SearchBrowseAboutContactDonate
Page Preview
Page 1091
Loading...
Download File
Download File
Page Text
________________ नवसमणा अनिधानराजेन्द्रः। उवसममा नावनिकाद्विकबकं च दक्षिकपुरुषवेदोक्तेन प्रकारेणोपशमयति सर्वमुपशान्तं ततो निरन्तरसमये संज्वलनलोजस्य द्वितीयस्थिते तथा चाह "सेसयं तु पुरिससम, एवं सेसकसायावेय इति मुग सकाशात् दलिकमाकृष्य प्रथमस्थिति करोति वेदयते च पूर्वोणं भावक्षिया" संवक्षनक्रोधस्य बन्धादौ व्यवच्छिन्ने शेषं पुरुषवेदं तां च मायायाः प्रथमस्थितिसत्कां समयावलिकास्तिवुकसंक्रमेसमं वक्तव्यम् । एवं क्रोधत्रिकोक्तेन प्रकारेण शेषानण्यप्रत्याख्या- ण संज्वलनलोभे संक्रमयति समयोनावलिकाद्विकबद्धाश्च लताः नप्रत्याख्यानावरणसंज्वलनमानमायानोभरूपान् कषायानुपशम- पुरुषवेदक्रमेणोपशमयति संक्रमयति च संज्वलनक्रोधादीनां यति याश्च शेषीनूता श्रावलिकास्ता उत्तरस्मिन् कषाये स्तिवुकेन सूदमोदयचरमसमये यावत्प्रमाणस्थितिबन्धोऽनन्तरमुक्तस्तास्तिवुकसंक्रमेणानुभवति । श्यमत्र भावना संज्वनक्षत्रोधस्य ब. | वत्प्रमाणमत्र साकात्सूत्रकृत् संवादयति । धादिव्यवच्छिन्ने या प्रथमस्थितिरेका आवक्षिका तिष्ठति तां चरिमुदयम्मि जम्हा, तब्बंधो दुगुणो उ होइ जवसमगे। स्तिबुकसंक्रमेण माने प्रक्तिप्य वेदनीयान् यदपि च समयोना तयणंतरपगईए, चउगणोऽस्मेसु संखगुणो ॥ बनिकाद्विकबरूं सदस्ति तदपि तावता कासेनोपशमयति तद्यथा शह यः कपकश्रेण्या कपकस्य संज्वलनक्रोधादी स्वस्वचरमोप्रथमसमये स्तोकमुपशमयति द्वितीये असंख्येयगुणं ततोऽपि दयकाले जघन्यः स्थितिबन्ध उक्तः स उपशमके द्विगणो भवति तृतीयसमये असंख्येयगुणमेवं यावत्समयोनावनिकाद्विकचरम तदनन्तरं प्रकृतेः पुनश्चतुर्गुणः अन्येषु तुसंख्येयगुण शत ततोऽ समयः परप्रकृतिषु च समयोनावसिका द्विककालं यावत् यथाप्रव पिपरस्याः प्रकृतेरष्टगण इत्यर्थः। यथा कपकमधिकृत्य संज्वलनसं संक्रमेण पूर्ववत् संक्रमयति एवं संज्वलनक्रोधे सर्वात्मनोप क्रोधस्य मासघ्यं जघन्यस्थितिबन्ध एको मासम्ततस्तस्य कोशमयति यदेव संज्वलनक्रोधस्य बन्धादयः उदीरणाव्यवच्चिन्ना धचरमोदयकाने चतुर्मासप्रमाणो बन्धः प्रवर्तमानः स्वजघन्यस्तदेव संज्वलनमानस्य द्वितीयस्थितः सकाशात दलिकमाकृष्य बन्धापेकया चतुर्गुणो भवति ततोऽपि परा प्रकृतिर्माया स्यात् तप्रथमस्थितिं करोति निवेदयते च तत्रोदयसमये स्तोकं प्रतिपति दामीमगणो बन्धस्तस्या हि वपकमधिकृत्य स्वचरमोदयकाले द्वितीयस्थितावसंख्येयगुणं तृतीयस्थितावसंख्येयगुणमेवं तावत् जघन्यः स्थितिबन्धोऽर्डमासस्ततः क्रोधचरमोदयकाले चतुर्मायावत् प्रयमस्थितेश्चरमः समयःप्रथम स्थितिप्रथमसमये संज्वन सिको बन्धः प्रवर्तमानः स्वजघन्यबन्धापेकया अपगुणो नवति नमानस्य स्थितिबन्धश्चत्वारो मासाः शेषाणां तु ज्ञानावरणीया तथा मानस्य क्षपकमधिकृत्य जघन्यो बन्ध एको मासः स चोपदीनां संख्येयानि वर्षसहस्राणि तदानीमेव च श्रीनपि मानान् शमके मन्दपरिणामत्वात् द्विमासप्रमाणो भवात मानस्य चानयुगपऽपशमयितुमारजते संज्वमानस्य च प्रथमस्थिती सम न्तरा प्रकृतिर्माया तस्यास्तदानीं चतुर्गुणःपक्कापेक्वया मासद्वयस्य योनावलिकात्रिकशेषमप्रत्याख्यानप्रत्याख्यानावरणमानदविकंसं चतुर्गणत्वात् तथा मायायाःवपकमधिकृत्य जघन्यो बन्धः एकः ज्वलनमानं प्रतिपति किं तु संज्वलनमायादौ आवलिका पक्कः सर्योपशमे मन्दपरिणामत्वात् चरमोदये मासप्रमाणप्रवद्विकशेषायां स्वागासो व्यवच्छिद्यते तत उदीरणैव कवला प्रब मानष्गुिणो जवति शेषकर्मणां तु ज्ञानावरणीयादीनां सर्वतते साऽपितावत यावदावबिकाचरमसमयः तत एका प्रथम- त्रापि संखोयवर्षप्रमाणः स्थितिबन्धः केवलं पूर्वस्मात् हीनो स्थितेरावलिका शेषीतता तिष्ठति तस्मिश्च समये संज्वसनानां हीनतर शत । संप्रतिसंज्वलनशोभवक्तव्यतामाह । द्वो मास स्थितिबन्धः कर्माशेषाणां तु संख्येयानि वर्षाणि तदा लोजस्स उ पढमविई, विश्रो य कुण तिविनागं । नीं संज्यमनमानस्य बन्धोदयोदीरणा व्यवच्छिन्नाः । अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशान्तौ तदानी च संज्वलनमान दो पुग्गलनिक्खेवो, ततिइओ पुण कि.ट्टिवेयका ।। स्य प्रथमस्थितिरेकामावलिकां समयोनाबलिकाहिकबकाश्च लोजस्य द्वितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति सात्रि बता मुक्त्वा विशेषमन्यत्सर्वमुपशान्तं तदानीमेव च संज्व भागा त्रिनागोपेता तद्यथा प्रथमो विनागोऽश्वकर्णकरणासासं. सममानस्य प्रथमस्थितेरेकामावलिको लोभमावलिकाधिक का द्वितीयः किट्टिकरणासासंशः तयोश्च द्वयोरपि विभागयोर्दबाध बता मुक्त्वा विशेषमन्यत्सर्वमपशान्तं तदानीमेव च लि निक्केपो जवात किमुक्तं नवति द्वितीयस्थितेर्दसिकमावृप्य संज्वलनमायायां द्वितीयस्थितेदलिकमाकृष्य प्रथमस्थिति करो बिनागप्रमाणां प्रथमां स्थितिं करोतीति । तृतीयः पुनः विजागः ति वेदयते च पूर्वोको संज्वलनमानस्य प्रथमस्थितिसत्कामेका किहिवेदनाका संज्वलनलोनोदये घाश्वकर्णकरणाद्वायां वर्तमानः मायलिकां स्तिकसंक्रमेण संज्वहनमायायांप्रतिपति समयोना प्रथमसमय एव त्रीनपि लोभान अप्रत्याख्यानप्रत्याख्यानावरवधिकाछिकयझाश्च बताः पुरुषवेदोक्तक्रमणोपशमयति संक्र- णसंज्वलनरूपान् युगपदुपशमितुमारभते अन्यश्च यत्करोति मयन्ति च संज्वलनमायोदयप्रथमसमये च मायाबओभयोधौमा प्रथमे अश्व कर्णकरणाझासं विभागे तनाह । मो स्थितिबन्धः शेषकर्माणां तु संख्येयानि वर्षाणि तत्समयादेव संतावज्झमाणग, सरूवनुप्फुङगाणि जं कुण। चारज्य तिस्रोऽपि माया युगपऽपशमयितुमारनते ततः संज्वल- सा अस्सकमकरण-द्धति माकिट्टिकरणका॥ नमाया प्रथमस्थिती समयोनावक्षिकाविशेषायामप्रत्याख्यान- सन्ति विद्यमानानि यानि संक्रमितानि मायावार्मदलिकानि प्रत्याख्यानावरणमाया दक्षिकसंज्वलनमायायांन प्रक्विपति किं पूर्व बरूसज्वलनस्रोने दलिकानि वा तानि वध्यमानस्वरूतु संज्वानोभे आवलिकाविशेषायां त्वागासो व्यवच्छिद्यते पतस्तत्कालवध्यमानसंज्वानहोनरूपतया किमुक्तं भवति ततत नदारणेव केवाप्रवर्तते साऽपि तावत यावदावलिकाचरम- स्कानबध्यमानसंज्वलनलोजस्य द्विकानि चात्यन्तिरसामि यत्र समयः तस्मिश्च समये संज्ववनमायालोनयोः स्थितिबन्धयो. करोति सा अश्वकर्णकरणाद्धा श्यमत्र नावना अश्वकर्णकररेको मासः शेषकर्मणां तु संख्येयानि वर्षाणि तदानीमेव च णासासंझे प्रथमे त्रिभागे वर्तमानसंक्रमितमायादलिकेच्या संमज्वलनमायायां बन्धोदयोदोरणाव्यवच्छेदः अप्रत्याख्यानप्रत्या- ज्वलनलोभसत्केन्यो वा पूर्वस्पर्ड केज्यः प्रतिसमयं दलिक ख्यानावरणमायोपशान्ते संज्वलनमायायाश्वप्रथमस्थितिसत्का- गृहीत्वा तस्य चात्यत्तदीनरसतामापाद्य पूर्ण च प्रतिसमय मेकावत्रिकां समयोनावालकां द्विकबद्धाश्च अतामुक्त्वा शेषमन्य- दक्षिकं गृह्णन् अपूर्वाणि स्पर्ककानि करोति आसंसार हि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy