SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ (११२७) अभिधानराजेन्द्रः | वासगपरिमा दाचारो किसानुष्ठानं यस्य भवति स अधर्मशीलसमुद्राचादोन धर्मात्किमपि जयति तस्यैवानावादित्येषम् तथा (अथम्मेन चेवन्ति) अधर्मेण चारित्रश्रुतविरुरूरूपेण वृत्ति जीविकां कल्पयन् चिरस्यास्ते यद्वा गदडानिनादिकेन कर्मणा वृत्तिर्वर्तनं कल्पयन् कुर्बाण विरतांत कामतवादयति पढा अधर्मेणेति सर्वजन थापन कल्पयन् इति पापानुानमेव तो दर्शवितुमाह " हणेत्यादि " स्वत एव हननादिकाः क्रियाः कुर्वारोऽपरेषामप्येवमात्मकमुपदेशं ददाति । तत्र हननं दण्डादिभिस्तकारयति तथा छिन्धिकर्णादिकं भिन्धि शूलादिना विकर्त्तकः प्राणिनामजिनाथ नेता अत एव लोहितपाणिमरित्या हस्तवारण्यालनात् अत एव पापः पापकर्मकारित्यात् । चस्तीकोपावेशात् रौद्रो निखिशकर्मकारिवात् । क्षुद्रः क्षुद्रकर्मकारित्वात् । साहसिकः सहसा अविमृष्यैव पापकर्मणि प्रवृत्तत्वात् । स्वत एव परलोकभयाभावात् श्रसमीक्षितकारी अनालोचितपापकारीति भावः । तथा उक्तं च वञ्चनं प्रतारणं तद्यथा श्रभयकुमारः प्रद्योतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः मायावञ्चनबुद्धिः प्रायो वणिजा मंत्र । निकृतिस्तु बकवृत्वा कुकुटादिकरणेन दम्भप्रधानव त्रियायाकारेण परवचनार्थ मङ्गलकर्तकानामियायस्वानं देशभाषानेपथ्यादिविपर्ययकरणम्। कूटमनकेषां मृगादीनां ग्रहणाय नानाविधयोगकरणम् । अथवा कूटं कार्षापर्णतुलादेः परवश्यनार्थ न्यूनाधिककरणं कपटं यथाऽ पादभूतिना नंदेन वा परवेपपरानृत्याचार्योपाध्यायसंघाटका स्मार्थे चत्वारो मोदका श्रवाप्ताः । एतैरुद्वञ्चनादिभिः सहातिशयेन संप्रयोगो योगः तेन बहुलं यांदे वा सातिशयन प्रवेश कस्तूरिकादीनामपरस्य इव्यस्थ संप्रयोगः सातिसं प्रयोगः तेन बहुलोमभूतः । उकं च सूत्रकृताकृता "हो सांग दवं जत्थादि । सगुणवाणं कुण १ इति संप्रयोगबलः । अपरे तु व्याख्यानयन्ति उक्तं च न नाम उक्तो वा निकृतिर्वचनप्रच्छादनकर्मसातिर विजृम्भ एतत्संप्रयोगबहुलः शेषं तथैव । एते यादव माथापयया यचेन्द्रराजस्य पुरन्दरा हयः पुनः किंभूताः (दुस्सालेति एं शीलं खभावो यस्य स दुःशील दुष्परिचपरिमुपचरितोऽपि कि विसंवदति । दुःखानुनेयो दारुणस्वभाव इत्यर्थः । तथा (दुव्वप) दुष्टानि वृत्तानि यस्य स तथा यथा मांसभक्षणव्रतकाल समाप्तौ प्रभूततरसखोपघातेन मांस वानमन्यपि भोजनादिकं तस्य दुष्टत मिति । तथाऽन्यस्मिन् जन्मान्तरेऽई मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धो जन्मान्तर विधिद्वारेण स निदानमेव च तं गृह्णाति । तथा दुःखेन प्रत्यानन्द्यत इति दुष्प्रत्यानन्द्यः श्वमुक्तं भवति तैरानन्दितेनापरेण केनचित् प्रत्युपकारतुनाम तो योग प्रत्यानयते। यदि वा सत्युपकारे प्रत्युपकारी वानन्दति प्रत्युत शक्तया उपकारे दोषमेवोत्पादयति । तथा चोक्तं "प्रतिमा नराः पूर्वोपकारिणाम द Jain Education International - मनामिव वाग्रसा इति" । तथा निश्शीलो ब्रह्मचर्यपरिणामाभावात् । निर्घातो हिंसादिविरत्यभावात्। निर्गुणो हितकारित्वादिगुणाभावात् । निर्मयांदि परिपरदारादि त्वात् । तथा अविद्यमान पौरुष्यादिप्रत्याख्यानसदिनोपवा सचेत्यर्थः। यतएवमतः । मतः साधुपापकर्मकारियाद तथा यात्या नवासगपरिमा धारणेन सर्वस्मात्प्राणातिपातादतिथिरतो सोकनिन्दनीयादपि ब्राह्मणघातादेरविरत इति सर्वग्रहणम् । एवं पूर्वकप्रकारेण यावत् करणात् " सव्वातो मुसाबायातो श्रपकिविरया इत्यादि" पदकदम्बकपरिग्रदः। तत्र सर्वस्मादपि कूटसाक्ष्यादेरतिविरत इति । तथा सर्वस्मात् स्त्रीवालादेः परव्यादपहरणादविरतः । तथा सर्वस्मात्परस्त्री गमनाई में कुनादधिरतः एवं सर्वस्मात्परिग्रहाद्यो निपोषकादप्यविरतः । एवं सर्वेभ्यः क्रोधमानमायालोज्योऽप्यविरतस्तथा प्रेमद्वेषकलहाच्याख्यान पैशून्यप 1 1 रपरिवादारतिरतिमायामृयामिथ्यादर्शनशल्यादिज्योऽसदनुष्ठानेज्यो यावद्भः प्रतिविरतो भवतीति तत्र प्रेमाननिव्यक्तमायाहोमस्वभावमष्टिमा प्रेम । नभिव्यक्तो धमानस्य रुपाप्रीतिमार्थ क्षेत्र कलोरा अन्यायानमसदोषारोपणम, । पैशून्यं प्रच्छन्नमद्दोषाविष्करणम्, । परपरिवादो विप्रकीर्ण परेषां गुणदोषवचनम् । अरतिरती ऋरतिमोहनीयोदयश्चित्तोद्वेगः तत्पुनातिर्विषयेषु मोदनी योद याचिताभिरति भरतर सीमाया पापद्वितीयाश्रययोः संयोगः सर्वसंयो गा उपलक्षिताः। अथवा वेषान्तरकरणेन वा यत्परवश्चनं तन्माया मृषेति मिथ्यादर्शनं सत्यमिव विविधत्ययानिबन्धनाय मि यादर्शनत्यमिति तथा सर्वस्मात् स्नानो नाज्ञ्जनवर्णकायद्रयसंयुक्तया विलेपनशब्दस्पर्शररूपगन्धमायाल ङ्कारात् कामाङ्गात् मोहजनितादप्रतिविरतो यावज्जीवमिति । अत्र स्नानादयः शब्दाः प्रसिकः नवरं वर्णकमव वर्णा दकलोधादिकं परिगृह्यते । ननु पूर्व तावत् अभ्यङ्गः पश्चात् उन्मईनं युभ्यते पचाच स्नानं ततः कथमादी स्नानोपन्यासः उच्यते पश्चाच्च यद्यपि अनुक्रम एवमेव परं कोपि कदाचिदभ्यन्तरादिना कुर्वन् पृष्टिसंवाहनादि कारयति तेन न ध्या दोषावर इति गन्धाः कोष्ठपुटादयः माल्यानि प्रथितदामानि अलङ्काराः केयूरादयः तथा सर्वतः शकटरथादेर्यान विशेषादिप्रविस्तर विधिपरिकरकपात परिग्रहादतिविरत इति । इह च शकटरधादिकमेव पानं शयानं पुम्पुरुषसमाकाशयानं शिि पुरुष गिट्टिका ( वेगसरादिपव निर्मितो यानविशेषस्तथा ( सीयत्ति ) शिविका विलापत् अपनाएं रुद्रं तदन्यविषयेषु परित्युच्यते यद्वा तथा शिविका नाम कुढाकाराच्छादितो अम्पानविशेषः । तथा (संदमणिपति) शिविका विशेष एव पुरुषायाप्रमाणो ज पानानि पानि मानि कादीनि यानानि चाइनानि } पूर्वोकान्पातान्येव वेदितव्यानि अथवा नानिनौकादीन वाहनानि पेसरादीनि भोजनमोहनादिरूपं प्रविस्तरो नाम गृहोपस्कार इति तथा प्रदत्यादिपदानि कानि नवरं दाख श्रामरणं क्रयक्रीतः । कर्मकरो लोकहितादिकर्मकरः । पौरुषं प दातिसमुद्रः तेभ्योऽप्रतिविरतो याची पायेति । तदेवमन्य स्मादपि । दुपकरणभूतादविरतस्तथा सर्वतः क्रयविक्रयाभ्यां करणभूताज्यां यो मासकार्धम/ सकरूपकार्षापणादिनिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादव्यविरतो याव जीवावेति तथा सर्वस्मात्सर्पतः दिश्य यसुवर्णधनधान्यमणिमीकिकशङ्खशिलाप्रवाज्योऽन्यप्रतिविरतो यावज्जीवामेति । तत्र हिराचं रूप्यमयादितस्य मित्येक सुवर्णघटितं धर्म गणिमादि चतुर्धा तद्यथा " गणिमं जाई फलपूगफलाइ धरिमं तु कुंकुमगुकाई | मज्जं वोप्पमलोणार रयणवचार परिचिनं ॥ १ ॥ धान्यं चतुवैिशतिया यशास्यादि मणयोवैसूर्य चिन्तामणिप्रकृत For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy