SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ (१०८१) उवहाणसुय अनिधानराजेन्डः। जवहाणासुय नगवानित प्रारज्य नानाविधाभिग्रहोपेतो घोरान् परीषदोपस- सयणेहिं विमिस्सेहिं, इथिओ से तत्थ परिणाय । गानभिसहमानो महासत्वतया म्बेगनप्युपशमं नयन हादश सागारियं ण सेवेइ, ति से सयं पवेसिया ज्काइ ॥५॥ वर्षाणि साधिकानि नास्थो मौनव्रती तपश्वचार । भत्र च शय्यन्ते येष्विति शयनानि वसतयः तेषु कुतश्चिन्निमित्तादिसामायिकारोपणसमनन्तरमेव सुरपतिना जगवपरि देवदू ति मिश्रेषु गृहस्थतीथिकैस्तत्र व्यवस्थितः सन् यदि खीनिः प्यवस्त्रं चिक्तिपे । तागवताऽपि निःसङ्गानिप्रायेणैव धर्मोप प्रायते ततस्ताः शुभमार्गार्गक्षा इति ज्ञात्वा परिकया प्रत्याकरणमृतेन धर्मोऽनुष्ठातुं मुमुचुभिरपरैः शक्यत इति कारणापे ख्यानपरिक्षया परिहरन् सागारिकं मैथुनं न सेवते शून्येषु च क्षया मध्यस्थवृत्तिना तथवावधारितंन पुनस्तस्य तदुपत्नोगेच्छा नावमैथुनं न सेवते इत्येवं स भगवान् स्वयमात्मना वैराग्यमास्तीत्येतद्दर्शयितुमाह "णो चेव इमेण" इत्यादिश्लोकानचैवाहमन यात्मानं प्रवेश्य धर्मध्यानं शुक्मध्यानं वा ध्यायति । तथा । नवस्रेण इन्प्रतितेनात्मानं पिधास्यामि स्थगयिष्यामि तस्मिन् हेमन्त तद्वा वस्त्रं त्वत्राणं करिष्यामि सजाप्रच्गदनं वा विधा जे केइ इमे अगारत्था, मीसीजावं पहाय सेज्जाति । स्यामि किम्तूतोऽसाविति दर्शयति । स जगवान् प्रतिज्ञायाः प पुट्ठोविणानिनासिंसु, गच्छति णाश्वत्तती अंजु ॥६॥ रीषहाणां संसारस्य वा पारं गच्यतीति पारगः कियन्तं काल- ये केचन श्मे अगारं गृहं तत्र तिष्ठन्तीत्यगारस्थाः गृहस्थामिति दर्शयति । यावत्कथं यावज्जीवमित्यर्थः किमर्थं पुनरसौ स्तैर्मिश्रीनावमुपगतोऽपि कन्यतो जावतश्च तं मिश्रीभावं प्रहाय विभौति चेद्दर्शयति खुरवधारणे स च भिन्नक्रमः । पतद्वस्त्रा- त्यक्त्वा स भगवान् धर्मभ्यानं ध्यायति । तथा कुतश्चिनिमित्ताबधारणं तस्य भगवतोऽनु पश्चात् धार्मिकमनुधामिकमेवेत्यप- त् गृहस्थैः पृटो वा न वक्ति स्वकार्याय गच्छत्येव न तैरुक्तो रैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थस्तथा चागमः "सेवेमि ये अ- मोकपथमतिवर्तते ध्यानं वा ( अंजुत्ति ) । ऋजुः ऋजोः सोता जे व पप्पन्ना जे य आगमेस्सा अरहंता नगवन्तो जे य| संयमस्यानुष्ठानात् । नागार्जुनीयास्तु पन्ति “पुठो व से अपुको पञ्चसु जे पब्वयंति जे य पञ्चश्स्संति सव्वे ते सोवहीधम्मो वा णो अणुमाइयापावगं" काव्यम् । किश्च॥ देसियवत्ति" तथा भगवतः प्रवजतो ये दिव्या सुगन्धिपट- __णो सुकरमेतमेगसिं, णाजिनासे अभिवायमाणो । वासा आसंस्तमन्धाकृणाश्च भ्रमयदयः समागत्य शरीरमुपता- हतपुच्चो तत्थ दंडेहिं, लूसियपुवो अप्पपुरोहिं ॥ ७॥ पयन्तीत्येतदर्शयितुमाह ।। नैतद्वक्ष्यमाणमुक्तं वा एकेषामन्येषां सुकरमेव नान्यः प्राकृतपुचत्तारि साहिए मासे, बहवे पाणजाश्या आगम्म। . रुधैः कर्तुमसम् । किं तत्तेन कृतमिति दर्शयति । अभिवादयता अनिरुज्झ काय विहरिंस,पारूसिया णं तत्थ हिंसंसुश नामिन्नापते नाण्यनन्निवादयद्भधः कुप्यति नापि प्रतिकूलोपसगैर" चत्तारि इत्यादि" श्लोकः चतुरः साधिकान्मासान्बहवःप्रा- न्यथानावं याति दपईतपूर्वस्तत्रानार्यदेशादौ पर्यटस्तथा मूणिजातयो भ्रमरादिकाः समागत्यारुह्य स कार्य शरीरं विजन्हुः पितपूर्वो हिंसितपूर्वः केशलुचनादिनिरपुण्यैरनार्यः पापाचारैकाये प्रविचारं चकः । तथा मांसशोणितार्थतया प्रारुह्य तत्र रिति । किश्च। कार्य णमिति पाफ्यासंकारे जिहिंसुः। श्तश्चतश्च विमुम्पन्ति | फरसाई दूतितिक्खाई, अइयव्य मुणी परकममाणे । स्मेत्यर्थः । कियन्मानं कालं तत् देवदृष्यं भगवति स्थितमित्ये. आघायणट्ठगीयाई, दंडजुज्झाई मुट्ठिजुज्झाई॥ ॥ तदर्शयितुमाह। परुषाणि कर्कशानि वा दुष्टानि तानि वा परैर्युःखेन तितिवन्त संवच्चरं साहियं मासं, जत्य रिकासि वत्थगं जगवं । इति पुस्तितिक्वाणि तान्यतिगत्याधिगणय्य मुनि गवान्विदितअचेन्ने तत्तो चाई, तं वोसज्ज वत्यमणगारे । ३ । जगत्स्वनावः पराक्रममाणःसम्यक् तितिक्कते तथा आख्यातानिच संवत्सर इत्यादिकं रूपकं तदिन्छोपहितं वस्त्रं संवत्सरमेकं । तानि नृत्तगीतानि च आख्यातनृत्तगीतानि तान्युद्दिश्य न कामुकं साधिकच मासं (जत्यरिकासित्ति) यत्र त्यक्तवान् भगवांस्त विदधाति नापि दण्डयुद्धमुष्टियुकान्याकर्य विस्मयोत्फुललोव स्थितकल्प इति कृत्वा तावः तद्वस्त्रत्यागात् त्यागी ब्यु- चन उकर्षितरोमकूपो भवति । स्सृज्य च तदनगारो भगवानचेसोऽनूदिति । तच्च सुवर्णवालु- गदिए मिहो कहास, समयम्मि णायपुत्तो विसोगो । कानदीपूराहतकण्टकावलग्नं धिग्जातिना गृहीतमिति । किश्च । अदक्खु एताइ सो उरालाई, गच्छति णायपुत्ते असरअनु पोरिसिं तिरियनिति,चक्खुमासज्ज अंत मोज्काति। पाए ॥ए॥ अह चक्खु जीता सहिया, ते इंता इंता बहवे कंदिसु ।। अयितो वा बको मिथोऽन्योन्यं कथासु स्वरैः कथासु समये अथानन्तर्ये पुरुषप्रमाणा पौरुषी आत्मपरिमाणा चीथी तां वा कश्चिदवबरूस्तं स्त्रीद्वयं वा परस्परकथायां गृहिमपेक्ष्य गच्छन् च्यायतीर्यासमितो गच्छति । तदेव चात्र ध्यानं यदीर्या | तस्मिन्नवसरे ज्ञातपुत्रो भगवान् विशोको विगतहर्षश्च समितस्यागमन मिति भावः । किम्भूतां तां तिर्यग्भित्ति शकटो तान् मिथः कथावधकान्मध्यस्थोऽकाक्षीत् । एतान्यन्यानि विपदादौ संकुटामग्रतो विस्तीर्णामित्यर्थः । कथं ध्यायति चकु. वाकूलप्रतिकूलानि परीषहोपसर्गरूपाण्युरामानि पुष्प्रधृरासज्य चतुर्दत्वा अन्तर्मध्ये दत्तावधानो भूत्येति । तं तथा दी- ध्याणि दुःखान्यस्मरन् गच्छति संयमानुष्ठाने पराक्रमते ज्ञायमानं रवा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति ताः कत्रियास्तेषां पुत्रोऽपत्यं ज्ञातपुत्रः वीरवमानस्वामी स दर्शयति । अथानन्तर्य चक्षुः शब्दोऽत्र दर्शनपर्यायो दर्शनादेव जगवान्तःस्मरणाय गच्छति पराक्रमत इति सम्बन्धः यदिषा भीता दर्शनभाताः सहिता मिलितास्ते यहयो निम्नादयः पांसु शरणं गृहं नात्र शरणमस्तीत्यशरणः संयमस्तस्मै अशरणाय मुराचादिनिहत्या हत्वा चकन्छः पश्यत यूयं नाम्ना मुषिमतस्तथा पराक्रमत इति। तथा हिकिमत्र चित्रं यद्भगवानपरिमितवलपराकोऽयं कुतोऽयं किमिता वाध्यमित्येवं हलवावं चरिति।किश्च। | क्रमः प्रतिज्ञामन्दरमारूढः पराक्रमते सजगवानप्रवजितोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy