SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ (१०१९) उवसंपया अनिधानराजेन्डः। उवसंपया मागताःप्रतीमागतास्तानपि ब्रूते एष मम स्थाने विज्ञायेत म- पदादिषु शिष्याः परीक्वणीयाः । तत्र यो शक्तिको भीरुः स मेवैतस्य संप्रति वैनयिकादिक कर्तव्यमित्यर्थः। अत्रैवाऽधैर- राजप्रवेषादिषु समुत्पन्नेषु गणमपहाय नश्यतीति प्रथमकुमार न्तमाद। इव गुरुपदस्थान।। यः पुनरदाता सोदायकत्वेन संग्रहोपजह राया व कुमार, रजेवावेन मिच्छए जंतु । ग्रहीन करिष्यतीस्ययोग्यः । यस्त्वनीरुतया शुनकस्थानीयान्वजमजोहे वेतितिगं, सेवह तुम्ने कुमारंति ।। नीपकान्वारयति दायकत्वेन च संग्रहोपग्रहौ करोति स योग्य इति गणधरपदे स्थापयितव्यः । तस्मिंश्च स्थापिरो काबेन अह यं अतीमहलो, तेसिं वित्ती उ तण दावेइ । विष्वग्नूते प्राचार्य साधवः कृतप्राजलयस्तमुपतिष्ठन्ते उपस्थासो पुण परिच्चिकणं, इमण विहिणा उठावे ॥ प्य च यो यस्य पूर्व नियोग आसीत् स तं तस्मै नवकाचार्याय यथा राजा यं कुमार राज्ये स्थापयितुमिच्छति तं प्रात जटान् कथयति । एतदेवाह। योधांश्च ते सांप्रतमयं महान् ततो यूयं सेवध्वममुकं कुमार- दुविहेणं संगहेणं, दवं संगिएहए महाभागो। मिति एवं तानुक्त्वा तेषां वृत्चीस्तेन कुमारेण दापयति येन ते तो विमति ते वि, तं चेव य गणयं अम्हं॥ तदनुरक्ता जायन्ते स पुनः कुमारोऽनेन पत्यमाणेन विधिना सोऽभिनवस्थापितो महाभागो गच्चं द्विविधेन संग्रहेण व्यपरीक्य राज्ये स्थाप्यते । तमेव विधिमाह । संग्रहेण जावसंग्रहेण च तत्र व्यसंग्रहेण वनपात्रादिना भावपरमन्न हुंजमुणगा, छडणदंमेण वारणं वितिए। संग्रहेण ज्ञानादिना संगृह्णाति एवं संगृहति तस्मिन् ततस्तेऽपि झुंजइ देश य तश्यो, तस्स न दाणं न श्यरोसि ॥ साधवः कृतप्राजयस्तं विज्ञपयन्ति यथा तदेव स्वं स्वं स्थाराजा बहूनां कुमाराणां मध्ये कतरं कुमार युवराज स्थापया- नमस्माकं प्रयच्छन्विति । अथ किंकिं तेषां स्थानमिति तत्स्थामीति विचिन्तयन् परीक्षानिमित्तं तान् सर्वान् कुमारान् शब्दाप- मनिरूपणार्थमाह। यित्वा तेषां पृथक पृथक स्थाले परमान्नं पायसं परिवेषयति उवगरणवालवुवा, खमगगिलाणे य धम्मकाहियादि । परिवेष्य राजमाबद्धान् अनकान् व्याघ्रकल्पान् कुमारान् प्रति मो गुरुचिंतवायणा पे-सणेसु कितिकम्मकरणा य ॥ चयति ते च सुनका वेगेन कुमारसमीपमागतास्तत्रको राजपुत्रः एको ब्रूते अहम् ( उपकरणत्ति) उपकरणोत्पादक आसम शुनकनयेन पायसं परित्यज्य पलापितः द्वितीयो राजपुत्रो द अन्योऽहं बासकानां वैयावृत्यकरोऽपरः कपकवैयावृत्यकरोऽएमेन तेषां शुनकानां वारणं करोति तुळेच नच किमपि ते न्यो ग्याने शत स्लानवैयावृत्यकरः । अपरो धर्मकथा धर्मकभ्यो ददाति तृतीयः पुनः स्वयं तुले शुनकेभ्योऽपि च स्वस्था थाब्यापारनियुक्तः अन्यो वादी परवादिमथने नियुक्तः (गुरुसात परस्थासाश्च ददाति तस्य तृतीयस्य राजपुत्रस्य राज्यदानं नेतरयोईयोः। किं कारणमिति चेदत आह । चिंतति ) अपरो छूने अहं गुरोर्यकर्त्तव्यं तत्र नियुक्तः (वाय जत्ति) अपरोऽहं वाचनाचार्यत्वे नियुक्तः । अन्योऽहं प्रेषणे नियुपरवलपेधिोनासति, वितियो दाणं न देइ उनमाणं । तः अपरो भते अहं कृतिकर्मकरणे विश्रामणे । न वि जुज्जत ते उ, एए दोवी अणरिहारो॥ एएसुं गणेमुं, जो श्रासि समुज्जयो अविश्रो वि। प्रथमो यदा परबदमागच्छति तदा तेन परवरून प्रेरितः सन् ठविभो वियन विसीयइ, स ठाविउमलं खलु परोसि ।। राज्यमपहाय नश्यति ।हितीयो न भटानां सुजटानां किमपि एतेषु स्खलु उपकरणादिषु कृतकर्मपर्यवसानेषु स्थानेषुयः पूर्वददाति न च ते भटा दानमृते परबले समागते युध्यन्ते ततः मस्थापितोऽपि गणधरपदे समुद्यत आसीत् स गणधरपदे समर्थस्यापि परवलेन प्रेरणमत एतौ हावपि राज्यस्यानहीं। स्थापितोऽप्यतेषु स्थानेषु न विषीदति कृतकरणत्वात्स श्र्थतइओ रक्खइ कोसं, देश य भिचाण ते य जुज्झति ।। भूत एतेषु स्थानेषु परान् गाथायां षष्ठी हितीयार्थे प्राकृतत्वात पालेयव्वे रिहा, रज्जंतो तस्स तं दिम ।। यथा 'माषाणामश्नीयादित्यत्र' स्थापयितुमनम् । तृतीयः पुनः कुमारः कोश जाएमागार रकति भृत्यानां सुजटा- एवं ठितो वेइ, अप्पाण परस्स गो वि सो गावो। नां ददाति ततस्ते नृत्याः परबले समागते युध्यन्ते ततः परानग्न अठितो न ठवेइ परं, न य त ठवियं चिरं होई ।। परबलमपगच्छति तदपगता च स्वराज्यसौख्यमतः स पासयि एवं पूर्व गणधरपदे अस्थापित एतेषपकरणादिस्थानेषु स्थितः सव्ये राज्ये अई इति तद्राज्यं राझा तस्य दत्तं यथा भो रोका सन् आत्मनः परस्य चैतेषु स्थापयति गोवृष श्व गाः स्वस्थाने एष युवराजो युष्माभिरेव प्रासेवनीयः॥ यः पुनः पूर्वमेतेषु स्थानेषु स्थितः स परमुपलकणमेतदात्मानं च अजिसित्तो सहाणं, अणुजाणे भमादिअहियदाणं च । न स्थापयति स्वयं तत्राव्याप्तत्वात न च तत्स्थापितं चिरं नवति । वीसुम्मि य आयरिय, गच्छे वि तयाणुरूवं तु ॥ कस्मादिति चेदुच्यते । स यदाऽन्यान् उपकरणादिष्वनुयातः एवं तस्मिन् युवराजे स्थापिते यदा राजा कागतो नवति तदा | शिवयति यथा सति वले किं यूयं स्वशक्त्या नोचवथानुधते भटप्रभृतयस्तं युवराज, राजानमभिषिञ्चन्ति अनिषिक्ते चन्तो हि वैयावृत्यफलात् भ्रंशथ । तदा ते चिन्तयेयुः यदि सति तस्मिन्सेवका उपस्थाप्य खं स्वमायोगस्थानं निवेदयन्ति वैयावृत्यफलमभविष्यत् ततस्त्वमप्येतेषु स्थानेषूदयस्यथा ति। ततः सोऽभिषिक्तो नषकोराजा यत् यस्य पूर्वमायोगस्थानं तत्त अथवा वैयावृत्यफलं श्रधानोऽपि षग्जूमत्वेनैवं मन्येरन एवं स्मै अनुजानाति अधिकं च तेषां जटादीनां दानं छिपदादिदानं जानन्तो यूयं कि पूर्व नातिध्वमिति । संप्रति गोवृष श्ष गा ददाति । एष रान्तोऽयमर्थोपनयः । विष्वग्जूते शरीरे पृथग्नुते ति रशन्तं भावयति। मृत इत्यर्थः । प्राचार्ये गच्छेऽपि तदनुरूपंतृतीयराज्याईकुमारा पउरतणपाणियाई, रहियाई खुहर्जतहिं । नुरुपमाचार्य स्थापयन्ति । श्यमत्र नावना । आचार्यण व्या नेइ विमो गोणीउ, जाणइ य उवट्ठकाझं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy