SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ उववाय अन्निधानराजन्छः। उववाय पु सत्सङ्गी हि संयमादियुक्तोऽपि कर्म बन्नाति ततः सङ्गित- विनृसिए से णं पुरिसे पासादीए जाब पफिरूवे जे वा से पु. या देवत्वावाप्तिरित आहच"पुव्वतवसंजमो होति,एगिणो पच्चि रिसे अणलंकियवितसिए से णं पुरिसे णो पासादीए जाव मा अरागस्स । एगो संगो वुत्तो, संगाकम्मं भवो तेणं" ॥१॥ सम्वेणमित्यादि ॥ सत्योऽयमर्थः कस्मादित्याह"नो चेवणमि यो पमिरूवे से तेण्डेणं जाव णो पडिरूवे दो जंते! णागकुत्यादि " नैवात्मनाववक्तव्यतयाऽयमर्थः आत्मन्नाव एव स्वाति- मारा देवा एगसि णागकुमारा वासंसि एवं चेव एवं जाव थप्राय एव न वस्तुतत्वं वक्तव्यो वाच्योऽभिमानाधेषां ते आत्म-| णियकुमारा वाणमंतरजोइसियवमाणिया एवं च । भाववक्तव्यास्तेषां भाव आत्मन्नाववक्तव्यता अहंमानिता तया न दो नंते ! इत्यादि [वेठब्वियसरीरत्ति ] विभूषितशरीराः भवयमईमानितयैवं बमोऽपि तु परमार्थ एवायमेवंविध इति भाव- नन्तरमसुरकुमारादीनां विशेष उक्तोऽथ विशेषाधिकारादिदमाह ना ( अतुरियंति) कायिकत्वरारहितम् (अचवबंति) मान- (२७) नैरयिकानैरयिकेषु उपपन्नास्तेषु कश्चिदल्पतरोऽपरो सचापनरहितम् ( असंनंतेत्ति ) असंत्रान्तज्ञानः (घरस महावेदनतरः॥ मुदाणस्स ) गृहेषु समुदानं भैक्षं गृहसमुदान तस्मै गृहसमु- दोजते गरइया एगंसि ऐरझ्या वासास गरक्ष्यत्ताए उवदानाय (भिक्खासमायारपत्ति) निवासमाचारेण (जुगंतरप वरमा तत्थ णं एगे ऐरइए महाकम्मतराए चेव जाव महावलोयणापत्ति) युगं यूपस्तत्प्रमाणमन्तरं स्वदहेदेशस्य दृष्टिपात यणतराए चव । एगणेरइए अप्पकम्मतराए चेव जाव अप्पवेदेशस्य च व्यवधानं प्रलोकयति या सा युगान्तरप्रलोकना तया यणतराए चेव से कहमेयं ते! एवं ! गोयमा! परइया दुरया (रियंति) र्यागमनं (सेकहमेयं मो एवंति) श्रथ कथमेतत् स्थविरवननं मन्ये इति वितर्कार्थों निपातः एवममुना विहा परमत्ता तं जहा मायी मिच्चदिही उववमगाय अमायी प्रकारेणेति बहुजनवचनम् ( प्रचूणंति ) प्रनवः समर्थास्ते सम्मट्ठिी नववामगा य तत्थ णं जे से मायी मिच्छविट्ठी उब(समियाणंति) सम्यगिति प्रशंसार्थो निपारास्तेन सम्यक्ते वमए गरइए से णं महाकम्मतराए चेव जाव महावेयणतराए व्याकर्तु वर्तन्ते अविपर्यासास्त इत्यर्थः। समश्चन्तीति वा सम्यञ्चः चेव तत्थ णं जे से अमायी सम्मट्ठिी उववाए णरए से समिता वा सम्यक प्रवृत्तयः श्रमिता वाज्यासवन्तः (श्राउजि णं अप्पकम्मतराए चेव अप्पवेयणतराए चेव दो नंते ! बत्ति) आयोगिकाः उपयोगवन्तो ज्ञानिन इत्यर्थः जानन्तीति - भावः (पवितजियत्ति ) परि समन्तात् योगिकाः परिशानिन सुरकुमारा एवं चेव । एवं एगिदियविगलिंदियवज्जंजाव वेइत्यर्थः परिजानन्तीति भावः । न०१ श०५ उ० । “पुण्यपापा- माणिया । भावे सव्यहा अपरिक्खीणकम्मे पुनानावे देवेसु केण हेचणा - दोभंते ! नेरश्येत्यादि [महाकम्मतराए चेपत्ति] शह यावत्कववज्जंति" एवं चोदकेणोक्त आचार्य आह । गाहा। "पुवतवसं- रणात् “महाकिरियतराए चेव महासत्वतराए चेवत्ति" दृश्य जमा होति, रागिणो पच्छिमा अगारस्स । रागो वुत्तो संगो, सं- व्याख्या चास्य प्राग्वत (एगिदियविनिदियवज्जति) इहैकेन्छिगाकम्मं भयो तेणं" | निचू०११००(जीवेणं भंते ! जे जविए। यादिवर्जनमेतेषां मायिमिथ्यादृष्टित्वेनामायिसम्यग्दृष्टिविशेष-- नेरपसु नववजित्तए से णं नंते ! किं श्ह गए ऐरश्याउयं प- णस्यायुज्यमानत्वादिति। करेऽत्तिआउशब्दे उक्तम् ) धावसुरकुमारौ कोपपद्यते ॥ (२०) प्राग्नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त (२६) सहोपपन्नयोरसुरयोः शोन्ननाशोन्जनत्वम् ॥ इति तेषां तां निरूपयन्नाह ॥ रझ्याणं भंते ! अणंतरं नव्याट्टित्ता जे जविए पंचिंदिदो भंते ! असुरकुमारा एगंसि अमुरकुमारावासंसि असु यतिरिक्खजोणिएसु उववजित्तए से णं भंते ! कयरं रकुमारदेवताए उववस्या तत्थणं एगे असुरकुमारे देवे पासा आउयं परिसंवेदेइ ? गोयमा ! ऐरइयानयं पडिसंवेदेइ दीए दरसणिज्जे अनिरूवे पझिरूचे एगे असुरकुमारे देवे से पंचिंदियतिरिक्खजोणियानए से पुरो कडे चिट्ठइ। णं णो पासादीए णो दरसणिज्जे णो अभिरूचे णोपभिरूवे एवं मणुस्से वि णवरं मणुस्सानए से पुरओ कडे चिट्ठ सेकहमेयं ते! एवं? गोयमा! असुरकुमारा देवा दुविहा असुरकुमाराणं भंते ! अणंतरं उबट्टित्ता जे भविए पुढपपत्ता तं जहा वेउब्वियसरीरा य अवेउब्वियसरीराय तत्थ वीकाइएसु उववज्जित्तए पुच्छा गोयमा ! असुरकुमाराउयं णं जे से वेनव्वियसरीरे असुरकुमारे देवे से णं पासादीए पमिसंवेदेइ पुढवीकाझ्याउए से पुरओ कडे चिट्ठइ एवं जो जाव पभिरूवे तत्थ एंजे से अवेनबियमरीरे असुरकुमारे जहिं भवियो उववजित्तए तस्स तं पुरो कर्ड चिट्ठति देवे से णं णो पासादीए जाव णो पभिरूवे से केणटेणं भंते ! तत्व विभो तं पडिसंवेदेइ जाव वेमाणियाणं णवरं पुढवीएवं वुचइ तत्थ णं मे से वेठब्धियसरीरे तं चव जाव णो प- काओ पुढवीकाइएसु उववज्जति पुढवीकाइयाउयं पमि संवेदेश अमेय से पुढवीकाइयाउए पुरओ कडे चिट्ठा एवं मिरूवे ? गोयमा! से जहाणामए इह मणुस्सनोगसि पुचे जाव मणुस्सो सहाणे उववातेयव्चो परहाणे तहेव ॥ पुरिसा भवंति एगे पुरिसे अखंकियविनासए एगे पुरिसे एतच्च व्यक्तमेव ।। भ०१८ श. ५ उ०। (पूर्वमायुःसंवेदअणलंकियविनूसिए एएसिणं गोयमा ! दोएई पुरिसाणं नतोक्ता अथ तद्विशेषवक्तव्यता विउव्यणा शब्दे) कयरे पुरिसे पासादीए कयरे पुरिमे को पासादीए जाव को (२) रत्नप्रभायां सर्वे उपपन्नपूर्वा । पमिरूवे जे वा से पुरिसे अड़कियविनृसिए जे वा से पुरिसे | किं सव्वपाणा नपवमपुव्वा ? हंता गोयमा ! असतिं अणनंकियविनसिए ? भगवंतत्य जे से पुरिसे अतंकिय- | अदुवा अतखुनो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy