SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ ( १०६३ ) अभिधानराजेन्द्रः । उवसमा ध्यात संक्रमेण मिथ्यात्व सम्यग्मिथ्यात्वयोर्दलिकं सम्यक्त्वं प्रविशनिमोनीय त्रितये उपान्ते संप्रेशविधिशात् प्रमसत्यमितरप्रमत्तत्वं बहुशो करने नुसारित्रमोह नीयोपशमनाय सम्पत्वं प्रतिपद्यते इत्यर्थः । पुण तिमि करणा, करेह तयम्मि एत्थ पुण ते । अंतो कोमाकोमी, बंधं संतं च सत्ताहं ॥ चारित्रमोहनीयोपशमनार्थे पुनरपि त्रीणि यथाप्रवृत्तापूर्वानिवृत्ताख्यानि करणानि करोति करणवक्तव्यता प्राग्वद्द्रष्टव्या केचमत्र तृतीयकरणे नेदस्तमेव दर्शयति अतः फोडाफोडीनाम बन्धकर्मासमानामायुर्वजानां करणं प्रथमसमये करोति त यद्यपि प्राप्या करणेयेतेषां बन्धः सत्कर्मणां प्राप्यत थाsors बन्धसत्कर्मणी तदपेक्षया संख्येयगुणहीने ये शर्त विशेषः कती स्व स्वत्कर्म च सागरोपमकोटाकोटी माणमुक्तं बन्धस्त्वन्तः सागरोपमकोटा कोटीप्रमाणः तटुक्तम् "तो कोराडी, संतं अनियहि णो उ उद्दीविश्व चक्कोस् पि तस्स पलस्त संखतमन्नागं " । महस्से एकेक जं भणिस्सामो स्थितिखमपि पयोषमसंख्येयभागमाचं वारयति । तथा एतस्य प्राक्तनबन्धस्य पढ्योपममसंख्येयभागमात्र हापयित्वा अन्यं स्थितिबन्धं करोतीति शेषः । तत्र यद्यपि शतानाऋषि कर्मणां पोषम संस्थे यत्नाद्यमाह उस्तथाऽपि एवं सत्कर्म्म प्रष्टव्यं तद्यथा नामगोत्रे सर्वस्तोके हीनस्थितिकत्वात् ततो ज्ञानावरणदर्शनीयावरीयान्तरायाणि विशेषाधि कानि खाने तु परस्परानि ततोऽपि मोहनीयं विशेषाधि कस्थितिखमसनेषु च यतिकान्तेषु किं करोति भणिष्यामः । तदेवाह । करणास संखभागे, सेसे अवमायाणं । समो धो कामण, पनवसेगतीसाणउद्दिव | करणस्यानिवृत्तिकरणस्य संख्येयेषु भागेषु सत्सु एकस्मिन् शेषे अन समो बन्धः क्रमेण भवति सदेवमनि सिकरणस्य संख्येयेषु नागेषु गोप्येकस्मिन् शेषे परचेन्द्रियन्धनुपस्थितिबन्धो जयति तदनन्तरं स्थितिल ये गते सति चतुरिन्द्रियवचनुयस्थितिबन्धः सतो योऽपि स्थितिखण्डपृयक्त्वे गते सति त्रीन्द्रियबन्धतुल्यस्थिनियन्यस्त एवमेव इन्द्रियः ततोऽप्येवमेकेन्द्रिय बन्चयस्ततोऽपि स्थितिबन्धसहस्रेषु गतेषु विशतिकयोः विंशतिसागरोपमकोटी प्रमाणयोर्नामगोत्रयोरित्यर्थः । पल्योपममात्रं स्थितिबन्धो भवति त्रिंशत्कानां ज्ञानावरणदर्शनावरणान्तरायवेदनीयानामपल्योपममात्रः । " मोहस्स दोसि पना, संतो वि हु एवमेव अप्पबहू । पतियम्मित पंपे अन्नो संजगुणहीणो ॥ मोहनीयस्य ही पदयोगी स्थिति स्थितिसत्कर्मणि वा पबहुत्वं बन्धक्रमेण वक्तव्यं तच सर्वस्तोकं नामगोत्रयोः ततो ज्ञानावरणदर्शनावरणवेदनयान्तरायाणां विशेषाधिक मोहनी यस्य विशेषाधिकं तथा यस्य यस्य कर्म्मणो यदा यदां पल्योपमप्रमाणः स्थितिबन्धो भवति तस्य तस्य तदा तत्काझादारस्पान्योन्यस्थितिबन्धः संस्थेयगुणहीनां जयति तदानी नामः पयोमा स्थितियन्वादयः स्थितिबन्ध Jain Education International उवसमणा ख्येयगुणहीनं करोति शेषाणां तु कर्म्मणां पल्योपमसंख्येयभागहीनं ततः । एवं तीसाथ एवं मोहे, सारणं पासो || पद्ममोस्स होइ हु दिवई । एवमुक्तेन प्रकारेण स्थितिबन्धसहस्त्रेष्वतिक्रान्तेषु त्रिंशत्कानां ज्ञानावरणदनाचरणमेदनीयान्तरायाणां स्थिति पयोपम प्रमाणं करोति मोहनीयस्य स्वार्फ पल्योपममात्रं ततो नावरण | यादीनामन्यः स्थितिबन्धः संख्येयगुणहीनो भवति मोहनीयस्य तु संयेागदीना तल पर्व पूर्वक्रमेण स्थितिबन्धसर यतिकान्तेत्यर्थः मोदनीयस्य स्थितिबन्धः पस्योपमप्रमाणं भवति ततो मोहनीयस्याप्यन्यः स्थितिबन्धः संख्यगुणनः प्रवर्तते तदानीं शेषकर्मणां स्थितिबन्ध पल्पोपमसंकपेयभागमात्रप्रमाणो वेदितव्यः । बीसगती सममोहाण, सकम्मं जह कमेण संखगुणं । पक्षासंखेज्जंसो नामगोपाल तो बंधो । विशत्कविंशकमोहानां सत्कम्मे यथाकर्म संस्थेयगुणं वक्तव्य तथा सर्वतो नामत्रयः सत्कर्म ततो ज्ञानावरणदर्शना वराणान्तरायचे यानां सगुणं स्वस्थाने तु परस्परं मुख्यम सोमस्य संख्येयगुणं मोनीषस्य पत्योपास्थि तिचे जाते सति नामगोत्रयोरम्यस्थितिबन्धो ऽसंख्येयगुणही नो नवति पल्येोपमासंख्येयभागमात्रो भवतीत्यर्थः । अत्र सत्क पिया अल्पत्वं विनयते सर्वस्तोकनामगोत्रयोः सत्कर्म ततो ज्ञानावरणदर्शनावरणवेदनयान्तराषाणामसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यं ततोऽपि मोदस्य संख्येवगुणं ततः। एवं सहस्सापद एकपयारेण मोहनीयस्स । तीसगखागो, विबंधी संत पंच जवे ॥ एवं पूर्वोक्तेन प्रकारेण स्थितिबन्धसहस्त्रेष्वतिक्रान्तेष्वित्यर्थः । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धोऽसंख्ये यो भवति पत्योपमासंख्येयभागमाचयोवनादिति तात्पर्यार्थः इदानीं च साम्मांपेक्षा अत्यहुत्वं चिन्त्यते सर्वस्तोकनामगोत्रयोः सत्कर्म्म ज्ञानावरणीयादीनां चतुर्षा मसंख्येगु स्वस्थाने तु परस्परं तुल्यं ततो मोहनीयस्य संख्येयगुणं ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु एकप्रकारेण एकटेलदेव मोहनीयस्य पस्योपमासंख्येयभागमात्र ज्ञानाव रणीयादीनां चतुमसंख्येयगुणं स्वस्थाने तु परस्परं तुल्यम् । वासप्रसंखनागो, मोहपव्वाउघाइतइयस्स | वासात होज्जर, असंवभागमिवति ॥ ततः स्थितियन्यसहस्रेषु गतेषु कहेलयेय विंशतिकोनांम गोत्रयोरधस्तात् असंख्येयगुणहीनो मोहनीयस्य स्थितियो भवति । अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वं चिन्त्यते सर्वस्तोको मोहनीयस्य स्थितिबन्धस्ततो नामगोत्रयोः संख्गुणः श्वस्थाने तु परस्परं तुल्यः । ततो ज्ञानावरणादीनां चतुर्णामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । स्थितिबन्धसहस्रेष्यतिकालेषुधा तृतीयस्य वेदनीयस्य घातानि शनावरणदर्शनावरणान्तरायाणि अधोजातानि । श्रत्र स्थितिबन्धमापित्वंवियते सर्वस्तोको मोहनीयस्य स्थितिबन्धा ततो नामगोत्रयोरसंख्येयगुणः । स्वस्थाने तु तयोः परस्परं तुल्यः ततोऽपि ज्ञानावरणदर्शनात्र रणान्तरायाणामसंख्येयगुणः For Private & Personal Use Only तु www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy