SearchBrowseAboutContactDonate
Page Preview
Page 1179
Loading...
Download File
Download File
Page Text
________________ नसन्न अभिधानराजेन्द्रः। जसम अमुमेवार्थमुपसंहरनाह । वस्त्रशिल्पमुत्पादितं तदनन्तरं गृहाकारेयपि कल्पद्रुमेषु हानिघंसेकणं तिम्मण, घसणतिम्मणपवानपुमनाई । मुपगच्छत्सु गृहकरणनिमित्तं लोहकारादिशिल्पमुत्पादितं प. घंसियनिम्मपवाले, हत्थउडे कक्खसेए अ॥३०॥ श्चात्प्राणिनां कालदोषान्नखरोमाणि अपि वर्द्धितुं प्रवृत्तानीति जावार्थ उक्त एव नवरमुक्तार्थाकरयोजना । घृष्ट्वा तीमितं कृत नापितशिल्पोत्पादना । गृहाण्यपि च चित्ररहितानि विशोबत इत्यनेन प्रागभिहितप्रत्येकनङ्गकाकेपः कृतो वेदितव्यः । भानि भान्तीति चित्रकारशिल्पोत्पादना कुम्भकारशिल्पोत्पादपृष्ठा प्रवाबपुटतीमितमोजिन इत्यनेन द्वितीययोजनाक्केपः । कारणं प्रागेव भावितम् । " एकेकस्स येत्यादि " एभ्यः पघूति घृष्ठातीमनं प्रवान इति प्रवाले तीमित्वा हस्तपुटेषु कि इचभ्य एकैकस्य विंशतिर्विशतिभेदाः अभूवनिति सर्वसंख्यया पन्तमपि कालं विधाय नुक्तवन्त इति वाक्यशेषः इत्यनेन तृती तदा शिल्पशतस्योत्पत्तिरभवदिति ।। ४५ ॥ ययोजनाकेपः । तथा कक्कास्वेदे च कृते सति नुक्तवन्तः इत्यने संप्रति कर्ममामणाविभूषणाद्वारप्रतिपादनार्थमाह। मानन्तरानिहितत्रययुक्तेन चतुर्भङ्गक्रयोजनाकेप इति गाथार्थः। कम्म किसिवाणिज्जा-इमामणा जा परिग्गहे ममता। भत्रान्तरे। | पुच देवेहिं कया, विनसणा मंझणा गुरुणो ॥४६॥ अगणिस्स य उट्ठाणं, घुमघंसा दह जीअपरिगहणं । । कर्म नाम कृषिवाणिज्यादि । तश्चानावुत्पन्ने संजातमिति पासेसु परिच्छिदह, गिएडह पागं तो कुएहह ॥११॥ (मामणेत्ति ) ममीकारार्थे देशीवचनमेतत् । ततो योऽपरिमाह सर्व तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः ग्रहे ममता सा मामणा ज्ञातव्या सा च तत्काल पक्ष प्रवृसब नगवान् आतिस्मरः सन् किमित्यम्युत्पादोपदेशं न दत्त त्तेति । तथा विभूषणा मण्डना सा च पूर्व देवेन्द्रैर्गुरोर्भगवतः आदितीर्थकृतः कृता पश्चाल्लोकेऽपि प्रवृत्तेति । बानिस्युच्यते तदा कालस्यैकान्तस्निग्धत्वात् असत्यपि यत्ने वस्त संप्रति लेखगणितरूपद्वारद्वयप्रतिपादनार्थमाह । " स्पत्तरिति स च भगवान् विजानाति न खेकान्तस्निग्धरुक्कयोः कायोलिपुत्पादः किं त्वनतिस्निग्धरूतकाल इत्यतो नादिष्टवा देहं लिवीविहाणं, जिणेण बंभीए दाहिणकरेण । मिति तेषां च चतुर्नङ्गविकल्पितमप्याहारं कालदोषान्न जीर्णवत्: गणिय संखाणं सुं-दरीए वामेण उवइह ॥४७॥ श्त्यस्मिन् प्रस्ताव अग्नेश्वोत्थानं संवृत्तमिति । कुतः दुमघर्षात्तं लेखनं लेखो नाम सूत्रे नपुंसकता प्राकृतत्वाल्लिपिविधानं तच घोत्थितं प्रवृहज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वा अ- जिनेन भगवता ऋषभस्वामिना ब्राहम्या दक्किणकरण प्रदर्शितपूर्वरताचा प्रहणं प्रति प्रवृसवन्तः दह्यमानास्तु भीतपरिकथ- मत एष तदादित प्रारज्य वाच्यते। गणितं नाम एकविध्यादिसंनमुपजाय कृतवन्तः इति । भीतानां परिकथनं जीतपरिकथनम् । ख्यानं तच भगवता सुन्दर्या घामकरेणोपदिष्टमत एव तत्पजीस्या वा परिकथन भीतिपरिकथनं पागन्तरमिति | जगवा र्यन्तादारभ्य गण्यते । अधुना रूपलक्षणमानरूपद्वारत्रयप्रनाह पार्वेत्यादिसुगम ते दि अजानाना बहावेवौषधीः प्रक्तिप्तव- तिपादनार्थमाह। म्सः ताव दाहमापुः पुनस्ते भगवतो इस्तिकन्धगतस्य निवेदय- जरहस्स रूवकम्म, नराश्लक्खणमहोइयं वलियो । स्ति । स हि स्वयमेवौषधानकयतीति । भगवानाहन तत्रान्निरो माणुम्माणुवमारणं, पमाणग मा य वत्थूणं ॥४८॥ हितानां प्रकपः॥४१॥ इत्थं तावत्प्रथम कुम्भकारशिल्पमुत्पन्नममु रूपं नाम काष्टकर्म पुस्तककर्मेन्यवमादि । तच्च भगवता भरमेवार्थमुपसंहरबाह। तस्योपदिष्टम् । तथा नरादिबकरणं पुरुषलवणादि तच्च । अथ पक्खेवदहणमोसहि, कहणं निग्गमणहत्थिसीसम्मि । जरतस्य काष्ठकर्माद्युपदेशानन्तरं भगवता बाहुबनिन उदितं पयणारंजपवित्ता, ताहे कासी य ते माया ॥ ४२ ॥ कथितम् । तथा मानं नाम वस्तूनां मानोन्मान.वमानप्रमाणगमित्रेण हस्थिसीसे, मट्टियपि गहाय कुमगं तु । णितानि तत्र मानं द्विधा धान्यमानं रसमानं च । धान्यमानम् नियत्तेसिअ तह आश्-जियोवइडेण मम्गेण ॥४३॥ "दो असतीए सश्या दो य सईतो सेश्या चत्तारि सेश्या कु सयो चत्तारि कुलबो पत्थो"श्त्यादि । रसमानं " चउसनिव्वत्तिए समाणे, जणई राया तो बहुजणस्स । द्विया चनतिसिया सोलसिया" इत्यादि । चन्मानं येनोन्मीयते एवआ भे कुबह, पथहि पढमसिप्पं तु ॥ ४ ॥ तच्च तुलागतं कर्षः पसमित्यादि । अवमानं येनावमीयते त. भावार्थ उक्त एव किंतु क्रियाध्याहारकरणनाकरगमनिका | यथा हस्तो दएको युगामत्यादि । प्रमाणं प्रतिमानं तच्च सुवस्वबुख्या कार्या । यथा प्रक्षेपं कृतवतो दहनमौषधीनां बभूवे। र्णपरिमाणहेतुः गुआदि गणिमं यदेकादिसण्यया परिच्चिद्यते । स्यादि उक्तमाहारहारम् । श्राव.१ अ। यत्तु गाणत सत्प्रागेव पृथग्द्वारतयाभिहितमेतत्पश्चप्रकारमपि शिलाद्वारावयवानिधित्सयाऽऽह । मानं भगवति राज्यमनुशासति भगवडुपदेशेन प्रवृत्तमिति (पोपंचेव य सिप्पाई, घडलोहे चित्तणंतकासवए : यए)इति द्वारगाथायां यमुक्तं तस्य संस्कारःप्रोतकमिति। पोतक एकेकस्स य पत्तो, वीसं वीसं न भेया ॥४॥ शत वा । तथाचाह । माणियाई दोराइसु, पोता तह सागरम्मि वहणाई । पञ्चैव मूलभूतानि शिल्पानि । तद्यथा (घडलोहे चित्तणं-| ववहारो लेहवणं, कज्जपरिच्छेयणत्यं वा ।। ए ॥ तकासवपाति) तत्र घट इति कुम्भकारशिल्पस्योपलक्षणं (लोहेसि) लोहकारशिल्पस्य ( चित्ति ) चित्रकारशि- ये मणिकादयः प्रादिशब्दान्मुक्ताफलादिपरिग्रहः । दवरकास्पस्य "प्तमिति" देशीवचनं वखवाचकं ततोऽनेन वस्त्र- दिषु लोकेन प्रोताः क्रियन्ते तदेतत्प्रकर्षेण उतनं तदा प्रवृत्तम् । शिरूपस्य ग्रहणं काश्यप इति नापितशिल्पस्य । इयमत्र भा- अथवा पोता नाम सागरे समुने प्रवडणानि तान्यपि तदैव बना । वनक्षेषु परिहीयमानेषु भगवता वसोत्पादनिमित्तं । प्रवृत्तानि । तथा व्यवहारो नाम विसंवादे सति राजकुछ करणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy