SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ ( १०३७ ) निधानराजेन्द्रः | जवसंपया १ ॥ ए पिमुगादी मासल, उचरो लहुगा अपसेो ॥ परिसे चललुगा, गुरुपेसवियम्मि मासितं बहुगं । सेहेण समं गुरुगा, परिस पविसमाणस्स ॥ २ ॥ पडिसेहगस्स लगा, परिसे बच्च चरिम सुद्धो । देसि पि होति गुरुगा, च तं लजति ॥ २ ॥ प्रीतस्य नियमानस्य पञ्चकं चिन्तयतो निमासः प्रजिकादिषु प्रतिपद्यमानस्य मासलघु संखड्यां चतुर्गुरुकाः पिशुकादिप्रयान्निवर्तमानस्य मास प्रतिषेधकस्य पार्श्वे ये लघुकाः पर्यत आचार्यस्य सकादो तिरु मेोऽमिति भणिते लघुमासिकं शक्रेण प गच्छे प्रविशतश्चतुर्गुरुको गृहीतोपकरणं तत्र प्रविशत उपधिनिपनं प्रतिषेधकस्य प्रतिषेधकत्वं कुर्वतश्चतुर्लघु पर्यद्वतः पर्षदं मयतः पद अकाश्रमो भीश्रादिदोषरहितः स शुद्धः । येषामपि प्रतिषेधकारीन माचार्याणां तं स्वगच्छेत्वारो गुरुकाः यच सचित्तमचित्तं वा वाचनाचार्यस्तत् जाव्यं तप्ते किंचिदपि न लभन्ते यः पूर्वमनिधारितस्तस्यैवाचार्यस्य तदामान्यमिति जावः । अथ भीतादिपदानां क्रमेण व्याख्यानमाह । संसाहगस्स सानं, परिपंथिगमादिगस्स वा भीओो । परणा तत्थ खरा सयं व खाओ पडिणियतो ॥ संसाधको नाम दोल्लापकः पृष्ठतः कुतश्चिदागतो वा साधुः तन्मुखेन श्रुत्वा त्या प्रतिपन्धिका सन्मुखीनः सान्यादिस्तदादेर्वा मुखात् श्रुत्वा स्वयं वा ज्ञात्वा स्मृत्वा किमित्याह । श्राचरणाचर्या तत्र स्वाचार्यस्य गच्छे खरा कर्कशा एवं श्रुत्वा ज्ञात्वा वा भीतः सन् यः प्रतिनिवृत्तस्तस्य पञ्चकं जवतीति शेषः । अथ चिन्तयतीति पदं व्याचष्टे ॥ पुत्रं चिंतेयव्वं, णिग्गतो चिंतेति किं करोमि त्ति । वच्चामि विपतामिव ताव प्रस्त्य वा गच्छे ॥ पूर्वमेवास्तु नियति किं करोमि व्रजामि निवर्ते वा यद्वा तत्र वा अन्यत्र वा गच्छामीति स मासलघु प्रायश्चित्तं प्राप्नोतीति प्रक्रमः । प्रजिका संखडीद्वारद्वयमाह । प्रतीक बत्तणमप्पत्ते, लडुओ खस्स चुंजणे लढुगा । सिसुवणा लहुआ, संखदिगुरुगा य जं वयं ॥ या मार्गाद्धर्त्तनं करोति प्राप्त था वे मधुमासः अथ प्र अजीम निरह प्रकामं स्वपिति लघुमासः । संखयम प्राप्तकालं प्रतीक्षमाणस्य प्रनृतं गृहतो वा चतुर्गुरुकाः (जंबति यच तेन हस्त पादेन पादस्याक्रमणं शीर्षेण शीर्षस्थानमित्यादिकमन्यदपि संखच जयति तय प्रायवित्तम्। अथ प्रतिषेधकद्वारमाह । अगत्यप्रमुगो वच्चति, मेहावी तस्स कट्टणट्ठाए । गाव पड़े वसधि ग्रह कोई बाबारे । भिलावसु पुच्छा, गेलेग मा हु ते वि पासिज्जा । इति कट्टते लगा, जति सेहट्ठा ततो गुरुगा || कश्चिदाचायों विशुमार्थस्फुट विकटव्यजनाभिलाषी सेन मानार्यात अमुमेाच साधुरमुकनाय Jain Education International उवसंपया यनार्थ व्रजति ततोऽसौ मा मामतिक्रम्यान्यत्र गच्छेदिति कृत्वा तस्याकर्षणार्थमथानन्तरं शिष्यान प्रतीष्ठांश्च व्यापारीत्याह (पंथग्गामे व पहेति ) यत्र पथि ग्रामे सभिकां करिष्यति मध्येन वा समेष्यति येन वा यथासमागमिष्यति यस्यां वा वसता स्थास्पति तेषु स्थाने गया यूथमनिद्रा परिय यन्त स्तिष्ठत या श्रागमनं जवति तदा यद्यसौ पृच्छेत् केन कारणेनास्ततो जययिमस्माकं वाचनाचाय अभिपाति पनिलाः कथंचिदन्यथा क्रियते ततीति कुर्वन्ति नमन्ति चाप रोलेना मित्रा मा विमाायतेति ततस्तदादेशेन पयमत्र चिजने परि वर्त्तयामः । एवमाकर्षणं कुर्वत चतुर्लघुकाः । श्रथ तेन वा गच्छता दशैको प्रद ततश्चतुर्गुरुकाः । अक्खरज, मम पुच्छ सम्म गए संत | घोसेहि य परिसुद्धं, पुच्छह णिउ य. सुतत्थे ॥ आचार्यः शिष्यान् प्रतीकिान या भणति यदा युष्माक मभिलापशुद्धगुणतया रञ्जितः स उपाश्रयमागच्छति तदा तस्माते अकरम्य अशुद्धं सूत्रं मां पृ अक्षराणि प्रती तानि व्यञ्जनशब्देनार्थाभिव्यञ्जकत्वादपदमुच्यते तैरक जन शुद्धं तथा पोयोदात्तादिभिः परिशुद्धं सूत्रं पठनीयम निपुणांश्च सूत्रार्थान् मां तदानीं पृच्छत एवमनया भङ्गया तमन्यत्र गच्छे प्रतिषेधयति । गतं प्रतिषेधकद्वारम अथ परसिल्लद्वारमाह ॥ पापमपापलो य रविविधवेमहरा। परिसेस्स तु परिसा लिए वा किंचि वारेति ॥ यः परिक्षित प्राचार्यः स संधिवाया अग्निया पर्यदः संग्रहं करोति ततस्तस्य साधयः केचित्प्रावृताः केचिदाः केचिदूघृष्टाः फेनादिना घृष्टसंघाः केचित् पृष्टाः तैलेन पृष्टशरीरा वा अपरे लोचलुञ्चितकेशा अन्ये कुरमुण्डिताः एवमादि • विविध एतस्यापदः स्थली देवद्रोणी तस्यामिया न किंचिदपि वारयति ॥ सत्य पसे लहूगा, सचि गुरुं च आबादी | वही फि पिय, अचित्तचिते व गिरते ।। तत्र पर्षद्वतो गच्छे प्रवेशं कुर्वतश्चतुर्लघु । श्रथ सचि प्लेन शैक्षेण सार्द्धं प्रविशति ततश्चतुर्गुरवः श्राशादयश्च दोषाः । अथाचितेग वस्त्रादिना स प्रविशति तत उपनियमसंयोगप्रायश्चित्तम्। तथा सचिताचितं ददतोतवमेव प्रायश्वितम् अथ पिशुकाविहारं बाह ढिकुरणपिसुगादि ताहं, सोनुं गाउं व सस्मिवत्तंते । ', अयुगमुतत्थनिमितं, तुम्भम्मि गुरूहि पेसविष्य || पिशमशकादीन् शरीरोपकारिणस्तत्र त्वा ज्ञात्वा वा संनिवर्त्तमानस्य मासलघु तथा अमुक श्रुतार्थनिमित्तं गुरुभिर्युष्मदन्तिके प्रेषितोऽहमिति भणतो मासलघु । श्रवं भणतः को नाम दोषः । सूरिराह | आणजिसिदा हु बलिपतराव आपरिषमाणा । जिन आणाए परिजयो एवं गन्यो अदिशितोय ॥ जिनेन्द्ररेय भगवानकं यथा निर्दोषो विधिना सूत्रार्थनि मिर्च यः समागतस्तसार्थीमयीन व जिनेन्द्राणामा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy