SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ (१९१२) अभिधानराजडः | उवहि जिन्नानि ततो ध्यामितहृतव्यूढ पतितादिषूपकरणानि याचनीयानि तेषामप्यसत्यनावे प्रयत्नस्तदेव पूर्वपरिष्वापितं स्वयं गु हानेऽशठभाव इति कृत्वा शुरूः । व्य० द्वि० ० उ० (निक्काच यांक उपवितव्य इत्येणाविहारादिशब्देषु) (१६) स्थविराणां ग्रहीतव्या उपधयः ॥ (सूत्रम् ) थेराणं धेरनर्मि पत्ताणं कप्पति दंगए वा ? जंग वा २ उत्तगंवा ३ मत वा ४ लडिया वा ५ भिसि वा ६ वा ७ चेनचिनिमिलिया वा चम्मए वा ए चम्म कोसं वा १० चम्मपत्रिच्छेयणाए वा ११ विरहिए छ वा से वेत्ता गाहावतिकुलं भत्तए वा पाणाए वा पविसित्तए वा निक्खमि वा कप्पति से सं नियट्टचा रिस्स दार्थ पिलाई वित्ता परिहारं परिहरित्तए वा || ५ || स्थविराणां जरसा जीर्ष्यानां स्थविरभूमिं प्राप्तानां सुत्रार्थतजयोपेतानामित्यर्थः कल्पते दकं चिकादिभिन्नं भएक कमनेकविधानि उपकरणानि उनके प्रतीतं मात्रकमुचरादिसत्कं लटिका दमविशेषः । चेलं कल्पादि चर्म्म तनिकादिरूपं धर्मपरिच्छेदकं या पता अधिरहिते स्थापयि स्वा गृपतिकूलं पिएमपातप्रतिपाताय प्रवेष्टुं वा निष्कमितुं वा कल्पते सनिवृत्तचराणां नाचतः प्रत्यागतानां स्थविराणां द्वितीयमपि वारसवग्रहमनुज्ञाप्य परिहर्तुं धारणया परिभोगेन चेत्येष सूत्राकरमात्रार्थः । विशेषत्र्याख्या तु प्राष्यकृता क्रियते । सन यानि पदानि व्यापानि तानि दर्शयति ॥ दं विदं लडी, विडिचम्मे य चम्मकोसा य । चम्मस्स ने या पेरा वि जे व जराजुणा ॥ दरको विरामः यष्टिर्वियष्टिः चम्मचकोशः चर्मणा ये बेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्येयास्तत्र प्रथमतःस्थविरपदमावते स्थविरा अधि च ये जरालेयाः ॥ श्रयवताणनिमित्तं, छत्तं दंमस्स कारणं वृत्तं । कम्दा वे पुच्छा, संदिग्यपरो दुग्गडा || आतप उष्णेन परितापना तस्य त्राणार्थ उत्रकं गृह्णाति दएकस्य उपकृणमेतत् चिपकानां कारणं पूर्वनिक भणितम् । अथ कस्माइएकं स्थापयति एषा पृच्छा अत्रोत्तरं दमको दीर्घः स्वरिब्ध ततः तं दुर्गे व्याघ्रादिपरिवारनिमित्तं परिवदति ॥ संप्रति भाषादिव्याख्यानार्थमाद | जंड परिम्गडो खस उमारादी व मलगा तिनि । अवा नंग्गणे, अहेगवि जडगं गहियं ॥ भाएककः खलु पतग्रह उच्यते उच्चारादौ च आदिशब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि जवन्ति तद्यथा उच्चार मात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति । अथवा जाएककग्रहणेनानेकविधं भाएककं गृहीतं द्रष्टव्यम् ॥ वेलम्महणे कष्णा, तसथावरजीवदेहनिष्पन्ना । दोरग इयरा व चिलिमिलि कम्मतझिगाव कत्तिध्वा ॥ बेलन अस्थायीवारी निष्पक्ष किसकरुपा इत्यर्थः कल्पाः परिगृह्यन्ते चिह्निमिलिर्नाम जवनिका सादवरकमय। इतरा वा या चर्ममयतालिका उपानत कृत्तिर्वा आपको Jain Education International उबहि siya फाणू, नह कोसच्छेयणं तु जे बच्छा । दिना दुवा चर्ममयः कोशा चम्मकोशः सोऽङ्गस्य यदि वा (अवरफाणु) पाष्णिका तस्याः परिरक्षणाय धियते । अथवा नखरदनादेरोपप्रदिकोपकरणविशेषस्य धर्ममयः कोशथामकोशः तु स्ते धर्मपरिच्छेदकमित्युच्यन्ते तेच निधानार्थमववा द्विख एकसंधान देशोप्रियन्तं तदेवं विश्रमपदानि व्याख्यातानि संप्रति दकाद्युपकरणस्थापनाचिन्तां चिकीर्षुराद जय वेश असले, न य वेइ देज्ज अत्य ओहाणं । लहुगो सुने सहुगा, हियम्मि जत्य पावति ॥ यदि चाशून्ये अविरहिते प्रदेशे दएकाछुपकरणं स्थापयति न च कस्यापि संमुखमेचं ते अत्र यादवधानमुपयोगमिति तदा तस्य प्रायश्चित्तं लघुको मासः । अथ शून्ये स्थापयति तदा चत्वारो लघुकास्तथा शून्ये मुक्ते स्तेनैश्चापहृते यत्र यत्र जघन्ये मध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तं तत्प्राप्नोति । अत्र परस्याशङ्कामाद || एवं सुतं फलं जणि कप्पतिथि थेरस्स । भाति सुत्तनिपातो, ती महास्स पेरस्स || चोदकः प्राह यद्येवमये च प्रदेशे उपकरणे दोषस्तर्हि तत्सूत्रमफलमविषयं कल्पते अविरहिते अवकाश स्थापत्त्यादि । सूरिराह भएयते अत्रोत्तरं दीयते श्रस्य सूत्रस्य निपातोऽतिमहतोऽतिशयेन गरीयसः । गच्छाणुकंप णिज्जा, मेण उवेऊण कारणं तु । हिंजुम, सुबो समामेणं ॥ तं सोऽतिवृद्धो महान् गच्छस्यानुकम्पनीयं परं येन कारणेन स जीवों महान् एकाकीभूतोऽविरहिते प्रदेशे उपकरणं स्थापयित्वा भिक्षां हिण्डते तत्कारणं समासेन वषये तथ्य वक्ष्यमाणं शृणु प्रतिज्ञातमेव निर्वाहयति । सो पुगच्छेण समं गंतू जंगमो न वा एइ । पण हिंद बेरो पयण || स पुनरजंगमो गच्छेन सति ततः स गच्छ स्यानुकम्पनीय इति कृत्वा स्थविरो वक्ष्यमाणेन प्रयलेन यतनया हिण्डते तमेव प्रयत्नमाह । पिणि उ मेरा भणिया लोनजेण । संक्रमणे पडवणं, पुरो समर्ग व जयशाए । यमुपचि न कोऽपि तर्कयति विशेषतः परिभावयति तेनातकरणीयेनोपधिना श्रत एवालोचनीयेन लोभगोचरतामतिक्रातेन परिधाप्य मासकल्पप्रायोम्पस्य वर्षावासमायोग्यस्य या क्षेत्रस्य संक्रमेण कर्त्तव्ये याचार्येण ते स्थविरा अतिमहान्तो भणिताः पुरतः समकं वा यतनया चल्यता तत्र यदि प्रतिभासते तर्हि पुरतो साधुभिः सह तस्य प्रस्थापनं क्रियते । श्रथ न शक्नोति पुरतो गन्तुं तदा समकं नीयते कथमित्याह । यतनया तामेव यतनामाह । संघाग एगेण व, समगं गेएहंति सभए ते उवहिं । aaकम्म दवं पदमा, करेंति तेसिं असति एगो ! यदि गच्छेन समं प्रति ततः सुन्दरमेव सकलस्थापि ग च्छस्य तःसाहाय्यकरणात् । अथ समकं गन्तुं न शक्नोति तदा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy