SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ (१०९१) उवाहि अभिधानराजेन्सः। उवाह प्रासम्बनं द्विधा व्यतो गर्तादौ निमञ्जतो रज्ज्वादि भाषता अंतोनिवसणी पुण, लोणतरा जाव अजंघातो। संसारगर्तायां निपततां ज्ञानादि इह पुनर्थत्र के काले षा - बाहिरखुनगपमाणा, कमी य दोरेण पडिबा ॥ संभ वस्त्रं नदादिकमालम्बनं गृह्यते तत्र विशुके प्रशस्ते सति अन्तर्निवसनी पुनरुपरि कटीभागादारभ्याधोऽर्द्धजला यायद्विगुणो वा चतुर्गुणो या औपनहिकचोपधिः सर्वोऽपि महाज द्भवति सा च परिधानकाले लीनतरा परिधीयते मा भूदनानस्य गच्चस्योपग्रहकरो भविष्यतीति कृत्या गणचिन्तकस्य परि वृता जनोपहास्येति बहिर्निवसनी पुनरुपरि कटीभागादारप्रहे भवतीति ! गतं प्रमाणद्वारम् । भ्याधः खुलकप्रमाणा चरणगुल्फं यावदित्यर्थः कट्यां च दब(६) आर्यिकाणामुपधिप्रमाणम् । रकेन प्रतिवर इदमधः शरीरस्य षड्विधमुपकरणमुक्तम् । पत्वं पत्ताबंधो, पायढवणं च पायकेसरिया। अथार्द्धकायोपयोगिकञ्चुकादिकं व्याख्याति । पमिलाई रयत्ताणं, गुच्छो पायनिज्जोगो ।। दतिअणकुयिते उरोरुहे, कंचुरो असिन्वितो।। तिमेव य पच्चाया, रयहरणं चेव होइ मुहपात्ती ! एमेव य नक्कच्छी, मा णवरं दाहिणे पासे ।। तत्तो पमत्तए खलु, चोहतमकमट्ठए होति ॥ दैर्घ्यमाश्रित्य स्वहस्तेनातृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तलग्गहणंतगपट्टो, अच्छोरुअवलणिआय बोधव्वा । मानोऽसवित उन्नयतः कसाबद्धः कन्चुकः क्रियते सा चोरोरुही गदयति किम्नूतौ च नुक्ते चितौ श्लथौ गाढपरिधान हि विविक्तअनितरबाहिणिय-सणी य तह कंबुए चेव ॥ विनागौ भवेताम् कवायाः समीपमुपककं तत्र नवा औपकक्तिकी ोकच्चिय चेगकच्छिय, संघाडी चेव खंधकरणी य । अध्यात्मादित्वादिका प्रत्ययः पवमेव च कञ्चुकवत्तस्या अपि ओहोवधिम्मि एते, अजाणं पसवीसं तु ॥ स्वरूपं वक्तव्यं सा नवरं दक्विणपावें समचतुरस्रा हस्तेन सापात्रकादित्रयोदशेऽपि करणानि साधूनामिव द्रष्टव्यानि ।। हस्तप्रमाणा सरोजागं पृष्ठं च प्रादयन्त। वामस्कन्धे वामचतुर्दश तु चोलपट्टकस्थाने तासां कमरकं भवति । तच्चाष्टक- पार्श्वे च वीटकबद्धा परिधीयते । मयमकैकं संयतीनां निजदेहप्रमाणेन विशेयम् । तथा अव- उवगछिया न पज्जे, कंचुकमक्किटियं च गदेति । ग्रहानन्तकं १५ पट्टम १६ अोरुकं १७ बलनिका च १८ बोध संघाडीओ चनरो, तत्य दुहत्था उ वसथीए । न्या । अभ्यन्तरनिवसनी १६ बहिर्निवसनी २० तथा कम्बुकश्चैव २१ औपकक्षिकी २२ चैककक्तिकी २३ संघाटी २४ दुन्निति हत्यायामा, जिक्खहाएगनचारे। स्कन्धकरणी २५ एवमेतान्योघोपधौ धार्यिकाणां पञ्चविंशति ओसरणे चनत्थाम, निसन्नपच्चगणी मसिणो ॥ रुपकरणानि भवन्ति । अथैतान्येव विवृणोति । औपकक्षिकी विपरीता चैककतिकीनामकः पदः कञ्चुकीपकनग्गहाणंतो नोच, गुज्कदेसरक्खणवाए। क्विकी च गदयन् वामपार्श्वे परिधीयते तथा उपरि परिभोग्या सोयप्पमाणो तणुको, घणमसिणो देहमासज्ज ॥ संघाटिकाश्चतस्रो भवन्ति । एकाहिस्ता द्वेत्रिहस्ते एका च चतु ईस्ता दैर्येण चतस्रोऽपिसाऽपि साहस्तत्रयप्रमाणा चतुर्हस्ता दहावग्रह इति योनिद्वारस्य सामायिकी संशा तस्यानन्तकं वा मन्तव्या तत्र हि विहस्ता विहस्तविस्तृता संघाटिका बसस्यां वस्त्रमवग्रहानन्तकं पुंस्त्वं प्राकृतत्वात् तश्च नौनिभं मध्यभागे परिधीयते न तां विहाय प्रकटदेहया कदाऽपि भवितव्यमिति भाविशालं पर्यन्तभागयोस्तु स्तनुकं गुह्यदेशरक्वार्थ क्रियते । तच घः। ये च द्वित्रिहस्तायामे त्रिहस्तविस्तृते तयोर्मध्ये एका निवार्थ गणनयकं अन्तर्षीजपातसंरक्षणार्थ च घनं घनघस्रेण पुरुषस- गच्छन्त्या प्रावियते एका उच्चार तृमि ब्रजस्या तथा समवसरणे मानकर्कशस्पर्शपरिहरणार्थ च मसणं मसणवरेण क्रियते व्याख्यानश्रवणादौ गच्चन्ती चतुर्हस्तां प्रावृणोति सा च प्राकनप्रमाणे न च देहं खीशरीरमासाद्य तद्विधीयते देहोहि कस्या संघाटीच्या वृहतरप्रमाणा अनिषण्मप्रच्छादनार्थ क्रियते यतो न चित्तनुः कस्याश्चिन्त स्थूलः। ततस्तदनुसारेण विधेयमित्यर्थः । । तत्र संयतीभिरुपवेष्व्यं किंत्वर्क स्थित्वा ताभिरनुयोगश्रवणादि पट्टो वि होइ एक्को, देहपमाणेण सो उ भयव्यो । विधेयं ततस्तथा स्कन्धादारज्य पादौ यावद्वपुः प्रच्गय तिष्ठन्ति छंदंतोग्गहणंत, कडिबको मसकच्छो वा ।। एनाच पूर्वप्रावृतचेषप्रच्छादनार्थप्रवचनवर्णप्रनायनार्थ च मसणा पट्टोऽपि गणनयको भवति स च पर्यन्तभागवर्तिवाटकबन्ध फ्रियन्ते चतस्रोऽपि च गणनाप्रमाणनैकमेव रूपं गण्यते युगपबरुः पृथत्वेन चतुरङ्गलप्रमाणःसमतिरिक्तो वा दीर्घेण तु स्त्रीक स्परिभोगाजावात् । टीप्रमाणः सच देहप्रमाणन भक्तव्यः पृथुलकटीभागाया दीर्घः खंधकरणी चउहत्या, वित्यरा वायबिहुतरक्खडा । संकीर्घकटीभागायास्तु हस्व इत्यर्थः । स चावग्रहानन्तकमु- खुज्जकरणं उ कीरति, रूबवतःणं कुमुहहेनं ॥ भयान्तयोराच्छादयन् कटीबद्धःसन् मल्लककावज्जायते ।। स्कन्धकरणी चतुर्हस्तचिस्तरासमचतुरना प्रावरणस्य पातविअकोरुगो उदो वि. गिरिहनं छादए कमीभागं । धुतरक्कणार्थ चतुष्पला स्कन्धे कृत्या प्रावियते रूपवतीनां च जाणुप्पमाणवलणी, असिद्धिया संखियाए व ॥ संयतीनां कुरुपहेतोः कुब्जकरण्यपिक्रियते पृष्ठदेशे संबर्हितायोअरुकोऽपि तौ द्वावपि अवग्रहानन्तकपट्टायुपरिटाद् गृ- | पकक्तिकी वैककक्विकीनिया तया विरूपतापादनीयं कुरूपं विधीयत इति भावः । उपसंहरचाह । हीत्वा सर्वकटीभागमाच्छादयति । स च मल्लचलनाकृतिः कपलमुपरि ऊरुखये च कशापद्धः चलनिकाऽप्येवमेव । नवर संघालिमेतरो वा, सव्वो वेसो समासश्रो उवधी। मधो जानुप्रमाणा अस्यूतलंखिका परिधिर्भवति वंशाग्रनर्सको पासगबरूममुसिरा, जं वाइपंतगंणेयं ।। . मलनकशा मम्तन्या। सर्वोऽप्यपोऽनन्तर उपभिः समासतो विधा सहातिमः इतरम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy