SearchBrowseAboutContactDonate
Page Preview
Page 1085
Loading...
Download File
Download File
Page Text
________________ ( १०६० ) अभिधानराजेन्द्रः । उवसमणा त्यर्थः । यतोऽसावन्तरकरणे स्थितः सप्रशस्तगुणः सह प्रशस्तेन प्रशस्येन गुणेनोपशमिकसम्यक्त्यल पारोम वर्तते इति समशस्त गुराः सन् संक्रमं करोति तस्मादन्तरकरणे स्थितस्य गुणसंक्रमः प्रवर्तते तलक्षणस्य संभवात् तथाहि मुखकमस्येदं लाराम पूर्वकरणादारभ्य गुणानां वध्यमानानां प्रकृतीनां गुणसंक्रमः प्रवर्तते इति गुणसंकमो अवरति गणे असुभाष पुस्वकरणादी " इति । श्रपूर्वकरणे च मिथ्यात्वस्य बन्धः प्रवर्तते तस्य वेद्यमानत्वात् अन्तरकरणे च तस्योदयाभाषात् बन्धो न प्रवर्तते तत्र गुणसंक्रमः प्रवर्तते । गुणसंक्रमेण समए, वितिदिज्जकंतित्र्यावज्जाणं । मिस्स गियुग, वसिमेसार पदमा ।। वेन गुणसंक्रमः प्रचर्तते तावदानां सप्तानां कर्मणां गुरुशियां प्रवर्तते यदा गुरासंक्रमस्ति प्रतिनिवर्तते तदा गुणसंक्रमेण समं तिस्रोऽपि गुण श्रेणयस्तिष्ठन्ति तथा मिथ्यात्वस्य यावदेकावलिका प्रथमस्थितौ शेषीभूता न भवति सायद स्थितिघातरघाती प्रय तैसे आपलिकामात्रशेषीभूतायां तु प्रथमस्थिती न भवतः सदा यावन्मिथ्यात्वस्य प्रथमस्थितिर्द्धावलिका शेषा न भवति तावत् गुणश्रेणिरपि प्रवर्तते व्यावलिकापार्या तस्यां गुरुश्रेणिनं भ पति उत्तरार्धस्य चाकरयोजना इति मिध्यात्वस्य एकट्यालिकाशेषायां प्रथमस्थितौ यथासंख्यं स्थितिघातरसघातौ गुणश्रेणिश्च तिष्ठन्तीति । उवसंतद्धा ते, विहीय उकट्टियस्स दलियस्स । वसायविसेसो, सो एकस्सुदप्रो जवे तिष्ां ॥ उपशमाद्धावा श्रीपशमिकसम्यकाका अन्पर्यि त्समधिकाषनिकाशेषे वर्तमानन्त्रयाणामतिस्थितितानां सम्यक्त्वादिषु जाताना दलिकमध्यवसायविशेषेण समाकृष्यातरकरणे पर्यन्तावलिकायां प्रतिपति तत्र प्रथमसमये प्रभूतं द्वितीयसमये स्तोकं तृतीयसमये स्तोकतरमेवं तावा याय दायका चरमसमयः तानि चैवं दक्षिकानिक्षिप्यमाणानि मो संस्थान संस्थितानि भवन्ति ततः आवलिकामात्रे अन्तरकरयस्य होपे सति अध्यवसायविशेषादमीयां प्रयाणामेकतरस्य दह्निकस्योदयो जयति । इदमुक्त भयति यदि तदानीं शुनः परि णामस्तर्हि सम्यकस्योदयः । मध्यमत्परिणामस्तदिसम्यग्मियात्पदकस्येति धन्यता मिथ्यावदलिकस्पेति । बालिया सेसाए, जवसमअाए जान इगिसमयं । मुजपरीणामत्तो, कोइ सासायणसं पि ॥ उपशान्ताकाया जघन्यतः समयशेषायामुत्कर्षतः पमावलिकाहोपायामशुभ परिणामतोऽनन्तानुयादिसणासा स्वादनत्वमपि याति प्रतियाति स च नियमाप्तदनन्तरं मिथ्यात्वमेव प्रतिपद्यते । सम्मणं समगं, सच्वं देतं च कोइ पडिवज्जे । यसो सो, अंतरकरणडिओ जात्र ॥ सम्यक्त्वेनोपशमिकसम्यक्त्वेन समकोऽपि कश्चित् सर्वविरि देशात प्रतिपद्यते तदुकं तदपूर्ण उपसम्मि अंतकरणे वियो को देसविरपि लने को पमत्तापमतनावसोय णो ण न किंपि सभेति" उपशान्तदर्शनचीप 66 Jain Education International उवसमणा शभिकसम्यग्दृष्टिश्च ताबदवगन्तव्यो यावदन्तरकरणे स्थिती विजेते इति तदेयं कृत सम्पदरूपणा संप्रतिधारियोयस्योपशमनानिधातव्या चारित्रमोदनीयस्य योपशमकी पेदकसम्पतिो देदारिता सर्वतोपम रिणामस्तथा चाह । बेगसम्पदिडी, सोही प्रकार अजयमाया । करणगेण उपसमं चरिचमोहस्स चिति ॥ वेदकसम्ययः कायोपशमिकसम्यक्त्यापरत्य संश विशोध्यायां वर्तमाना अयतादयोऽविरतादयोऽविरतदेशविरतसर्वविरताधारित्रमोदमी यस्योपरामार्थ करना प्रवृता पूर्वरूयेन यथायोगं बेइन्ते अनुचरा भवन्ति मूर्तीयेन तु करन Tagपशमका एव भवन्तीति करणद्विकेन चेष्टन्ते इत्युचम् । संप्रत्येताविरतादीनां मा जाणगापाल, रिओ किरई अबिर सिं । श्रामकरण, परिवज्जइ दोएट मतपरं ॥ विरते यत् ज्ञानं ग्रहणं पालनं च तैः कृत्वा विरतो भवति तत्र त्रिविधं त्रिविधेन भवेद्विरतः स सर्वविरतः यस्तु एकादिना चिरतः स देशविरतः शुभगायतिरेकेण चान्येषु नागेषु वर्तमानो नियमादविरतः परमे वर्तमान देशविदेशाविरतः स चानेकप्रकारस्तद्ययात कोऽपि ती एवं यात्कर्षतः परिवृ द्वादशतधा प्रत्या ययातसफलतावचकम्मी केवमनुमतिमाचकः । अनुमतिरपि त्रिधा तद्यथा प्रतिसेवनानुमतिः प्रतिष्यचानुमतिः संवासानुमतिश्च तत्र यः स्वयं परैव तं पापं साम्भो पनं वा शनाप तस्य प्रतिसेवनानुमतिः । यदा तु पुत्रादिभिः कृतं पापं शृणोति चानुमते त तिश्रवणानुमतिः । यदा पुनः सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं ममत्वमायुक्तो भवति नान्यत् किञ्चित् प्रतिशृणोति सा पा तदा संवासानमति तत्र संचासाद्मतिमामेव यः पतेस चरमो देशविरतः । स चान्य सर्वश्रा व कारणामुत्तमः यः पुनः सा पारम्प्रवृत्तेषु पुत्रादिषु केवलं सत्यमायुक्तो नयति नाम्पत् सानुमते विरतः स सर्वविरत उच्यते मनोधइयोशविरतिसर्वविरत्योरन्यतरां विरतिमादिमेन या प्रकृतपूर्ण येन करणद्विकेन प्रतिपद्यते छह ह्यविरतः सन् यथोक्तं द्वे करणे कति देशाविरति सर्वविरति या प्रतिपद्यते अथ देशविरतहिं विरतिमेव । अथ कस्माद्देशविरतिसर्वविरत्योर्साने तृतीयमनिवृत्तिकरणं न जयति इह करणकानात् प्रागप्यन्तर्मुहूर्त का यावत् प्रतिसमयम कर्मणामनुनास्थिानकं करोतीत्यादि तदेव पच्यं यावत् 1 प्रकरणं तदपि च तथैव वक्तव्यं ततोऽपूर्वकरणं तदपि च तथैव नवरमिह गुणश्रेणिर्न वक्तव्या अपूर्वकरणायांच प रिसमाप्रायामन-तरसमये नियमाद्देशाि प्र पद्यते ततो निवृतिकरणं तृतीयमिह मायाप्यते । उदद्यावलिया उपि, गुणसेढिं कुणइ सहचरितेण । तो असंखगुणणा- एताव य वट्टए कालं ॥ करणव्यतिक्रान्ते उद्या उपरि सह चारित्रेण पा समका प्रतिसमयमसंख्येयगुणनया गुणश्रेणिमन्तर्मुहूर्त काउं यावत् करोति कस्मादन् कालं याचत् गुणणि करोति परतोऽपि नेत्यत आह ( ताव य घट्टण कालं यतस्तावन्मात्रम For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy