "उसिणपप्रोगसयाप अणेगसयविंदपरिचाराए इत्या द" तत्र मुनयो
रितावेहिं घिसु" प्रा० चू० १ अा पाखंयमा यतयस्तु धर्मक्रियासुप्रयतमानाः अकानि शतानि य
नसिएजोणिय-नुष्णयोनिक-पुं० प्णमेव योनिर्येषान्ते उस्पाः सा तथा तस्यै अनकशतप्रमाणानि वृन्दानि परिवारो य.
णयोनिकाः । उप्णात्पम्नेषु जीयेषु, । ज०७ २०२२० । स्थाः सा तथा तस्यै (तएणं सा अजचंदणा अजेत्यादि ) वह | जसिणपरि (री) सह-उष्णपरि (1) पह-पुं० उघ दा. चदेवानन्दाया भगवता प्रधाजनकरणेऽप यदार्यचन्दनया पन- | ह इत्यस्याणादिकनवप्रत्ययान्तस्य उष्णं निदाघादितापात्मक स्तकरण तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यव | तोय परीषहः । परीषभेद, उत्त० २०। सूत्र० । तद्वक्तगन्तव्यमिति (तमाणापत्ति) तदाझ्या आर्यचन्दनाया। भए व्यता ( उराहपरीसहप्रकरणे उक्ता) श० ३३ ० । विपाकदशानां तृतीयपुःखविपाकोक्तसुजातकु-उमिण जय-शीलत- त्रि० अस्वाभाविकमौयं प्राप्ते, मारस्य पूर्व नये जीये च।" उसुयारणयरे सभदत्से गाहावरे"
1" उसुयारणयरे सभदत्ते गाहावरे" | "उसिणे उसिणभूप याचि होत्था" न. ३ श० २ ० । अनन्तघि०४ भ०॥
रपि नरकगतजाड्यापगमाजातीसाहे, जी०३ प्रति०१०। ग्मन () पुर-ऋषनपुर-न० राजगृहनगरप्रस्थापकरा- | उमिलोदग-नोदक-न० स्वभावत एव क्वचिकिरादादुप्णजपूर्वजेन प्रस्थापिते पर भेदे, " तत्थ एगो बसतो अमेहिं परहा | परिणाम कायदे, जी०१प्रतिः। प्रज्ञा कथितोदके, "ठपंझगिरणे अत्थति न तीरति अमेहि वसतेहिं पराणे तुं" बार सिणोदगं सत्तफासुयं. पलिंगाहेज संजए" ६०० अ० । चू०४०। आय।" कीगयास्तुनि तत्रापि,चरन्तं वृष बने। तच्च त्रिनिदासत्कलितमावृतं यष्णोदकम् प्रघ०१३५६ ऽन्याजप्यमृषभ, पुरं तत्र व्यधात्पुनः ॥" मा० म० । आ०
पि० । कल्प। फायत्र जीवप्रादेशिकाख्या द्वितीयनिहवा उत्पन्नास्तस्मिन | उसिणोदगतत्तनो (ण)-ष्णादकतप्तनोजिन्-पुं० विदमगर, विशे० । आ० क० । स्था० । “सहपुरे णयरे यूझकर- एमोस्तोष्णदकीजिनि, ॥ समजाणे " विपा०२ थु० २ ।
उसिणोदगतत्तलाइणो, धम्मानियस्स मुहिस्स हीमनो। नमभ (ह) पुरी-ऋपनपुरी-स्त्रीजम्बूद्वीपे मन्दरस्य पूर्व |
संसम्गिअसाहुराइहिं, असमाह। न तहागयस्स वि।१०। मशीतोदाया महानद्या दक्षिणतःस्थे राजधानीनेदे,
स्थामा (सिणोदगेत्यादि) मुनेरुप्णोदकतप्तभोजिनः त्रिदण्डाकतोउसम (ह) सेग-ऋष नसेन- पुं० नगवत ऋषभदेवस्य णोदकभोजिनः । यदि चा प्ण सन्न शीतीकुर्यादिति तप्तग्रहणप्रथमगणधर, " उसनसेयो नाम नरहस्स रणो पुत्तो सो धम्म म्। तथा श्रुतचरित्राक्ये धर्म स्थितस्य (हीमतोति) हीरसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org