SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ ( १९०५) अभिधानराजेन्द्रः । उवहि विश्वस्ताः निर्भयादिव स एव भगीयवखं संयतानामर्पयन्ति अनाक्रान्तिकास्तु भयेन मा केनाप्यारकिकादिना ग्रहीष्यामह इति परिजाय रात्रावानीयोपाश्रयाद्वहिः प्रश्रवणन् माबुपाश्रयमये व प्रकिय व्रजन्ति पलायन्ते तस्मिन् वस्त्रे दृष्टे सति या यमाणा यतना सा करणीया । तामेवाह || trailer विगीय - पत्रयट्ठा करिति वसिं तु । जर संजइ वि तहियं दिगिंचिया तासिवि तहेव || यदि सर्वेऽपि गीतायास्ततस्तदुपकरणं मीकरणेन सह मी यथास्वरुचि परितुजते अथ ते केचिद्र गीतार्थी केचिचागतार्था अतिप्रत्ययार्थ तातिकोपकरणं विश्वक पृथक स्थापयन्ति ते गीतार्थी एवं चिन्तयेयुः एप प्रय उपास्तावपतेन च समिति अतस्ते पाकेोपकरणं विष्वक पृथक स्थापयन्ति अथ संयत्योऽपि विविक्तास्ततस्तासामत्युपकरणं तथैव पृथकू कुर्वन्ति । 19 जो वि य तेसिं उवही, महागओप्पो य सपरिकम्मो य । पिय करिंत बी मा अविगीयाइभंडे वा ॥ योऽपि तेषां साधूनां धातोरिको सपरिकर्मा चोपचितमप्यविष्यक परस्परं कुर्वन्तोऽविगीतार्थाः परस्परं भएकयेयुः कलहं कुर्युः यथा किमिति त्वदीयैर्मदीयोपकृतोपाधिः सपरिकर्मणा सह मीति यादवं तावद्भके सेनापती वि चिरनिहितः। अथ प्रान्तापयं विधिमार । पंतोहिम को आयरिए इच्छवि कपकरणे करण वा आगाडे किसी सर्प भगइ ॥ प्रान्तभीरसेनापत्तिरुपचापकरणे सुधः सन् आचार्या या पादयितुमिच्छति ततो यस्तत्र कृतकरणो धर्मकथालब्धिमान धनुर्वेदान्यासो वा स तत्र कारणं करोति धर्मादिना जलप्रपातं शमयतीत्यर्थः अथवा भागादे कार्ययः । स यमात्मनात्मानमाचार्य प्रणति । एतामेव गाथां नावयति । को शुभं अयरिओ एवं परिपृथ्वियम्मि अकाणे | को कह आयरियं, लग्गइ गुरुए व चनमासे ॥ प्रान्तः सेनापति पृच्छति को युष्माकं मध्ये आचार्य मध्यनि परि सति पदाचा निर्धाि प्राप्नोति चतुरो मासानू गुरुकानिति । किं तर्हि वक्तव्यमित्याह सत्येश्रेा गया, एहिंति यतो गुरु अजं । सत्य एवं सार्थ वसति ॥ येऽस्माकं गुरवस्ते अन्येन सार्धेन सह प्रागेव गता मार्गतो वा पृष्ठतस्य यदि वा न प्रतीति ततः खार्थिकान - यातास्माकमाचार्यः पलायितो या वर्ष सोप्रतमनाथा वर्तमड़े एवं कथयन्ति ॥ जो वा दुब्बलदेहो, जुंगियदेहो असचवको वा । गुरु मिल पनि अहं न य मि गन्नो गुरुगोहि ॥ अथवा यो दुर्बलदेहो विकलाङ्गः यो वा असत्यवाक्योऽसमञ्जसाप्रति सर्वे परंन नेवास्य पूर्ण गुरुगुणैः शररपदादिभि वाजिकुकाणा व जातो । Jain Education International वहि मा मे वह सीसे, जं इसे कुह मक ॥ धिरोगेणादमीचा खपादविकलः कुणि पाणिविकः काणदिशो या जातोऽस्मि मामीयान् शिष्यान् वयन्मारणादिकं कर्तुमिष्यं सम्म मैव कुरुध्वं यतः ॥ इरा विमरिम संति सिस्साए देह मा हगढ़ । मम मारगतूल मिणं, जं किरइ मुंह सुते मे ।। श्रथाऽपि तावद ममिच्छामि तती म। यशिष्याणां शान्ति प्रयतमा पुनर्वथारुचि दन्त विनाशयत यतो यदिदं मम मारणं तत्तस्यैव मारकत्वं नयति तो मुत मदीयान् शिष्यान् सुतान् । अपि च ॥ य, एवं पत्र जाह, रिसिवज्जा जह न सुंदरा होइ । इह य परत्थ य लोप, तो मिया एवं ।। नाभा पिसार्य जाना था यथा ऋषिहत्या विधीय माना इह च परत्र च लोके सुन्दरा न भवति एवमनुलोभिताः प्रज्ञापिताः सन्तस्ते तस्कराः साधून मुञ्चन्ति । अथैवमपि न मुञ्चेरन् ततः किं कर्तव्यमित्याह ॥ धम्मक चूमेह व मंतनिमिनेा वा वि विजाए । नित्यारे वत्रेण व अप्पानं चैव गच ॥ यो धर्मकामान्धर्मकथया तं सेनापतिमुपशमयति चूर्णेविद्यया या निमित्तेन कापावेतो वा धनुर्वेदादी परिश्रमः स निजवप्रेन सेनापति निर्जित्यात्मानं निस्तारयति । अथ एषामेकमपि न विद्यते ततः ॥ योसलिया व तेणं पंथफिडिए व हिंमाणे वा । गंग सेण पक्षि, धम्महाईहिं पद्मवणे || तेन सेनापतिनो पश्चिमपहृत्व साधवो विलर्जिता मुक्ता इत्यर्थः । मुख्य पनि गरेका ततः स्तेनप त्या गवेषयितव्य उपधिः गच्छता वाऽपान्तराले यदि कोऽपि प्रश्नये तू कुतो भक्त इहागता ततो वक्तव्यमेते मार्गात्परिभ्रष्टा हि एकमाना का विहारक्रमेण विहरन्त एव वयमिह संप्राप्ताः ततः स्तेन पन्वा धर्मकथादिभिः सेनापतेः प्रज्ञापना कर्त्तव्या । दमेव भवति ॥ जद्दमभवं अहिवं, नाउं भदे वसति तं पनि । फिमिया मुलिय पंथे भांत पुडा कहा प॥ि स्तेनपल्लीं गच्छद्भिः प्रथमत एवैतद् ज्ञातव्यं किमत्र सेनापतिकोsनद्रको वा यदि नकस्ततस्तां पल्लीं प्रविशन्ति । श्रथाभकस्ततो मा प्रान्तापतापावणादीनि कार्यदिति कृत्वा न तत्र मन्तव्यम् अगच्छन्ति ततश्वा गुरवः प्रय कोऽप्युपश मनायोत्सढते ततस्तं गृहीत्वा गन्तव्यं गच्छन्तश्च कुतः किमर्थ भवन्त इहायाताः अत्र कुत्र वा वजिष्यथ इति पृष्टा भणन्ति पन्थस्फिटिताः परिभ्रष्टा वयमिह पल्ल्यामाराहान्वेषणं कुम्मंडे | यति पुच्मा को पुच्छ किं च अपुसिय अहि जति पुत्रि, अणिच्छे सम्नायगादीहिं ॥ किं मुषिता यूयमिति पृच्छन्तं ब्रुवते । को नामास्मान् पृच्छति किं वा निर्ग्रन्थानामस्माकं मुषितव्यं ततश्च स्तेनपखीं गत्वा यस्तव सेनाया अधिपतिस्तं पूर्व प्रथमतो भद ना महापयन्ति प्रापितश्च यदा व्यापुनस्तवमा प्रियादिना सेनापतिरुपशमयितव्यः । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy