SearchBrowseAboutContactDonate
Page Preview
Page 1157
Loading...
Download File
Download File
Page Text
________________ (१९३२) अभिधानराजेन्द्रः । टापनमा त यति परिहरतीत्य प्रत्युपेकितमनिरीक्षितं दुष्प्रत्युपेक्षितं दुर्निरीक्षितं शय्या शयनं तदर्थः संस्तारकः कम्बल्यादिखएकम् अथवा शय्या वसतिः सर्वाङ्गीणशयनं वा संस्तारकततो तर इति समाहारद्वात् शय्यासंस्तारकः। श्रादिशब्दादमति पुष्यमार्जितशय्यासंस्तारकमप्रत्युपेक्षित प्रत्युपेतो रक्ष पणतू भिमप्रमार्जित पुष्पमार्जितोच्चारप्रश्रवणभूमिं चेति सम्यग् यथागमं चाननुपालनमयधायन भोजनाचीत्सुक्याद निराद्वारा दिष्विति सप्तम्याः षष्ठयर्थत्वात् माहारा सत्का व्यापारोपधानाति पोषधे व देवमियं पोषचप्रतिमा प्रयान्तरानिप्रायेणाम्यादिपर्वसु संपू पोषधानुपालनारूपोत्कर्षतश्चतुर्मासप्रमाणा प्रवतीति गाथार्थः अथ पञ्चमी । आहावरा पंचमा उवासगपरिमा सव्वधम्मरुझ्या वि जयति तस्स हुई सीझ जायसम्म पडिसेहिलाई जवान चादसिं तदेव से एगराईयं उत्रासगपमिमं सम्म अनुपालिचा भरति सेणं असणाणविपटनोई मलयके दिया बंजचारी रत्तिं परिमाणकडे से णं एतारूवेणं विहारे विहरमाणे जहां एगाई वा दुबाई वा तप वा कांसे पंचमासे विहरेज्जा पंचमा उवासगपढिमा || सम्बधम्मेत्यादि व्यतम (असिगाणेति न जाति ज्ञानं न करोति (वियडभोइस) प्रकाशभोजी न रात्रौ भुङ्क्ते अप्रकाशे या यतो ये दोषाः पिपासिकापघाताः भवन्ति त पचान्धकारभोजने इति प्रवादः न प्रकाशभोजी भवति ( मउलिकडेच ) परिधानवाससो बलद्वयप्रदे म्यति । अग्रे पृष्ठे च उन्मुक्तकच्छो भवतीत्यर्थः यावन्मासप मं तत्परिसमाप्यते तावदिया ब्रह्मचारी (सेयमित्यादि) स इत्यनिर्दिष्टनामा पतपेण विहारेण प्रतिमाचरणरूपेण वि खरन् एकाहमेकदिवस पाशम् परापरमेदसूचका उत्कर्षतो यावत्पमासास्तावहरति तत्रैका यदि अङ्गीकृत्य प्रतिकारं कुर्यात् असामयद्वा अन्तराले एच त्यजेत कोऽपि तत उकमेका याद इतरथा तु सम्पूर्णोऽपि भवति पूर्वाकः प्रतिमाचतुष्टयस्याचारोऽत्रापि द्रष्टव्यः दिवा रात्री च ब्रह्मचारी भवति एवमुत्तरचापि पूर्ववत् प्रतिमावारोऽवि वाच्य इति पञ्चम्युपासकप्रतिमा । क्वचित् " अहासुरु" इत्यादि पाठस्तत्र ( अदासुता इति) सामान्यस्त्रानतिक मेण (अहाकप्पा इति) प्रतिमाकल्पानतिक्रमेण कल्पे वस्त्वनतिक्रमेण वा अदामो इति) ज्ञानादिमोक्षमार्गानतिक्रमेण क्षयोपशमिकभावानतिक्रमेण वा ( अहातश्चा इति ) यथा तत्तत्वानतिक्रमेण पञ्चमासिक श्रावकप्रतिमा इति शब्दा नलिनेयर्थः जहा सम्मइति) समभाषानतिक्रमेण (कापांति ) न मनोरथमात्रेण ( फासेइति ) उचित विधिना अहसात् ( पालेहाने असदुपयोगेन प्रतिजागरसाद शोघयति या अतिचारपालना (तारे) पूर्ण तद वधौ तत्कृत्यपरिमाणपूरणात (किइति) कीर्तयति पारणकदिने इदं चदं चैतस्याः कृत्यं तच मया कृतमित्येवं कीर्तनात् । (पति) तत्समानी तदनुमोदनात् किमुक्ती त्याह आज्ञया श्राराधयतीति पञ्चम्युपासकप्रतिमा । दशा०६ to श्रा० चू० । (पंचमति ) पञ्चमीं प्रतिमां प्रतिमां कायो Jain Education International उवास पडिमा त्सर्गप्रतिमामित्यर्थः । स्वरूपं चास्याः “ सम्माणुब्वयगुणवयसिवाय या थिरा व नाणी व अमिचतुद्दसीपडिमा एगराईयं । (असिणाणवियमभोई ) अस्नानोऽरात्रिभोजी चेत्यर्थः (मडलिकडो ) मुक्तकच्छ इत्यर्थः । दिवसबंभयारियं राइपरिमाणको पडिमा जेसु दियहेसुज्झायपडिमा ठिओ तिलोयपुखे जियकसाये नियोपचयं वा पंच जामासा उपा० १ ० । अथ प्रतिमाप्रतिमास्वरूपमाह । सम्ममन्यगुणवय- सिक्खावयवं पिरो य णानीय पिच उदसीसुं, पाडमंठा एगरातीयं ॥ १७ ॥ सम्यक्त्वमणुव्रत गुणवंत शिकायतपदानि प्रतीतानि यस्य सन्ति स तद्वान् पूर्वोक्तप्रतिमाचतुष्कयुक्त इत्यर्थः । सोऽपि स्थिविलसत्व इतरो हि तद्विराधको भवति यतः सा ( परिमा) रात्री चतुष्यदादी व विधीयते तत्र सोपसर्गः संवन्तीति का नी च ज्ञाता प्रतिमाकल्पादेरज्ञानो हि सर्वत्राप्ययोग्यः किं पुनरस्यामिति चशन्दः समुच्चयार्थे ऽष्टमीचतुर्द्दश्योः प्रतीतयोः पणत्वादस्य पोषधदिवसेष्विति दृश्यं प्रमाणकायोत्सर्गे वा करोतीत्यर्थः । किं प्रमाणमित्याह । पका रात्रिः परिमाणमस्या इत्येकरात्रिकी सर्वरात्रिकी प्राप्ता प्रतिमाप्रतिमा प्रचतीति शेष इति गाथार्थः । शेषदिनेषु यादृशोऽसौ भवति तद्दर्शयितुमाह । असिनाविपटनोई, मयि दिवसवजयारी प रति परिमाणकडो, परिमावज्जेस दियहेसु ।। १८ ।। अस्नानो विद्यमानस्नाना विकडे प्रकडे दिवसे म राजावितिं यावद् प्रोक्तुं शीलमस्येति विकटभोजी चतुर्विधाहाररात्रिभोजनका ततः पूर्वपदेन सह कर्मधारयः । तथा मौलिक तः भवरूकच्छस्तथा दिवसे ब्रह्म चरतीत्येवंशी तो दिवसब्रह्मचारी चशब्दः समुच्चये तथा ( रत्तिमिति ) विभक्तिपरिणामात्रात्रौ रजन्यां परिमाणकृतः मैथुनसेवनं प्रति कृतयोषिद्धोगपरिमाणः कदेस्वाद प्रतिमावर्जेष्यपरिक दिवसेषु दिनेकव्या मानसंवादिनी चेयं गाथा यदुक्तम् " असिणाण वियमभोई, पगासनोति भणियं होई। दिवसे न सिहंजे मलिय को कमविराधं " कच्छानारोपयतीत्यर्थः । इति गाथार्थः । अथ यत् कायोत्सर्गस्थितश्चिन्तयति तदाह । काय परिमातियो, तिलांग जिसे जियकसाए। यिदोसपञ्चणीयं, असं वा पंचजा मासा ॥ १६ ॥ ध्यायति चिन्तयति प्रतिमायां कायोत्सर्गस्थित स्थित लोकपूज्यान् वनत्रयाचनीयान् जिनानईतो जिनकषायानिरातकोधादिभावान् तथा निजदोषप्रत्यनीकं स्वकीय रागादिदूष प्रतिष कामनिन्दादिकमन्यजनापेचया परम्पराविरु स्पार्थः किंप्रमाणेयं पञ्चमी प्रतिमा स्यादित्याह पञ्च यावन्मासानेोत्कर्षेण नवतीति गाथार्थः। उक्ता पञ्चमी | पंचा० १० वि० अथ षष्ठीं प्रतिमामाद । धम्मजाय स एगराईये वासगपडिमा पालेचा न यति मे णं असिणार बिगडभोई मछलियम दिसं वा ओवा बंजचारी सचिताहारे से परिष्मानेन जवति से सं एतारूवेणं विहारेणं विहरमाणे जहम्मेणं एगाहं वा पुयाई वा विवाह वा फोमे छम्मासे बिहरेला हा उासगपमिमा ।। ६ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy