SearchBrowseAboutContactDonate
Page Preview
Page 1021
Loading...
Download File
Download File
Page Text
________________ (९९६) नववाय अभिधानराजेन्द्रः । नववाय (१६) भव्यद्रव्यदेवादयः कुत उत्पद्यन्ते ॥ न्मनि यत्र वा के जातः ।। " अश्चियेत्यादि" हार्धिताधिपनवियदन्यदेवाणं जंते ! अणंतरं उव्वहिता कहिं ग- दानां पश्चानां कर्मधारयस्तत्र चार्भितश्चन्दनादिना वन्दिनः चंति कहिं उबवजति किं णेरइएमु उववजात जाव | स्तुत्या पूजितः पुष्पादिना सत्कारितो वस्त्रादिना समानिनः प्रतिपत्तिविशेषण (दिव्वेत्ति) प्रधानः । (सथेत्ति) स्वप्नादेवेसु नवबजति ? गोयमा ! णो णेग्इएमु उववजति को दिप्रकारेण तपदिएस्याधिनथन्वात् ( सञ्चावापत्ति ) सत्यानिरि० णो मणु० देवेमु नववजति ज देवेसु उववजंति वपातः सफलमेव इत्यर्थः कुत एतदित्याह ( सन्निहियपाहिमन्चदेवेसु उववनंति जाव सबमिद्धत्ति । परदेवाणं रोति ) सन्निहितमदरबर्निप्रातिहार्य पूर्वसंगतिकादिदेवताभंते ! अणंतरं उबत्तिा पुच्चा गोयमा सेरइएसु उव कृतं प्रतिहारकर्म यस्य स तथा ( मणीसुत्ति ) पृथिवी-- कायविकारेषु ॥ वजनिणो तिरिणो मणु णो देवेसु नववज्जति जइ देवणं भंते ! महिथिए जाव विसरीरेसु रुक्खेमु उबदणेरइएमु नवव जंनि सत्तसुवि पुढवीसु उववज्जति । धम्म जेजा एवं चेव वरं इमं णाणत्तं जाव सम्मिहियपाटि.. देवाएं भंते ! अणंतरं नव्याहत्ता पुच्चा गायमा ! णो हेरे लाउल्लोइयमहइयाविभवजा सेसं तं चेव जाव ऐरइएमु नववज्जति णो निरिणो मणु देवेसु उव अंतं करेजा ॥ वज्जति जइ देवेसु उववज्जति किं भवाणवासि दे० पुच्चा, ( लाउलोश्यमहिपत्ति) (लाइयंति ) छगणादिना भूमिगोयमा ! यो भवणवासिदेवेसु नववज्जति, णो वाणम- कायाः संमृष्टीकरणम् ( उल्लाश्यंति) सेढिकादिना कुड्यानां नरजोसियवेमागियदेवेसु उववज्जति,सम्वेसु वेमागिएम धवलनमेतेनैव द्वयेन महितो यः स तथा परुथ विशेषणं उववति जाव सबट्ठसिद्धे नववज्जति अत्यगइया वृत्तस्य पीठापेक्कथा, विशिष्टवृक्षा हि बद्धपीना भवन्तीति ॥ अह भंते गोणंगलवमने कुक्कमवसने मंकवसने एएणं सिज्झति अंतं करेंति ! देवाहिदेवाणं भंते !अतरं उ. जिस्सीत्राणिब्बया जिग्गणा णिम्मेराणिप्पच्चक्रवाणाव्यट्टित्ता कहिं गच्छति कहिं उववन्जति ? गोयमा ! सि सहोववा । काझे मासे कालं किच्चा इमीमे स्यणप्पनाए ज्झति जाव अतं करेंति । भावदेवाणं भंते ! अणंतरं पुढवीए उक्कोसं सागरावमहिश्यसिणगंमि ऐरक्ष्यत्साए उउच्चट्टिता पुच्छा, जहा वकंतीए असुरकुमाराणं नव्बट्टणा ववज्जेज्जा ममणे जगवं महावीर वागरेश ववजमाणे उनहा भाणियना । भवियदव्वदेवाणं भंते ! भवियदयदे ववस्मेत्ति वत्तव्यंसिया अह त ! मीह बग्घे जहा जसबत्ति कालो केवचिरं होई ॥ अथ तेगमेयोद्वर्तनां प्ररूपयन्नाह-" भवियदव्ये" त्यादि । पिणी नदेसए जाव परस्सरे एपनि णिस्सीना एवं चव शह च भविकद्रव्यदेवानां भाविदेवभवस्वभावत्वान्नारकादि जाव वसव्वंसिया अहते ! ढंके कंके पिलए महए भिभवत्रयनिषेधः (गरपसु उववज्जतित्ति) अत्यनकामभोगा खीए एएग लिस्सीना मसं तं चव जाव वत्तव्वंसिया मेवं नरदेवा नैरयिकेषत्पद्यन्ते, शेषत्रये तु तनिषेधस्तत्र च यद्यपि नंने! !ति | जय विहरइ पुवालसममयस्स य अट्ठमा कनिश्चक्रवत्तिनो देवत्पद्यन्ते तथापि ते नरदेवत्वत्यागन नदेमो मम्मत्तो ॥१॥ धर्मदेवत्वप्राप्ताविति न दोषः (जहा वर्कताए असुरकुमाराणं (गोणंगुझावसत्ति) गोलाङ्गयानां वानराणां मध्ये महान म उच्चट्टणा तहा भारिणयब्यनि) असुरकुमारा बहुषु जीवस्था एव चा विदग्धो विदग्धपर्यायत्वापभशब्दस्य पवं कुछटवृनेषु गच्छन्तीति कृत्वा तैरतिदेशः कृतः असुरादयो हीदानान्ताः पभोऽपि एवं मएकवृषभोऽपीति (निस्सीलत्ति समाधानरपृथिव्यादिष्वपि गच्छन्तीति ।। भ०१२ श० एउ०। हिताः (निव्वयेत्ति) अणुव्रतरहिताः (निगुणति) गुणत: (१७) देवो महधिको यावन्महेशाख्ये विशरीरेषपपद्येत ।। कमादिन्जिी रहिताः "नेरश्यसापउववजेजा" इति प्रश्नः । ने कात्रणं तेणं समपणं जाव एव वयामी देवेणं जने ! इहच " उववजेज्जा" इत्येतदुत्तरं तस्य चासम्जयमाशमहिकीए नाव महेसबग्वे अणंतरं चयं चइता विसरीरेमु मानस्तत्परिहारमाह "समणे" इत्यादि असम्नयश्चयं यत्र मनागेसु उववज्जे जा ? हेता गोयमा ! उववजेज्जा, सेणं मये गोसाइगृलादयो न तत्र समये नारकास्ते अतः कथं ने नार. तत्थ अच्चियबंदियपूइयसकारियसम्माणिए दिव्वे सच्चे कनयोत्पद्यन्त ति वक्तव्यं स्यात् ? अत्रोच्यते श्रमणो नगवान् महावीरे। न तु जमाल्यादिरेवं व्याकरति यदुत उत्पद्यमानम्मच्चीचाए समिहियपाडिहेरेयावि भवेजा हंता भवेजा। त्पन्नमिति वक्तव्यं स्यास्क्रियाकाबनिष्ठाकालयोग्भंदात असस्ने मेणं भंत! तथोहिंनो अशंतरं नवहिता सिझेजा गोलांडगृलप्रनतयो नारकतयापनकामा मारका गति कृत्वा बुझजा जाव अंनं करेजा ? हंता सिझेजा जाब प्रयते (नेरश्यत्ताए उवय जत्ति ) (उसाप्पणी उमान अनं करेजा । देवेणं भंते ! महिथिए एवं चेव जाब वि सप्तमशसस्य पष्टे शर्त द्वादशशनेटमः ॥ ज०१०।०० उ०॥ मरीग्सु मणीसु ववजेज्जा एवं चेव जहा नागाणं ॥ (१८) मैरयिकादयः कथमुपपद्यन्त । (विस रेसुत्ति ) हे शरीरे येषां ते विहारी रास्तेषु ये हि रायागह जाव एव बयासी गरदयाणं जन ! कह उवयनागार रं न्यक्या मनुष्यशरीरमवाप्य स्पेत्स्यन्ति ते द्विशरीरा जंति गायमा ! से जहाणामवए पत्रयमाण अवमा-- इति । ( नागेमुभि मपंषु हस्तिषु वा (तात्ति) नागज- पियसिएणकरणो वाएणं से यकाने ठाणं विपजाईमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy