________________
(१०२२) उवसंपया अनिधानराजेधः।
उवसंपया तुम्नं अहेसि दारं, उस्सरोत्ति जुताए एवं तु ।
संयतीरहिताभावे कामचारिणीभिः संयतीनिः सहिते वस्तव्यन य नज्ज सत्या वि, चक्षिहि किं केत्तियं वेझं ॥ |
म् । एतदेव सप्रपञ्चमनिधातुकाम पाह। यदादमागतस्तदा युष्माकमुपाययद्वारं संकुचितमासीत्तत एवं
सेज्जुबहिलत्तसुच्छ, संजरहिए य जंगसोलसओ । मया विकल्पितमुत्सूरं वर्तते इति युतायां पृथग्नूतायां वसताधु
संजइ अकालचारिणि, सांहए बहुदोसला वसही ।। पितः। अपि च न च ज्ञायते सार्थोऽपि किं कियती बेला सप्तम्यर्थे शय्याशुरू नपधिशुको नक्तशुकः संयतीरहित इति चतर्षु पदेव्याप्ती द्वितीया कस्यां वेलायां चमिष्यति ततः पृथगुपाश्रये स्थि- षुसप्रतिपके पक्षाः षोमश तद्यथा शय्याशुरू उपधिशुद्धो भक्ततः । भथ स वेडायामागतस्तत इदं वदेत् ॥
शुरुः संयतीरहित इति प्रथमः । शव्याशुरू उपाधिशुकोजक्तशुरुः माइसगासे वसिउं, अतिप्पियं मज्क किं करेमित्ति । संयतीसहित इति द्वितीय इत्यादि प्रस्तारैश्चार्पणीयाः। एतेषु च
षोडशसु नङ्गेषु मध्ये यत्र यत्र संयत्यस्तत्र कालचारिणीससत्यवनो हं भंते. गोसे में वहेज उदंतं ।।
हिते वस्तव्यं नाकासचारिणीनिर्यत आह संयतीनिरकासचारिसाधुसकाशे साधुसमीपे च वस्तुं ममातिप्रियं परं नदन्त !
णीभिः सहिता बहुदोषा वसतिरिति । प्राह पूर्वमुपधिनतशय्यासार्थवशोऽहं ततः किं करोमि तस्मात् (गोसे में वहेज्जह उ
शुका इत्युक्तमिदानी प्रचिन्तायां प्रथमतः शय्योपात्तं तत्र किं दंतं ) साधो ! प्रभाते मे उदन्तं वातौ बहेत |
कारणमत ग्राह। एवं न उ दृरुस्से, अह बाहिं होज पच्चवायाओ। सागारितणाहिमवासदोसा, दुस्सोहिया तत्य उ होइ सेजा। ताहे सुबहघरादिसु, वसतिनिवेदितुं तह चेव ।। बत्यन्नपाणाणि व वत्य ठिच्चा,गएहति जोग्गाणुवहुंजते वा ॥ पवमनया यतनया निवेदितुं नैव प्रामावहिरं वसेत् किं तु शयां विना मगल्यामुपविधायां सागारिकाः समापतन्ति उपग्रामस्य समीपे बसेदय बहिस्तेनादिकृताः प्रत्यवाया अनर्था धिग्रहणाय स्तेना वा निपतन्ति हिमप्रपाते वा संयमात्मविराधना भवेयुस्ततस्तथैव पूर्वोक्तप्रकारेणैव निवद्य शून्यगृहादिषु वसति- दोषाः । तत्र तेषु शय्योपधिवक्तेषु मध्ये शय्या दुःशोधितानमादिशब्दात श्रावकगृहादिपरिग्रहः । एतदेव भावयति । वति । आहारोपधयः शुकाः सुखेन लभ्यन्ते महता कष्टेन पुनः अगुवासियसकवाम-निविले वसति सुमे ।
शुका बसतिरिति नावः । तथा तत्र शय्यायां स्थित्वा योग्यानि तस्सासइ सुम्मघरे, इत्थीरहिते वसेज्जा वा ।।
कल्पनीयानि वस्त्रानपानानि गृहन्त्युपतुजते च। पतैः कारणैर्जअधुना सांप्रतमुद्वासितमधुनोद्वासितं सकपाटं कपाटसहितम
चिन्तायां प्रममतः शय्या कृता तथा ॥ न्यया स्तेनादिप्रवेशसंजवात् निर्विलं विलरहितमन्यथा सर्पा- आहारावहिसेज्जा, उत्तरमूझे असुके य । दिसंजवात निश्च न जराजतिया पतितुं प्रवृत्तम् अमीषां च अप्पतरदोमपुब्धि, असतीए महन्नदासे वि ।। चतुर्णी पदानां षोडश भङ्गाः । तत्र प्रथमो भङ्गः शुरुः शेषा अ
आहारोपधिशय्याभिरुत्तरगुणविषये अशुद्ध शुरु इति भङ्गैगुहास्तत आह इत्थम्भूते शून्ये गृडे वसति तस्य शून्यगृहस्या
रस्पतरा दोषा इत्यत आह प्रथमचिन्तायां ये घोरश नङ्गाः प्रागुसत्यभावे संझिगृहे श्रावकगृहे । सोऽपि श्रावको द्विधा संनयति
क्तास्तेषु मध्ये पूर्वमल्पतरदोषे वस्तव्यं तस्यासत्यनावे महादोसस्त्रीकः स्त्रीरहितो वा । तत्र स्त्रीरहिते वसेत् ।
पेऽपि । अथ कस्मिन् जके अल्पतरदोषा इत्यत आह । सहिए वा अंतोवहि, अंतोवीसु घरकुमीए वा ।
पढमासति विध्यम्मिवि, तहियं पुण गइ कालचारीम् । तस्मासति नइया दिसु वसेज उ इमा य जयणाए ।
एमेव सेसएम वि, उक्कमकरणं पि पूएमो॥ स्त्रीरहितस्य श्रावकगृहस्थाभावे सहिते वा स्त्रीसहितेवा श्रा
सर्वेषां भङ्गानां मध्य प्रथमभङ्ग सल्पितरदोषा इति तत्र वकगृहे तस्य गृहस्यान्तर्बहिर्वा विविक्ते प्रदेशे वसेत् अन्यथा प्रायश्चित्तं चतुर्गुरु तस्याप्यनावे तस्य धायकस्य पहिरन्तः पृष्ठतः।
वस्तव्यं प्रथमस्यासत्यनावे द्वितोयपि तत्र पुनस्तिष्ठति कालचा
रिणीषु संयतीषुपवमेव शेषेष्यपि नङ्गेषु वसति ।किमुक्तं नवपार्श्वतो वा यदिवाऽन्तर्गृहस्य कुटीसमस्ति तस्यां वसेत्। तस्य.
ति । येवप्यन्येषु भङ्गेषु संयतीसहितपदं तेष्वपि कालचारिणीपि कुटीरकस्यासत्यभावे नैत्यिकादिष्वपिशब्दात् पार्श्वस्थादि
भिः सहितेषु वस्तव्यं नाकाबचारिण भिरिति । तथा कमकरणपरिग्रहोऽनया वक्ष्यमाणया यतनया वसेत् पनायता मूलद्वार
मपि अकालचारिणनिः सहितत्वमपि पूजयामः उपादेयतया गायोपन्धस्तं निवेदनाद्वारमगमत् ॥ यतनाद्वारमापतितमिदानी
प्रशंसयामः सर्वेषां जङ्गानां मध्ये कथमिति चेदुच्यते यस्मिन् तामेव यतनामाह।
जङ्गे छाय्यानक्तोपधयः समुदिता भङ्गत एकष्किा वा शुद्धास्तत्र निश्यादि नवधिजते, मेज्जा सुद्धा य उत्तरे मझे।
यद्यकाबनारिण्यो भक्तं पानं वा दत्वा गृहीत्वा तवणमेव बजमंजरहिए काले, माए अनिक्वं च ॥
न्ति न पुनरागच्छन्ति स्वाध्यायं वा कृत्वा सकाने गच्छन्ति तत्र ये नैयिकादय उपधा भक्ते शय्यायामुत्तरगुणर्मूलगुणैर्या शुकाः
स्थातव्यं प्रायो दोषाभावादिति । किमुक्तं भवन्ति । ये जसरगुण बगुणैर्चा शुझांशयां गवेषयन्ति ।
पतदेव स्पष्टतरमाद ॥ शुरूं भक्तं शुरुमुपधि तेषु वसेत् तत्रापि संयतीर हिते तदनाये सेज सोहे उबहि, भत्तं सोहेइ संजतीरहितो । संयतीसहितेऽपि । ताश्व संयत्यो द्विधा कामचारिगयोऽकाल- पढमो वितिओ संजइ-सहिो तओ पुण कालचारीतो।। चारिण्यश्च । तत्र याः । पाक्तिकादिष्वागच्छन्ति ताः कारचारि- शग्यां शोधयति उपधि शोधयति भक्तं शोधयति संयतीरहियस्तद्व्यतिरेकेणागचन्त्योऽकाझचारिण्यः स्वाध्यायनिमित्त- तश्चेति प्रथमो भङ्गः। द्वितीयः संयतीसहितस्ताः पुनः संयत्यः मभीक्ष्णं चशब्दात जक्तपानं दातुं ग्रहीतुं वा कन्दपार्थ वा । कालचारिण्यो यदि स्युस्तदा वस्तव्यमेवं शेषेष्वपि संयतीसतत्राकायचारिणीय बहयो दोषाः कामचारिणीच्वल्पतरा इति ] हितेषु नोट जावनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org