SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ ( ११३४ ) अभिधानराजेन्द्रः | उवासंगपरिमा देशकारिभिः " मात् यदा तदाह कारयति विधापयति कथमित्याह । पूर्वप्रयोगत एव प्रवृत्तव्यापार एव नापूर्वव्यापारनियोजनत इत्यर्थः किमित्याद वृत्तिनिमित्तं जीविकार्यम्। किं भूतः सपि शिथितभावः प्रेष्यप्रयोगतो प्यारम्भेष्यतीप रिणाम इति गाथार्थः । नन्वारस्नेषु प्रेष्यप्रयोजने सति स्वयमप्रवर्तमानस्य को गुणे जीवघातस्य तदपत्यादित्याचार निग्धितियां एवं वि हु होइ चैव परिचत्ताए । मेनोमि वर्जित करो। २७ ॥ निर्घृणता निर्दयता एकान्तेन सर्वथैव स्वयमारम्भण कुर्वतः परे कारवतो या स्यात्सा पवमप्युतीत्यापि स्वयं वर्जनमाजलकणया आस्तामुभयवर्जनतः । हुशब्दोऽलंकारे भवति चैव स्वादेव परित्यक्ता परिता नन्यात्मारम्भकत्वादात्म नः परतस्तु बहुतमः परेषां च बहुत्वात्ततश्च बहुतमारम्भाश्रयणेनाल्पतरारम्भवर्जन के गुणं पुष्णातीत्याशङ्कयाह (इहमेलोवितोऽपि स्वयंकरणमात्र येनापोप्यास्त बहुतमः ( इमोति) श्रयमारम्भो वर्ज्यमानस्त्यज्यमानो हितकरः कल्याएक पत्र महान्यादिति गाथार्थः । कस्य कथमयं जयतीत्याह ॥ सारा वीरिय-संफासरण जावतो ओिगे | तो नाज्जति अजा मासा २० ॥ प्रध्वस्य योगस्य सत्यविशेषस्य या यापूर्वचनमति माय स्वयमारम्भ वर्जनीय इत्येवंरूपम् पीयें जीवसामर्थ्य स्व यमारम्भपरित्यागविषयं तयोः संस्पर्शनमाराधनं तद्रूपो यो भावोऽध्यवसायस्तस्य वा यो जावः सत्ता स तथा तस्मादाकावीर्यमभाषाभियोगेन नियमेन हितकरो नयतीति पूर्वेण योगः । अथ किंविधः सन् क्रियन्तं वा कालमष्टम्यां स्वयमारम्भं वर्जयतीत्याह । पूर्वोदिनगुणयुक्तः प्रागुक्तदर्शनादिगुणान्वि स्वापति परिस्यान्मासानुत इति गाथार्थः । वक्ताऽमी प्रतिमा पंचा० १० विव० । उपा० ॥ अथ नवमीमुपासकप्रतिमामाह । अहावरा वा उदासगपदिमा सम्ययम्मरुया विनबात जाव दिया वा राओ वा जचार सचिताहारे से परिसाए जवति पेस्सारंजे परिसाए भवति से णं एयारुवेणं बिहारणं विहरमाणेणं जात्र एगाहं वा दुगाहं वा तिगाहं वा उकासेणं नव मासे विहरेज्जा नत्रमा उवासगपदमा ।। नवम्यां तु कारणारम्नः प्रेष्यादिभ्यः स परिज्ञातो नयति उद्दिनक्तं तु न परिज्ञातं भवति उद्दिष्टं नाम तदुद्देशेन यत्कृतं तदुदिष्टमित्युच्यते इति नवमा । दशा० ६ श्र० । श्रा० चू० । (नवमंति) नयी तर्क प्रेप्यारम्नवर्तनप्रतिमा सा सेयं "पसेहिवि आरंभ, साब कर जो गराये पुण्यो स्यगुणतो, नवमा सा जाव बिहिणात्रो " उपा० १ ० । यत्करणान्नवमी भवति तदाह ॥ पेसेहि विआरंभ, सावज्जं कारवेड़ णो गुरुयं । अस्थी संत वा सो पुण होति विखेो ॥ २५ ॥ प्रेष्यैरपि कर्मकरैरप्यास्तां स्वयमारम्नं व्यापारं सावधं सपापं कारयति विधापयति नै गुरु कृष्णादिकमित्यर्थः । मनेनासनदानादिव्यापाराणामति नामनि Jain Education International उवासगपरिमा यमप्रतिमायामित्येव तनेन च कीदृश: समय भवतीत्या अर्थी अर्थवानीवर यर्थः सन्तोषयतिसंतोषचा बाराब्दो विकल्पार्थः पप प्रेप्यारम्यर्जकः पुनः शब्दो विशेषणार्थस्तेन यः कश्चिदपि जवति स्याद्वियो ज्ञातव्य इति गाथार्थः ॥ शक्ति पार्थ, पुसादिसु अडव से सपरिवारे । थोममतोय तह सम्वत्यविपरिणओ नवरं ॥ ३० ॥ निप्तिभरो न्यस्तकुम्बादिकार्य जारः प्रायो बाहुल्येन पुत्रादिषु योग्यसुतम्भ्रातृप्रनृतिषु अथवेति विकल्पार्थः शेषपरिवारे पुत्रादिव्यतिरिक्तपरिजने कर्मकरादौ तथेति वाक्यन्तरत्वद्यो - तको द्रष्टव्यः स्तोकममध्ये उपयाभिष्यन्दः समु तथेति योजितमेव सर्वत्रापि सर्वस्मिन्नपि धनधान्यादिपरिग्रहे न तु कविदेव अयं चैवंभूत उत्तानबुद्धिरपि स्याता परि णतबुर्तिवरं केव समिति गाथार्थः । लोगवहारविरो, सो संवेगजावियमई प पुदि माता जान चिड़िया ॥ ३१ ॥ लोकयवहारविरतो लोकयात्रानिवृत्तस्तथा बहुशो अनेकशः संवेगमावितमति म हाजिज्ञावासिद्धिस्तथा पूर्वोत युक्तो दर्शनादिगुणान्वितो व मासा पा ना स्वागमविधानेनैवेति गाथार्थः पंचा० १० वित्र० । चपा० । अथ दशमी मुपाखप्रतिमामाह । अहावरा दसमा पटिमा सम्या विजयति से रसुंदर वा सिहाधार या तस्स आनस वा न इस कप्पति दुवि जासानो जासिनाए नया जाएं या जाएं अजा वा अजार्थ से तारुणं विहारेणं विहरमाणे जहां एगाहं वा प्याहं वा तियाहं उक्कोसेणं दन मास विरेना दममा वासगपार्कमा || दशम्यां तु उद्दिष्टतं तेन परिज्ञातं भवति स च कुरमुएको वा शिखाधारको वा भवति यथा परिव्राजकाः शिखामात्रं धरन्ति तथाभ्यमीति सा तं प्रति भाया तम्मुकं किं वस्तु जानाना प्रति किं कृतं तद्वस्तु तदा तेन कथमुत्तरविवास्तदा। (अनस) मा ईषत् "महस्पति" देशीवचनात् भाषितव प्रत्युत्तरं देयान्तेन पृष्टस्य पुनः पुनर्वा भाषितस्य कल्पेते युयेते भाषेभाषितुं वमिति यदि जानाति यदा यद हिं जानामि यतस्तेषामकथने अतिशामकृतादयोऽथ दोषादयो वा दोषा यथा ते हास्यन्ति अमेय राम्या दि भक्तिं येन मुखं वस्त्रितं तेन जानामीति वदति । अपरा तु याई न जानाति तदा पति ना जानामि - स्पेते इति दशमं । प्रतिमा । दशा० ६ श्र० । दशमी उद्दिष्टवर्जनप्रतिमा सायम् । उद्दिकरं भत्तं पि वज्जती किमु य से समारंजं । सो होइ उ बुरमुंगो, सिंह या भारती कोइ ॥ २२ ॥ उद्दिष्मुदेशस्तेन कृतं विनिमुदितं तदर्थ संस्कृत स्वयं तक्तमपि भोजनमपि वर्जयति परिहरति किमुक्तं भवति किं पुनः सुतरामित्यर्थः। शेषं दुष्परिहार्यनक्तारम्नव्यतिरिक्तमार साबधयोगं दशमप्रतिमायां वर्तमानः श्रावकः इति शेषः (सो होड ति) स पुनर्दशमप्रतिमावर्ती भवति स्यात् तुरमुण्डः सुरमुरिमत. For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy