SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ (११३६) उवासगपडिमा अभिधानराजेन्डः। उवाहि पाठसिद्धम् । इत्येकादशोपासकप्रतिमा षष्ठमध्ययनं च समा- ञ्चमी, सचित्ताहारपरिममा इति षष्ठी, दिया बंनचारी राओ परिसम् । दशा०६ मा आ० चू०। माणकमेति सप्तमी, दिया विराओ वि बंभयारी असिणाणपएकादशी भ्रमणभूतप्रतिमा तत्स्वरूपं चैतत् । वोसहकेसमंसुरोमनहत्ति अष्टमी, सारंजपरिन्नाए सि नघमी, खुरमुंगो लोएण व, रयहरणं उग्गहं व घेत्तण । पेस्सारंभपरिमाए ति दशमी, उद्दिभत्तविवजए समणभूत्ति समणब्जूश्रो विहरइ, धम्मं कारण फासातो ॥ ३५॥ एकादशीति । तदेवं प्रतिमानुष्ठानमुपासकस्य। पंचा०१० विव०। 'पकारसहि उवासगपमिमाहिं' उपासकाः श्रावकास्तेषां प्रतिमाः कुरेण बुरेण मुएमो मुषिमताकुरमुएमो सोचेन वा हस्तलुचनेन प्रतिकादर्शनादिगुणयुक्ताः कार्या श्त्यर्थः । आव०४० ! ग। वा मुएमः सन् रजोहरणं पादप्रोञ्छनमवग्रहं च पतइह चोपन एकादशोपासकानां श्रावकाणां प्रतिमाःप्रतिपत्तिविशेषाः दर्शनकर्ण चैतत्साधृपकरणस्य सर्वस्य गृहीत्वाऽऽदाय श्रमणभूतः व्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यते इति । साधुकटपः सकलसाघुसमाचारासेवनेन विहरति गृहान्निर्ग आचारदशानां षष्ठेऽध्ययन, स्था०१० म०प्रथमायां श्रारूप्रतिस्य प्रामाविषु विचरात साधुवत् धर्म चारित्रधर्म समितिगश्यादिकं कायेन देहेद न मनोमात्रेण स्पृशन् पालयन्नेकादश्यां मायां दर्शनिहिजादिभिक्षुकाणामन्नादि दातुं कल्पते न घा ॥१॥ प्रतिमायामिति शेष इति गाथार्थः। तथा कुलगुरुसंबन्धेन समागतानां दर्शन्यादीनामपि ॥ २॥ ममकारेऽवोच्चिो , वच्चति समायपति दहूं जे। अन्यच्च नवमप्रतिमादिषु देशावकाशिकं कर्तुं युज्यते न वा ॥३॥ तथा कचिद्विखितविधौ दशमप्रतिमायां कर्पूरवासादिनिर्जिनातत्थ वि जहेव साहू, गेएहति फासुंतु आहारं ॥ ३६॥ नां पूजा कर्तव्येति लिखितमस्ति तद्विषये कियती प्रतिमा यावममेत्यस्य करणं ममकारस्तत्राव्यवच्छिन्ने अनपगते सत्यनेन चन्दनपुष्पादिनिःपूजा कियतीषु च कपुरवासादिनिः कस्यांव स्वजनदर्शनार्थित्वकरणमुक्त सझाता स्वातयस्तेषां पसी सनि नेतिया (उत्तरम्) प्रयमश्रारूप्रतिमायां दर्शनिद्विजादिज्योऽनुकपेशस्ता सातपल्ली षष्टुं दर्शनाय सझातानीति गम्यते जे इति म्पादिना भन्नादि दातुं कल्पते न तु गुरुबुद्ध्येति तत्त्वम् ॥ १ ॥ पाद पूरणे निपातः । तत्रापि सझातपहीवजनेऽव्यास्तामन्यत्र एवं कुत्रगुरुतादिसंबन्धेनागतानां निङ्गिनां दातुं कल्पते ॥२॥ यथैव यहदेव साधुः संयंतस्तथैवेति शेषः गृह्णात्यादत्ते प्रासुकं नवमप्रतिमादिषु देशावकासिकस्याकरणमेव प्रतिनाति ॥ ३॥ तु प्रगतासुकमेवाचेतनमेवोपक्षणत्वाचास्यैषणीयं चाहार तथा प्रतिमाधरश्रावकाणां सप्तमप्रतिमा यावच्चन्दनपुष्पादिमशनादिकमिति सहातपद्विग्रहणेन चेदं दर्शयति प्रेमान्यवच्छे- निरईदचनमौचित्यमश्चति । सक्षितविस्तरापञ्जिकाभिप्रायेण नपात्र गमनेऽपि तस्य न दोषस्तथा ज्ञातयः स्नेहादिनैषणीय स्वष्टम्यादिषु। कर्पूरादिपूजा तु अष्टम्यादिष्वपि नानुचितेति शायभक्तादि कुर्वन्त्याग्रहकरणेन च तद्ग्राहयितुमिच्चन्त्यनुवर्तनीयाश्च त तेषां निरवद्यत्वादिति । अक्षराणि तु ग्रन्थस्थाने नोपायन्ते ते प्रायो जवन्तीति तहहणं संभाव्यते तथापि तदसान गृहाती- शति । पकाइयां च साधुयदे वेति बोध्यम् । ४॥ ही। तिगाथार्थः । सातपल्लीगमन एव तस्य कल्प्याकल्प्यविधिमाह॥ उवासण-उपासन-न० उपास्यन्ते नूयः विप्यन्ते शरायत्र उपपुन्बाउत्तं कप्पति, पच्चानतं तु ण खल एयस्स । अस्- विप, प्राधारे-व्यः । शरपशिवाथै शराभ्यासे, अमरः । श्रोदण निलंगसूपा-दिसच्चमाहारजायं तु ॥ ३७॥ । उप-आस-भावे-प्युट् चिन्तने,मनने, वाचा सेधने, ५०१४पूर्व तदागमनकासात् प्राक् आयुक्त रन्धनस्थात्यादी प्रतिप्तं धिका तं च परिवायगो बढ़ाई उवासणेहि अवं नि० चू० । १उ०॥ पूर्षायुक्तं स्वार्थमेव राकमारब्धमित्यर्थः । कल्पते प्रहणयोग्य "सुस्सूसमाणो वासेज्जा,सुप्पन्नं सुत्तवस्सियं" सूत्र०१७.ए.। भवति पश्चादायुक्तं तु तदागमनकालादनन्तरमायुक्तं पुनर्न खलु। उवासणा-उपासना-स्त्री० श्मश्रुकर्तनादरूपे नापितकर्मणि, नैष एतस्यैकादशप्रतिमास्थश्रावक स्य कल्पत इति वर्तते । गृह. तच्च ऋषभदेवकाले एव जातं पूर्वमनवस्थितनखसोमानस्तथा स्थानामधिकृतश्रावकार्थमधिकतरौदनादिकरणसंकल्पसंभषा-- काममहात्म्यतः प्राणिनोऽजवन्निति किञ्च जगवत्काल पव नवकिं तदित्याह । ओदनश्च कर भिसिङ्गसूपश्च मसूराख्यद्विदलधा रोमाएयतिरेकेण प्रवर्मितुं अग्नानि न पूर्वमिति । गुरुराजादीम्यपाकविशेष आदिर्यस्य तत्तथा तत्सर्वमपिनिरव शेषमप्याहा नां पर्युपासनायाम, आ० म०प्र० । तदुक्तं नियुक्तिकृप्ता “उवारजातमत्यवहार्यसामान्यं तुझशब्दोऽपिशब्दार्थस्तस्य च प्रयोगो सणाणाम सुकम्ममाया गुरुरायाणं वा उवासणा पज्जवासदर्शित पवेति गाथार्थः॥ णया" आ०म०प्र० । आ.चू. (नसहशब्दे स्पष्टीनविष्यत्येतत्) अथैतस्याः कालमानमाह ॥ नवासमाण-नपासीन-त्रि० उपासनं विधाने, स्था० ६ ग. एवं उक्कोसेणं, एक्कारस.मास जाव विहरे । नवासीय-उपोषितवत-त्रिक कृतोपवासे, “नवकिरचाम्मासे, एगाहा पियरेणं, एवं सव्वत्थ पाएणं ।। ३ ।। गकिर दो मासिए नवासीय" आ०म०वि०। एषमुक्तेन प्रकारेण क्षुरमुएलादिना एकादश मासान् यावदि उवाह-अवगाह-धा-वा-प्रात्म० प० । अवगाहने, अवात् हरति मासकस्पादिना विहारेण पकाहादि एकाहोरात्रप्रति गाहवाहः । ४।४। अवारस्य गादेवाह इत्यादेशो वा । प्राविशम्दात् यहच्यहादि यावद्विहरतीति प्रकृतम् । इतरेण उवाह जगह अवगाहते । प्रा०। जघन्येनेत्यर्थः । छह च पूर्व प्रतिमासु जघन्यं कालमानं नोक्तमत उवाहण-उपानह-स्त्री० उप-नह-किप-उपसर्गदीर्घः। चर्मपादुस्तदतिशत माह । एघमनेनैव प्रकारेण जघन्यमानमेकाहा- कायाम, । "उत्तावाहणसंजुत्ते, धाउरत्तवत्थपरिहिए" भ०२ दीत्यर्थः । एतच मरणे वा प्रनजितत्वे पा सति संभवति नान्य. श०१० "अगुवाहणाय समणा मज्के चउवाहणारंतु" था सर्वत्र सर्वप्रतिमासु प्रायेण बाहुल्येन प्रायोग्रहणादन्तर्मुह श्राव०१ अ० । अनुपानकाच श्रमणाः मम चोपानही प्रवत नादिसद्भावो दर्शित इति गाथार्थः । इह चोत्तरासु षट्स्वाध इति। प्रा०म०प्र०। भयकथूपयो प्रकारान्तरमपि रयते। तथाहिराईनपरिया प- वाहि-उपाधि-पुण्उपाधीयते इति उपाधि व्यतो हिरण्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy