________________
(१०८५) उवहाणसुय अभिधानराजेन्धः।
नवहाणसुय एस विडी इत्याद्यनन्तरोद्देशकवनेयमिति इति ब्रवीमीतिशब्दः | एवं तत्य विहरंता, पुट्ठपुव्वा अहमि मुणएहिं । पूर्ववपधानश्रुतस्य द्वितीयोद्देशकः समाप्तः । उक्तो द्वितीयो
संलुंचमाणा सुणए हिं, दुचराणि तत्य लादेहिं ।। ६॥ इंशकः । सांप्रतं तृतीय आरभ्यते । अस्य चायमभिसंबन्ध इहा
यष्टचादिकया सामथ्या श्रमणाविहरन्तः स्पृष्टपूर्घा मारब्धपूर्वाः नन्तरोदेशके जगवतः शय्याः प्रतिपादितास्तासु व्यवस्थितेन ये
श्वभिरासंमुच्यमाना श्तश्चेतश्च भक्ष्यमाणाः श्वभिरासन् दुयथोपसर्गाः परीषदाश्च सोढास्तत्प्रतिपादनार्थमिदमुपक्रम्यते । श्त्यनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् ।।
निवारस्वात्तेषां तत्र सेषु साढेष्वार्यलोकानां दुःखेन पर्यन्त इति
ऽश्चारान् ग्रामादीनिति । तदेवं नूतेप्वपि साढेषु कथं नगवान तणफासे सीयफासे य, तेउफासे य दंसमसगे य।
विहृतवानिति दर्शयितुमाह । अहियासए समिए, फासाइं विरूबरूवाई ॥१॥
णिहाय दंम पणिहितं, कायं वोसज्ज मणगारे। सृणानां कुशादीनां स्पर्शास्तृणस्पर्शास्तथा शीतस्पर्श उष्ण
अह गामकंटए जगवं, ते हियासए अजिसमेञ्च ।। ७॥ स्पश्चिातपनादिकाने आसन् । यदि वा गच्छतः किन भगवत
प्राणिषु यो दएकनाहरामो मनोवाक्कायादिस्तं जगवानिधाय स्तेजःकाय एवासीत्तथा दंशमशकादयश्च एतांस्तुणस्पर्शान्धि
त्यक्त्वा तथा तच्चरीरमप्यनगारो व्युत्सृज्याथ ग्रामकराटकानीरूपानानाभूतान जगवानध्यासयति सम्यगितः सम्यग्भावं गतः
चजनरुवामापानपि भगवांस्तां सम्यकरणतया निर्जरामभिससमितिभिः समितो वेति । किञ्च ।
मेत्य ज्ञात्वाऽऽध्यासयत्यधिसहते कथमधिसहत इति दृष्टान्तअह दुरचरनाढचारी, वज्जनूमिं च सुन्ननूमि च ।
द्वारेण दर्शयितुमाह । पंत सज्ज सेविंसु, पासणगाई चेव पंताई ॥२॥ णायो संगामसीसे वा, पारए तत्य से महाविरे। अथानन्तयें दुःखेन चर्यतेऽस्मिन्निति ऽश्वरः सचासौ लाढश्च
एवं पितत्य लादेहि, अलपुव्वो विएगदा गामे ।। जनपदविशेषा पुश्चरसाढस्तं चीर्मवान्विहृतवान् । स च हिरूपो
नागो हस्ती यथाऽलौ संग्राममूर्द्धनि परानीक जित्वा तत्पारगो बज्रभूमिः शुचनूमिः श्वभ्रादिरूपमपि विहृतांस्तत्र च प्रान्तां
नवस्येवं भगवानपि महावीरस्ता माढेषु परीषहानीकं विजिशय्यां वसति शून्यगृहादिकामनेकोपऽवोपद्रुतां सेवितांस्तथा
त्य पारगोऽभूत् । किञ्च तत्र लादेष विरतत्वात् ग्रामाणां कचिप्रान्तानि वासनानि पशूत्करकिरात्रोष्ठाद्युपचितानि काष्ठनि
देकदा वासायासब्धपूर्वो प्रामोऽपि जगवता । किश्च । च धीटतान्यासवितवानिति । किञ्च ।
नवसंकमंतं अपमि, गामंतिय वि अप्पत्तं । लादेहिं तस्सुवसग्गा, बहवे जाणवया सिम् ।
पमिणिक्वमित्तु लुसिंह, एतातो परं पलेहि ति ॥६॥ अह सुक्खदेसिए भत्ते, कुक्करा तत्य हिंसंसु णित्तिमु ।३।
उपसंक्रामन्तं भिक्षायै वासाय वा गच्छन्तं किम्न्तमप्रतिसाढा नाम जनपदविशेषास्तेषु च विरूपेष्वपि बाढेषु तस्य
इं नियतनिवासादिप्रतिझारहितं प्रामान्तिकं प्राप्तमप्राप्तमपि तजगवतो बहव उपसर्गःप्रायशः प्रतिकूला आक्रोशाच नकणा- स्मात् प्रामात्प्रतिनिर्गत्य ते जना भगवन्तमबूषिपुरतच्चोचुरिदयश्च आसंस्तानेव दर्शयति जनपदे नवा जानपदा अनार्यचा
तोऽपि स्थानात्परं दूरतरं स्थान पर्यहि गच्छेति । किञ्च । रिणो बोकास्ते भगवन्तं लूषितवन्तो दन्तनकणोल्मुकदएकप्रहा
हय पुचो तत्य दमेणं, अहवा मुहिणा अह कुंतादिफलेणं । रादिभिर्जिहिंसुः। अथ शब्दोऽपि शब्दार्थे सचैवं अष्टव्यो नक्तमपि तत्र रूकदेश्यं रूककल्पमन्तप्रान्तमिति यावत्ते चानार्थतया
अह लेबुणा कमानेणं, हंता बंता बहवे कंदिसु ॥१०॥ प्रकृतिकोधनाः कार्पासाद्यजावत्वाच्च तृणप्रावरणाः सन्तो नगव
तत्र ग्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः । केन दरमेनाति विरूपमाचरन्ति । तथा तत्र कुक्कुराः श्वानस्ते जिहिसुरुपरि
थवा मुष्टिनाऽथवा कुन्तादिफनाथवा वेष्टना कपासन घटस्त्रनिपतुरिति । किञ्च ॥
परादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः पश्यत यूयं किम्जूतोअप्पे जणो णिवारेइ, लसणए सुगए दंसमाणे ।
ऽयमित्येवं कलकवञ्चक्रः। किञ्च ।। बुलु करंति आहंतुं, समणं कुक्करा दसंतु त्ति || Vil
मंसूणि चिाणपुबाई, उहनिया एकदा कार्य ।
परीसहाई बंचिंसु, अहवा पंसुणा उपकरिमु ॥११॥ अल्पः स्तोकः स जनो यदि परं सहस्राणामेको यदि वा नास्त्ये
मांसानि च तत्र भगवतश्विन्नपूर्वाणि एकदा कायमवण्यावासाविति यस्तान् शुनो लूरकान् दशतो निवारयति निषेधय
क्रम्य नानाप्रकाराः प्रतिकत्रपरिषहाश्च जगवन्तमझुचिषुरथवा त्यपि तु दएकप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणायासीत बुबु कु-।
पांशुना अवकीर्णवन्त इति । किञ्च वन्ति कयं तु नामनं श्रमणं कुक्कराश्वानो दशन्तु भकयन्तु तत्र चे. वंविधे जनपदे भगवान् षण्मासावधि कालं स्थितवानिति किञ्च ।
उच्चामा यणिहाणंसु, अहवा असणाउ खलईस ।
वोसट्टकाए पणतासी, दुक्खसहे भगवं अपमिले ।।१।। एलिक्खए जणे भुजो, ब.वे वज्जनूमि फरुसा ।
जगवन्तमूर्ध्वमुक्तिप्य नूमौ निहतवन्तः क्विप्तवन्तोऽथवाऽऽससीलटिगहाय पानीयं, समणा तत्थ एवं विहरिंसु ॥५॥ नातू गोदोहिकोत्कुटुकासनवीरासनादिकान् स्खलितबन्तो नि. शक्तः पूर्वोक्तस्वन्नावो यत्र जनस्तं तथानृतं जनपद नगवान्
पातितवन्तो भगवास्तु पुनर्युत्सृष्टकायः परीपहोपसर्गकृतं पुःखं न्यः पौनःपुन्येन विहृतवांस्तस्याञ्च वजनमौ बहवो जनाः पुरु- सहत इति पुःखसहो भगवान् नास्य दुःखविचिकित्सा प्रतिक्षा पाशिनो रूकाशितया च प्रकृतिकोधनास्ततो यतिरूपमुपज्य विद्यत इति अप्रतिः । कथं पुःखसहो भगवान् इत्येतदृष्टान्तकदर्थयन्ति ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टि देहप्रमाणां
द्वारणे दर्शयितुमाह । चतुर नाधिकप्रमाणां वा नात्रिका गृहीत्वा श्वादिनिषेधनाय मूरो संगामसीसे वा, मंबुडे तत्य से महावीरे । विजनिति । किञ्च ॥
पडिसेनमाणे फरसाई, अचले जगवं रीइच्छा ॥१३॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org