SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ सुसभ अभिधानराजेन्द्रः। उसभ रसरीरयं तिक्खुत्तो पायाहीणं पयाहीणं करेइ करेइत्ता | ौ पचा शिस्त्रा २ाची-३ अब्ज अममा ५ अप्सरा ६ णचासणे णाइदूरे सुस्मूसमाणे जाव पज्जुवासइ तेणं काझे | नवमिका ७ रोहिणी ८ तानिः पोशसहस्रदेवदेवीपरिवार युताभिः तिसूनिः पर्वद्भिर्वाहामध्यान्यन्तररूपाभिः सप्तनिरनीणं तणं समएणं इसाणे देविंद देवराया उत्तरमोगा कैहय १ गज २ रथ ३ सुनट ४ वृषन्न ५ गन्धर्व ६ नाट्य ७ हिवई अट्ठावीसविमाणसयसहस्साहिवई सूझपाणी बसह- रूपैः सप्तभिरनीकानामधिपतिभिः चतसृभिश्चतुरशीतिनिश्च. चाहणे मुरिंदे अयरं वरवत्थधरे जाव विउलाई जोगभोगाई तुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्ककसद्भावात् षट्त्रिंशत् मुंजमाणे विहर । तएणं तस्स ईसाणस्स देविंदस्स देव सहस्राधिक सवत्रयप्रमितैरङ्गरक्षकदेवसहस्रैरन्यैश्च बहुनिः सौ धर्मकस्पवासिभिर्देवैर्देवीनिश्च सार्क सपरिवृतस्तया देवजरको पासणे चलइ । तएणं से ईसाणे जाव देवराया नासिरूया उत्कृष्ठया प्रशस्तविहायोगतिषूत्कृष्टतमत्वात् यावआसणं चलिनं पास पासइत्ता ओहिं पउंज पउंजइत्ता त्पदात् "तुरिआए चयझाए चंगाए जयणाए मुरुमाए सिग्घाए जगवं तित्थगरं महिणा आजोए आभोएना जहा सके दिवाए देवगए विश्वयमाणे २त्ति" अत्र व्याख्या त्वरितया निअगपरिवारेणं आणे अव्वा जाव पज्जुवासइ । एवं सब्वे | मानसौत्सुक्यात चपनया कायतः चएमया काधाविष्टयव जीमसंवेदनात् 1 जवनया परमोत्कृष्टचेगत्वात् । अत्र च देविंदा जाव अच्चुए णिश्रगपरिवारेणं आणेअब्बो एवं समयप्रसिकाचण्मादिगतयो न ग्राह्याः । तासां प्रतिक्रम नाव मवणवासीणं इंदा वाणमंतराणं सोलमजोशसिधारणं संख्यातयोजनप्रमाणकेत्रातिक्रमणात् तेनैतानि पदानि देवगतिदोलि निगपरिवारा अव्वा । तएणं सके देविंदे देव- विशेषणतया योज्यानि देवास्तु तथा भवस्वजावादचित्यसामराया ते बहवे भवणवइवाणमंतरजोड्सवमाणिए देवे यतोऽत्यन्तशीवा एव चलताति अन्यथा जिनजन्मादिषुमहिमाएवं वयासी खिप्पामेव भो देवाणुप्पिया एंदणवणाओ निमित्तं तत्रैव झदित्यवारयन्तदूरकल्पादिन्यः सुराः कथमागच्चे युरिति । उहतया कलस्य दिगन्तव्यापिनो रजस श्य या गतिः सरसाइं गोसीसवरचंदणकट्ठाई साहर साहरश्त्ता तो सा तया अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रया दिव्यया देवाविगाइनो रएह एगं नगवओ तित्थगरस्स एगं गण- चितया देवगत्या व्यतिवजन् २ संज्रमे द्विर्वचनं तिर्यगसंख्येयाधराणं एग अवसेसाणं अणगाराणं तपणं ते भवणवश ना द्वीपसमुत्रां मध्य मध्येन मध्यनागेन यत्नवाटापदः पर्वतः जाब बेमाणिया देवा णंदणवणाश्रो सरसाइं गोसीसवर- यत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति । अत्र सचंदणकघाई साहरांति साहरतित्ता तश्रो चिश्गाश्रो रएहति चत्रातीतनिर्देशे कर्त्तव्ये वर्तमान निर्देशस्त्रिकारमाविष्वपि तीर्थ करेवेतन्न्यायप्रदर्शनार्थ इति न हि निर्हेतुका ग्रन्थकाराणां प्रवृएग जगवनो तित्थगरस्स एगं गणहराणं अवसेसाणं अ तिरिति । उपागत्य च तत्र यत् करोति तदाह ( उघागचित्ताणगाराणं से सके देविंदे देवराया भाभिओगे देवे सद्दा- इत्यादि ) उपागत्य विमनाः शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्यवे सदावइत्ता एवं वयासी खिप्पामेव जो देवाणुप्पि- करशरीरकं त्रिकुत्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत् । श्रा खोरोदगसमुहाओ खीरोदगं साहरत्ति तएणं ते नात्यासन्ने नातिदूर शुथूपत्रिव तस्मिन्नप्यवसरे भक्त्याविष्टत. या भगवद्वचनश्रवणेच्छाया अनिवृत्तावत् पदात् “णमंसमा. आजिभोगा देवा खोगेदगं साहरति । ण अभिमुहे विणएणं पंजझिमे पज्जवासत्ति" परिग्रहः अत्र (जं समयं चपामित्यादि ) यस्मिन् समये सप्तम्यर्थे तिीया व्याख्या नमस्यन् पञ्चप्रणामादिना अभि भगवन्तं खदमीकएवं तब्दवाक्येऽपि अवधिना ज्ञानेनानोगयति उपयुनक्ति शेष त्य मुखं यस्य स तथा । विनयेनान्तरयहुमानेन प्रान्जलीकृत इति सुगममुपयुज्य एवमवादीत् किमित्याह । परिनिर्वृतः खलुरिति प्राग्वत् । पर्युपास्ते सेवते इति । अथ द्वितीयेन्द्रवक्तव्यतामाह वाक्यालङ्कारे जम्बूद्वीपे जारते वर्षे ऋषभोऽहन कौशक्षिकस्तच्च- (तेषं कामेणमित्यादि) सर्व स्पष्ट नवरम् अरजांसि निर्मनानि स्माकेतोः जीतं कल्पः प्राचार पतद्वक्ष्यमाणं वर्तते अतीतप्रत्यु- यान्यम्बरवस्त्राणि स्वच्छतया आकाशकस्पानि वसनानि धरतीपनामागतानामतीतवर्तमानामागतानां शक्राणामासनविशेषा-| ति । यावत् करणात् “पानअमानम उम जय हेमचारुचिधिष्ठातृणां देवानां मध्ये इन्द्राणां परमैश्वर्ययुक्तानां देवेषु राशा त्तचंचत्रकुंमलविहिज्जमाणगढे महिहीए महज्जुईप महाबले म. कात्यादिगुणैरधिकंराजमानानां तीर्थकराणां परिनिर्वाणमहिमा हायसे महाणुभावे महासुक्ने भासुरचोदीपलंघषणमालधरे ईकी तमन्ममि । णमिति प्राग्वत् अहमपि भगवतस्तीर्थकर- साणकप्पे ईसाणवसप विमाणे सुहम्माप सनाए ईसाणंसि स्य परिनिर्वाणमहिमा करोमीति कृत्वा नगवन्तं निवृतं बन्दते सिंहासणंसि से गं अट्ठावीसाए विमाणावाससयसाहस्साणं स्तुति करोति ममस्यति प्रणमति । यच्च जीवरहितमपि | असीईए सामाणिअसाहस्सीण तायत्तीसाए तायत्तीसगाणं तीर्थकरशरीरमिन्जवन्धं तदिन्छस्य सम्यग्दृष्टित्वेन नामस्थापना- चन योगपालाणं अहए अग्गमहिसीणं सपरिवाराणं व्यभाषाहतां वन्दनीयत्वेन श्रकानादिति तत्वम् । वन्दित्वा न- तिएह परिसाणं सत्ताह अणीवाणं सत्ताह अणीवाहिवणं त्वा च किं चक्रे श्त्याह (बचरासीई इत्यादि .) चतुरशी- चउपहं असीईणं आयरक्खदेवसाहस्सीणं अमेसि च ईत्या सामानिकानां प्रतुत्वमन्तरेण वपुर्विनवातिस्थित्यादिनिः साणकप्पवासीणं देवाणं देवीण य आहेवश्च पोरेवश्चं सामित्तं शकतुल्यानां सहस्त्रयस्त्रिशता त्रयात्रिंशकैर्गुरुस्थानीयैर्देवैश्चतु- भहितं महत्तरगत्तं प्राणा ईसरसेणवच्चं कारेमाणे पालेमाणे निलोकपाः सोमयमवरुणकुवेरसंज्ञैः यावत्पदात् "अहिं । महया हयनदृगीयवाई अतंतीतलतालतुझिअघणमुअंगपापडअगमहिसीहि सपरिवाराहि तिहिं परिसाहिं सत्ताह अणि- पाश्अरवेण इति " संग्रहः । सर्व स्प{नवरम् श्रालिङ्गितीय पाई सत्तहिं अणिआहिहिति" अत्र व्याख्या अग्रमहिप्योऽ- थास्थानं स्थापिती मायामुकुटी येन स तथा । नवाभ्यामिव हेमJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy