SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ (१००५) नववाय अभिधानराजेन्द्रः । नववाय जीवस्स ॥१॥ सब्वाहि लेसाह, चरमे समयम्मि परिणयाहिं स्त्वेवमाह । किमवस्थित एव जीवो देशमपनीय यत्रोत्पत्तव्यं सु म वि कस्स वि नववाओ, परे भवे अस्थि जीयस्स ॥५॥ तत्र देशत उत्पद्यते अथवा देशेन सर्वत उत्पद्यते अथवा सर्वाअंतमुहुत्तम्मि गए, अंतमुहुत्तम्मि सेसए वेध । असाहपरिणया- स्मना यत्रोत्पत्तव्यं तस्य देश उत्पद्यते अथवा सर्वात्मना सर्वहिं, जीवागच्छति परलोयं" ।। चतुर्विशतिदएककस्य शेषपदा- प्रेति । एतेषु पाश्चात्यभङ्गी ग्राह्यौ यतः सर्वेण समप्रदेशव्यान्यतिदिशन्नाह ॥ एवमित्यादि ( एवमिति ) नारकसूत्रानियापे- पारेणलिकागतौ यत्रोत्पत्तव्यं तस्य देश उत्पद्यते तद्देशन उनेत्यर्थः ( जस्सत्ति) असुरकुमारादेर्या लेश्या कृष्णादिका सा त्पत्तिस्थानदेशस्येव व्याप्तत्वात् कन्दुकगतौ वा सर्वेण सर्वत्रोलेश्या तस्याः सुरकुमारदेणितव्यति नन्वतावतैव विवक्ति- त्पद्यते विमुच्यैव पूर्वस्थानमिति । एतच टीकाकारव्याख्यानं तार्थसिके। किमर्थ नेदेनोक्तम् "जाव जीवेणं ते!"इत्यादि ? वाचनान्तरविषयमिति ॥ उच्यते, दएमकपर्यवसानसूत्रदर्शनार्थमेवं तर्हि वैमानिकसूत्र- नेरइयाणं भंते ! नेरइएहिंतो नववट्टमाणे किं देसेणं देसं मेव वाच्यं स्यान्न तु ज्योतिष्कसूत्रमिति? सत्यं किं तु ज्योति आहारेइ तहेव जाव सब्वेणं वा देसं आहारे सम्वेणं कवैमानिकाः प्रशस्तलेश्या एव नवन्तीत्यस्यार्थस्य दर्शनार्थ वा सव्वं आहारेइ १ एवं जाव वेमाणिया ।। ४ ।। नेरइतेषां भेदेनानिधानं विचित्रत्वाद्वा सूत्रगतेरिति ।ज०३श०४ उ०। (२३) नैरयिका देशतः सर्वतो वा उपपद्यते ॥ एणं भंते ! नेरइएसु उववमे किं देसेणं देसं नववले एनेरइएणं भंते ! नेरइएसु उववजमाणे किं देसेणं देसं सोवि तहेव जाव सब्वेणं सव्वं उववो जहा उववज्जमाणे उववज्जइ १ देसेणं सव्वं नववज्जइ२ सव्वेणं देसं उवव- उववट्टमाणे य चत्तारि दंडगा तहा उववरले उव्वट्टणे वि ज्नइ ३सव्वेणं सव्वं उवव जइ ४ ? गोयमा ! नो देसेणं चत्तारि दंडगा भाणियव्वा सव्वेणं सव्वं उववम सम्वेण देसं उववज्जइ १नो देसेणं सव्वं उववज्जइ २ नो सब्वेणं वा देसं आहारेइ सव्वेणं सव्वं आहारेइ एएणं अभिलादेसं उववजा ३ सव्वेणं सव्वं उववज्ज ४ जहा नेरपए वेणं उववामे उबट्टेवि नेयव्वं । नेरइएणं भंते ! नेरइएम एवं जाव वेमाणिए १ नेरइएणं भंते ! नेरइएसु उववज्जमा उववजमाणे किं अद्धेणं श्रद्धं उववज्जइ अदेणं सव्वं णे किं देसेणं देसं पाहारेइ देसेणं सव्वं आहारेइ सम्बे) उववज्जइ सम्बेणं अद्ध नववज्ज सव्वेणं सव्वं उववज्जइ। देसं आहारेइ सम्बेणं सव्वं श्राहारेइ ? गोयमा!नो देसेणं जहा पढमिल्लेणं अस दंडगा तहा अद्धेण वि अट्ठ दंडगा देसं पाहारेइ नो देसेणं सव्वं आहारेइ सव्वेणं वा देसं भाणियव्वा, णवरं जहिं देसेणं देसं उबवज्जइ तहिं श्रद्धेणं आहारेइ सब्वेण वा सव्वं आहारेइ एवं जाव वेमाणिए श्रद्धं उववज्जइत्ति भाणियध्वं एवं णाणतं एवं सब्वेवि ।। नेरइएणं भंते ! नेरएहिंतो उववट्टमाणे किं देसेणं सोलस दंडगा भाणियव्वा ॥ उववट्टइ जहा उववजमाणे तहेव उववट्टमाणेवि दं-| उत्पादे चाहारक इत्याहारसूत्र तत्र देशेन देशमिति आत्मदेशेडगो भाणियचो॥ नाव्यवहार्यव्यदेशमित्येवं गमनीयम उत्तरम् । (सब्वेण वा दे(नेहपणं भंते ! नेरइएसु उववजमाणेत्ति) ननूत्पद्यमान एव समाहारेशत्ति ) उत्पत्त्यनन्तरसमयेषु सर्वात्मप्रदेशराहारपुरकथं नारक इति व्यपदिश्यतेऽनुत्पन्नत्वात्तिर्यगादिवत् इत्यत्रो लान् कांश्चिदादसे कांश्चिद्विमुञ्चति तप्ततापिकागततैलग्राहकच्यते उत्पद्यमान उत्पन्न एव तदायुष्कोदयादन्यथा तिर्यगा विमाचकापूपवदत उच्यते देशमाहारयतीति ( सवेण वाद्यायुकाभावाचारकायुष्कोदयेऽपि यदि नारको नासौ तदन्यः सव्वंति) सर्वात्मप्रदेशैरुत्पत्तिसमये आहारपुमनानादत्त एवं कोऽसाविति (किं देसेणं देसं उववज्जइत्ति) देशेन च देशं प्रथमतस्तैलभृततप्ततापिकाप्रथमसमयपतितापूपवदित्युच्यते । सर्वमाहारयतीति उत्पादस्तदाहारेण सह प्रान्दण्डकान्यामुयदुत्पादनं प्रवृत्तं तद्देशेन देशं छान्दसत्वाचाव्ययोभावप्रतिरूपः तोऽथोत्पादप्रतिपक्वत्वाद्वर्तमानकालनिर्देशसाधर्म्याचोद्वर्तनादसमास एवमुत्तरत्रापि तत्र जीवः किं देशेन स्वकीयावयवेनन देशेन नारकावयविनोऽशतयोत्पद्यते। अथवा देशेन देशमाश्रि एककस्तदाहारदएमकेन सह तदनन्तरञ्च नोद्वर्तनाऽनुत्पन्नस्य त्योत्पादयन्वेति शेषः एवमन्यत्रापि तथा (देसेण सव्वंति) देशे स्यादित्युत्पन्नतदाहारदएमकावुत्पन्नप्रतिपकत्वाश्चोत्ततदादानच सर्वेण च यत्प्रवृत्तं तद्देशन सर्व तत्र देशेन स्वावयवेन स रदण्मकाविति । पुस्तकान्तरे तु उत्पादतदाहारदएमकानन्तर मुत्पादे सत्युत्पन्नः स्यादित्युत्पन्नतदाहारदएकी ततस्तूत्पादर्वतः सर्वात्मना नारकावयक्तियोत्पद्यत इत्यर्थः । श्राहोस्थिसर्वेण सर्वात्मना देशतो नारकांशतयोत्पद्यते अथवा सर्वेण प्रतिपक्वत्वाद्धर्तनाया गवर्तनातदाहारदएमको,उद्वर्तनायाञ्चोसर्वात्मना सर्वतो नारकतयेति प्रश्नः। अत्रोत्तरम्-न देशन हृत्तः स्यादित्युत्ततदाहारदएमको कण्ग्याश्चैत इति एवं तादेशतयोत्पद्यते यतो न परिणामिकारणावयवेन कार्यावयवो वदशानिर्दएमकैर्देशसर्वाभ्यामुत्पादादिचिन्तितमथाटाजिरेवार्द्धनिर्वय॑ते तन्तुना पटाप्रतिबद्धपटप्रदेशवत् । यथाहि पटदेशभू सर्वाच्यामुत्पादाघेव चिन्तयन्नाह (जहा पढमिलेणंति)। यथा तेन तन्तुना पटाप्रतिबद्धः पटदेशो न निर्वय॑ते तथा पूर्वावय. देशेन ननु देशस्यास्य चको विशेष उच्यते देशस्त्रिधादिविप्रतिबद्धेन तद्देशनोत्तरावयविदेशो न निवर्त्यत इति भावः । रनेकधा त्वेकधैवेति । ज० । (गर्भगतस्य मृत्वा नरकेषूतथा न देशेन सर्वतयोत्पद्यते अपरिपूर्णकारणत्वात्तन्तुना पट त्पादो गम्भ शब्दे) इवेति । तथा न सर्वेण देशतयोत्पद्यते सम्पूर्णपरिणामिकार (२४) गर्भगतस्य मृत्वा देवघुत्पादः॥ णत्वात्समस्तघटकारणैर्घटैकदेशवत् सर्वेण तु सर्ष उत्पद्यते जीवणं ते ! गन्जगए समाणे नेरइएमु नववज्जेज्जा ? पर्मकारणसमवायात् घटवदिति चूर्मिव्याख्या। टीकाकार- गोयमा! अत्थेगइए. उववज्जेज्जा अत्यगइए नो उववज्जे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy