SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ (१०७५) अभिधानराजन्द्रः । समसेढि उवहरु स्था० १० ० । 33 द्विषयः सं संशभेदे स्था० १० डा० । उवस्सा - उपभा - स्त्री० द्वेषे व्य० १ ० । स्मिद् जये एकामेच मेणि प्रतिपद्यते उकं च कल्याण्ययने “श्य उपस्सव किलेस - उपाश्रय संपलेश-पुं० उपाभयविषये म "एव असं परिचय सम्म देवयजम्मे अनरसेडियां पग प्रदेसाई "सर्वाणि सम्यक्त्यदेशवित्यादीनि अन्य व्यस्सयसंकिलेम-पाश्रयसंक्लेश-पुं० उपाय वसतिस्त त्राप्युक्तम् । " मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवेत्पशमः कृयो मोदस्य तत्र नेति । तदेवमनिदिता प्रपञ्चमुपशमश्रेणिः । कर्म० । विशे० । धृ० । श्राचा० । आ० म०प्र० प्र० पं० [सं० (उपशमणाऽधिकारेशम विनश्यतोक्का श्तः संयोज्या ) वसामइत्तु-उपशमय्य अव्य० उप-शम् ल्यप् । उपशमं नीस्वेत्यर्थे, “उवसामसु चन्दा अंतमुद्दत्तं धिऊणं बहुकालं" पं० सं० जवसामग - उपशामक-पुं० उपशान्तमोहे, श्राव० ४ ० । उवसामिय-उपशामित त्रि० उपशमं नीते, " उवसा मिए परे ण व " उपशामिते परेणोपशमं नीते । व्य०१ ८० । उपशमं प्राहिते, व्य० ६ उ० । हवास्य उपाश्रित-त्र० उपाधा नाम द्वेषः स जातोऽस्येति सपामिता । द्वेषयति ०१० वैयावृत्य करत्यादिना प्रत्यासन्नतरे उप----० भावे कये, शिष्यप्रतीच्छक कुलाद्यपेक्कायाम्, स्था० वा० । उप-पप-उपडी किते, उपहाररूपेण इसे उपहिते प्रोजनस्थाने, डीफिले भने । - तिविहे जबडे पत्ते तं जहा फलिह जबह मे सुहोवहडे संसोबहमे || सामेमाण- उपशमयत्- त्रि० उपशमं कारयति, क्षुद्रव्यन्तराधिष्ठितं समयप्रसिरुविधिनोपशमयति, स्था० ६ ठा० । सामन त्रिविधमुपहतं प्रभं तथापि पतिपहृत्तं च । स्था० ३ ठा० । श्रमीषां पदानां व्याख्यानं प्राष्यकृत्क रिष्यति । अधुना प्राध्यप्रपञ्चः । निर्दोष, सूच० सुके संसई य, फलितोवह य तिषिद्धमेकैकं । तिनेगदुगमा तिमि य, तिगसंजोगे भवे एक्को | पहृतशब्दः प्रत्येकमनिय सुन तथा शुद्ध संपतं फक्षितोपहतं च पकैकं पुन पिंपगृहाति यच संदरतिस्प्रतिपति पतन तरसूत्रे पश्यते। अकसंयोगे भयो भङ्गास्तथा फलितोपहतं तिथे पहात द्विक संयोगे ऽपि जयस्तथा शुकोपहतं फि या पशु० १ श्रु० ७ अ० । सबसोजिय-उपशोभित- त्रि० सामस्त्येन शोभिते । श्रा० मं० प्र० । रा० । “कविस सपर्हि उबसोभिए” रा० । 'हारकहारचवसोभिए" । रा० । समारचितकेशत्वादिना जनितशोभिते, [झा० अ० ॥ सोहिय-उपशोधित निजीकृते ० अ० । नवस्तिद उपस्थित - त्रि० उप-स्था क- । स्थर्थयोस्तः । ४ । २९० । इति स्थस्थाने सकाराक्रान्तस्तकारः । समीपस्थिते, प्रा० उवस्सय - उपाश्रय - पुं० उपाधीयते सेव्यते संयमात्मपालनायेत्युपाश्रयः । स्था० ५ ० । उपाश्रीयते प्रज्यते शीतादित्राणार्थे यः स उपाश्रयः। वसतौ स्था० ३ वा० । श्राचा० । ज्ञा० । उपाश्रय केपः ॥ नाम उवणा दविष जावे य उस्सओ मुणेयच्वो । एए ना, बोच्छामि अडाणुपुब्बी || नामोपाश्रयः स्थापनोपायः इन्योपाधयः भायोपपत् पावनुक मन्तव्यः पतेषामुपाश्रयाणां नानात्यविशेषमह मानुपूर्व्या वक्ष्यामि । तत्र नामस्थापने सत्वादनादृत्य इव्यप्रायोपाप्रतिपादयति । दम्म्म उस्सओ, कीर कटस्यमेव सुम्पि भावम्मि निसिके जं, एदव्यम्मि परे ॥ तुविषयं पुनरुपाय यः संवतार्थ किया तो वा परमधापि न संयतेभ्यो वितीर्यते। यो गृहस् रामार्थे निष्पादितः परं यत्र संपता मासक या (च) उपचा] अन्य गताः सांप्रतमुपायः शून्यस्तिष्ठति एन्योपाश्रयः । भावोपाभ्यो नाम या संपतेभ्यो नि प्रदस्त परिज्यमानइत्यर्थः । यः पुनरितरेव पार्श्वस्यादीनां सुष्टः सो sपि द्रव्यपाश्रयो विज्ञेयः । श्राह च वृहद्भाष्यकृत् " जो समणट्ठाकतो, बुच्छा वा आसि जत्थ समणाश्रो । अहवा दव्बउवसो पासस्यादपरिगदियो" वृ० २ उ० । ( उपाश्रयस्य सर्वो विषय बशिन्दे पश्यते ) कर्मणि यणी, भावे भय् । आश्रये, वाच० । Jain Education International कोपहतं संसृष्टोपहृतम् २ पोहच त्रिक संयोगे एकः । शुद्धोपहृतं फलितोपहृतं संसृष्टोपहृतं च गृहाति । सर्वसंख्यया सप्त जङ्गाः । एतेषामेकतरम निगृहात्यनिग्रही । संप्रति शुकादिपदानामर्थमाचष्टे । सुद्धं तु अलेवक अहवणमुष्टोदयो भने सुकं । संसद्वं आदत्तं, लेवाणमलेवरं चेव । फलियं पढ़ेणयादी, वंजरणजक्रखेहि वा विरश्यं तु । भोतुं मणसोपहियं, पंचमदिंडेसला एसा ॥ यत्कृतं काबिन पानीयेन वा सम्मिश्रीकृतं । अथवा कोदो नरहितो भवति तदपि नियमकृतम् । नाम कामेन गृहीत किमुक् भवति । यत्स्थाले परिवेषितं तत्र ग्रहणाय हस्तः किप्तो न ताघदद्यापि मुखे प्रक्षिपति । अत्रान्तरे साधुरागतां शिक्षार्थे ततः पहला संमित्युच्यते फलितं नाम पर व्य अमेय मानाप्रकारविरचितं पणकादि हे सामन कमादिशब्दशासर अस्कानां दानाय कल्पितं परिप शब्दस्यार्थमाह । यत्र जोक्कुमनस उपहृतं तडुपहृतमित्युच्यते एषा च पञ्चमी पिण्डेषणा । सुरग्गदणं पुण होइ चउत्थी बि एसणा गढ़िया । संस उ विजासा, फलिय नियमा लेपकर्म ॥ शुद्धयेन तुष्येषणा ब्रपले पहला नामिकागृहीता या संविभाषा । कदाचिक्षेपतं काविति । फक्षितं तु For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy