SearchBrowseAboutContactDonate
Page Preview
Page 1120
Loading...
Download File
Download File
Page Text
________________ (१०९५) उबहि अन्निधानराजेन्द्रः। उवाहि धम् । संस्तारकः परिशाटी वेति द्विविध नभयोपशमनार्थ जी- ग्रामनायका अधिष्ठातारः पकत्र स्थिताः सर्वत्तः बाकुटिका उङ्गरा चादिरकणार्थ च गृह्यते पी गणादिमयमुपवेशनार्थ फल- बजिका गोकुलिका सेवकाचारभट्टका: जामातृकाः प्रसिकाः पकचं एकपट्टादिमयः दामनोपयोगी पात्रसत्वश्च निर्योगः । प्र- थिका ये बहवःस्वं देशं प्रति प्रस्थिताः एवमादिषुपूर्व मार्गयन्ति त्यवतारो द्विगुण एतानि सर्वाण्यपि तदानीं गृह्यन्ते । अथ शि- कथमित्याह । ध्यः प्रश्नयति। आगंतुकेसु पुचि, गवेसए चारणादिसु बाहिं । चत्तारि समोसरणे, मासा कि कप्पती ण कप्पति वा । पच्छा जे सग्गामं, तालावरादिणो यति ॥ कारणिग पंचरत्ता, सबसि मल्लगादीणं ।।। (बाहिति) सोशयोजनान्तर्वतिष्वन्तरपलिकासहितेषु बाआषाढर्णिमाऽनन्तरं ये चत्वारःप्रथमसमवसरणे मासास्तेषु ह्यगामेषु ये आगन्तुकाश्चारणादयस्तेषु पूर्व गवेषयन्ति । पश्चात् ग्रहीतुं कल्पते न वा। सूरिराह उत्सर्गतो न कल्पते द्वितीयपदे बाह्यगामेषु चारणादीनामजावे ये तानावरादयः स्वग्राममायान्ति केत्रस्याप्राप्ता अध्वनिर्गता वा आषादपूर्णिमायां प्राप्तास्ततः तेषु गवेषयितव्यम् । कथमेतेषु वस्त्रसंन्नव श्त्याह । संस्ताराद्युपधि डगलादीनि च पञ्चरात्रिदिवानि गृह्णन्ति लकण एवे इतरे, समणाणं देज सेवजामादी । पर्युषणाकल्पं च रजन्यामाकर्षन्ति । ततः पञ्चम्यां पर्युषणं चारणधारवणीयं, पडंति इयरे उ सहितरा ।। कुर्वन्ति । अथ पूर्वोक्तकारणात्पञ्चम्यामेव ते प्राप्तास्ततः पश्चरात्रं तथैव संस्तारकमङ्गलादीनि गृहन्ति दशम्यां पर्युषणयन्ति । संघका जामातृका नवानि वस्त्राणि लब्ध्वा इतराणि पुराणानि विशेषं चूर्णिकृत्पुनराह “तं खत्ताणं पजंते प्रासादपुमिमाए श्रमणानां दद्युः। चारणानां (धारत्ति ) देवत्रधारिणां राजाचेव चिया तेहि य उवही न गहिओ संथारगार ताहे जाब पंच दयः प्रसादतो वस्त्राणि प्रयच्छन्ति तानि पुराणानि वा ते सारत्तं ताव गेण्हंति एक्का पंचदिवसे पोसणाकप्पं कहंति द धूनां दद्युः ( वणीयंति) वाणिज्यकं वणिजः पतन्ति । इतरे तु पसमीए एस कारणेणं कप्पाई पंचरत्तं श्रह पंचमीए पत्ता तहेव थिकादयःथाहाः श्रावका भवेयुः बहिमे स्वग्रामेऽप्युपचारणाय वरत्तगावकुंतीति" एवं सर्वेषां मल्लकादीनामुपकरणानाम दीनामभावे विधिमाह । र्थाय कानि पञ्चरात्रिंदिवानि प्रवर्द्धमानानि तावन्मन्तव्यानि बहिरंतसमिसणिमु, दि8 तेसु वा जमदि। यावद्भाद्रपदशुद्धपञ्चम्यां गृहीतेऽगृहीते चा उगलमल्लकादौ केई हउवधि, सुगहिते सम्ममु दिहितरे ॥ नियमारपर्युषणं विधेयम् “तेसि तत्थ विआणं पडिलहुवट्टचार केत्राभ्यन्तरे प्रतिवृषलग्रामेषु ये असंझिनस्तेषु पूर्व दृष्टं वस्त्र णादोसु लेवाईण अगहणे लहुगा पुग्विश्रा गहिते वा" तेषां मार्गयन्ति तदभावे बहिामेऽप्येवं संझिषु पूर्व र सदभावे साधूनां तत्र वर्षाक्षेत्र स्थितानामियं सामाचारी सभाप्रपाऽऽरा अन्तर्मूलनामे असंक्षिषु पूर्व दृष्टं तदसत्वे मूलग्राम एव संशिषु यत्पूमदेवकुलशून्यगृहादिषु यद्वस्त्रमुज्जितं पथिकादिभिः परित्यक्तं मदृष्टं तदनावे मूझग्राम एवासंचिषु पूर्वमहापं घर मार्गयन्ति तत्प्रत्युपेक्षन्ते यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यन्ते तद केचिदाचार्या इत्थं ब्रुयते । द्वयोरपि पहिरन्तरवणयोः स्थानयोः भावे चरणादिषु प्रत्युपेक्षन्ते वर्षासु यदि लेपमादिशब्दात्पात्रं प्रथमसंझिषु गृडीते सति ततो बहिरन्तर्वतिष्वेव संशिषु यथा वा वस्त्रं वा गृहन्ति ततश्चतुर्लघुकाः पूर्व चालेपादीनि यदि न कर्मदृष्टमितरत्वात दृष्टं गृहातीति किं पुनः कारणं पूर्व दृष्टं प्रथम गृहीतानि तदाऽपि चतुर्लघु । इदमेव व्याख्याति । गृह्यते उच्यते तत्र हि पूर्वप्रत्युपेक्तित्वेनाधाकर्मादय उरकेपनिकेवासाण एस कप्पो, सब्यतो चेव जाउ सक्कोसं । पादयश्च दोषा परिहृता भवन्ति ॥ परिभुतं विप्पइस्म, वाघातहा परिक्खंति ॥ कोई तत्थ वणिजा, वाहिं खिसस्स कप्पती गहणं। (वासाणत्ति) विभक्तिव्यत्ययाद्वर्षासु तिष्टतामेष कल्पः समा गंतु ता पमिसिहं, कारणगमण बहुगुणं तु.॥ चारी सर्वतः सक्रोशं यावद्यत्कार्पटिकः परिभुक्तं विप्रकोर्स पूर्व कश्चिन्नोदकस्तत्रेति अनन्तरोक्तव्याख्याने इदं भणेत् यदि पूर्व परिभुज्य ततोऽकिश्चित्करमिति मत्वा परिष्ठापितं ततस्तिष्ठन्त प्रतिवृषलग्रामेऽप्युग्रहीतव्यं ततो मूखग्रामे पचं तर्हि दूरत्वात् । एव व्याघातार्थ निरीक्षन्ते । कः पुनाघात इति चेदुच्यते। केत्राडिर्ग्रहणं सुभगं कल्पते। गुरुराह केत्रादहिवर्षासु गन्तुमपि अघाण णिग्गतादी, कामियबूढे व सह परिज्जुमे । तावत्प्रतिषिकं किं पुनर्वस्त्रग्रहणम् । अथ कारणे वर्षासु क्वेत्राआगंतु बाहिपुम्बि, दिह्र असमिसामीसु ॥ द्वहिर्गमनं करोति तत्रगतश्च वर्षाकल्पादिना निमन्यते तदा संयअध्वनिर्गतादयः साधवः आगच्छेयुः आत्मीयो पा उपधि- मस्य बहुगुणमिति कृत्वा तदपि ग्रहीतव्यम् । इदमेव व्याचिध्यामितो दग्धो भवेत् उदकेन वा ब्यूढः शक्षो वा अवश्यप्र- ख्यासुः प्रथमतः परवचनं व्याख्याति । वाजनीयः पुराणादिरूपस्थितः परिजीर्णो वा उपधिरेतैः एवं नामं कप्पति, जं दूरे तेण बाहि गिएहंतु । कारणरागन्तुकेषु तालावरादिषु पूर्वमार्गयन्ति ततः क्षेत्राहि एवं जणंति गुरुगाण, गमणे गुरुगा व बहुगा वा ॥ रसंक्षिषु पूर्व दृष्टं गृहन्ति । अथेदमेव विभावयिषुरागन्तुकान यत् दूरे गामावहिर्षनं तद्यदि प्रथम कल्पते तत एवं नाम नागन्तुकान् व्याख्याति । केबादिः सुतरां प्रथमतरं गृहन्तु सूरिराह एवं प्रणतो भवततालायरे य धारे, वाणियखंधारसेणसंवट्टे । श्चतुर्गुरुकाः । अथ केत्राद्वहिर्गच्छति ततो गुरुका वा लघुका वा लागि वइग सेवग, जामाउगं पथिगादीमुं॥ प्रायश्चित्तं तत्र नव प्रावृषि चत्वारो गुरषः शेष वर्षाकाले चतालावरा नटनर्तकवर्धादयो (धारोत्ति ) देवकत्रधारकाः स्वारो बघवः । कारणगमने बहुगुणमिति व्याचष्टे ॥ वणिजो वाणिज्यकाः राजविम्बसहितं स्वचक्रं परचक्र या स्क संबंधभाविएस, कप्पति जोयणे कजे । धावार उच्यते राजबिम्बविरहिता सेना चौरधाटीमन बहवो | जुम्मेव वासकप्पं, गेगहति जं बहुगुणं वां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy