SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ (९९०) अभिधानराजेन्द्रः । उबवाय उववज्जति संतरं नववज्जमारणा जहमेणं एवं समयं उक्कोसे असंखेज्जसमया अंतरं कार्ड उववज्जंति, णिरंतरं नववज्जमाणा जहसेणं दो समया उक्कोसेणं असंखेज्ना समया असमयं अविरहियं णिरंतरं उववज्जंति, तेणं जंते ! जीवा जं समयं कडजुम्मा तं समयं तेयोगा, जं समयं तेोगा तं समयं कडजुम्मा १ णो णट्टे समट्ठे जं समयं करुजुम्मा तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं कडजुम्मा ? णो णट्ठे समट्ठे जं समयं कजुम्मा तं समयं कलियोगा जं समयं कलियोगातं समयं कडजुम्मा ? गो इट्ठे समट्ठे तेणं जंते ! जीवा कह उववज्जंति ? गोयमा ! से जहा लामए पवए पत्रमा एवं नहा उववायसए जाव णो परप्पओगे णं जववज्जंति । तेणं जंते ! जीवा किं श्रयजसेणं उववज्र्ज्जति आय अजमेणं जववज्जंति ? गोयमा ! यो आयजसेणं उववज्जंति आय अजसे जववज्जंति जइ आयनजसेणं उववज्जेति किं श्रायजसं नवजीवंति आयअजसं उवजीवंति ? गोयमा ! यो आजसं उवजीवंति आय अजसं उवजीवंति, जदि आजसं उवजीवंति किं सलेस्सा अलेस्सा ? गोयमा ! सलेस्सा णो अलेस्सा । जदि सस्सा किं सकिरिया किरिया ? गोयमा ! सकिरिया हो अकिरिया, जदि सकिरिया तेणेव भवग्गहणेणं सिज्यंति जाव अंतं करेंति ? गो इट्ठे समट्ठे | रासीकडजुम्मअसुरकुमाराणं भंते ! को उववज्जंति जहेब रश्या तब णिरवसेसं एवं जात्र पंचिंदियतिरिक्खजोणिया रणवरं वरणस्सइकाइया जाव असंखेजा वा अता वा उववज्जंत्ति, सेसं तं चैव मणुसा वि एवं चैव जाव णो आयजसेणं उववज्जंति आयअजसेणं ज्ववज्जंति, जइ आयअजसेणं उववज्जंति किं प्रायजसं उवजीवंति आय जसं उवजीवंति ? गोयमा ! आयजसं पि उवजीवंति, आय अजसं पि उवजीवंति ज‍ प्रायजसं उवजीवंति किं सलेस्सा अलेस्सा ? गोयमा ! सलेस्सावि अलेस्सा वि जदि अलेस्सा किं सकिरिया अकिरिया ? गोयमा ! यो सकिरिया अकिरिया । जदि किरिया तेणेव भवरगहणे सिज्यंति जाव अंतं करेंति ? हंता सिज्यंति जाव अंतं करेंति, जदि सलेस्सा किं सकिरिया अकिरिया ? गोयमा ! सकिरिया गो अकिरिया जदि सकिरिया तेव भवग्गहणे सिज्यंति जाव अंत करेंति ? गोयमा ! त्येगझ्या ते शेव भवग्गहणेणं सिज्यंति जाव तं करेंति, अत्थेगया णो तेणेव भवग्गहणेणं सिज्यंति जाव अंतं करेंति जदि श्रायजसं नवजीवंति किं सलेस्सा अलेस्सा ? गोयमा ! सलेस्सा को अलेस्सा, जइ सलेस्सा किं सकिरिया अकिरिया ? गोयमा ! सकिरिया णो Jain Education International For Private उववाय अकिरिया जइ सकिरिया तेणेव भवग्गहोणं सिज्यंति जाव अंतं करेंति ? गो इडे समट्ठे वाणमंतर जोइसियमाया जहा रइया सेवं भंते ! भंते! त्ति (इगुलीसमसयस्स पढमो उद्देसो सम्मतो | ४१ | ) || १ || रासीजुम्पdrivesयाणं भंते! कत्रो उववज्जंति एवं चेव उद्देसओ भाणियन्वो वरं परिमाणं तिमि वा सत्त वा एकारस वा पामरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति, संतरं तवं तयं जंते ! जीवा जं समयं ते या तं समयं कमजुम्मा, जं समयं करुजुम्मा तं समयं तेोगा ? णो इट्टे समठ्ठे । जं समयं ते त्र्यांगा तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं प्रया ! जो इण्डे समट्ठे । एवं कलिओगेण वि समं सेसं तं चैव जाव वेमालिया एावरं ववाओ सोनिं जहा बकतीए । सेवं जंते ! जंते ! ति ॥ ४१ ॥२॥ रासीजम्मदावरजुम्मणेरयाणं जंते ! को जववज्जंति एवं चैत्र उद्देस वरं परिमाणं दो वा छ वा दस वा संखेज्जा वा असंखेज्जा वा ववज्र्ज्जति संवेहो, तेां भंते ! जीवा जं समयं 'दावरजुम्मा तं समयं करुजुम्मा, जं समयं करुजुम्मा तं समयं दावरजुम्मा ? णो इणट्ठे समट्ठे । एवं ते योगेण विसमं एवं कवि समं, सेमं जहा पढमुद्देमए जात्र वैमाणिया । सेवं जंते ! जंते ! ति ॥४१॥३॥ रास जुम्पकलियो गेरइयाणं जंते ! कओ जववज्जंति एवं चैत्र परिमाणं एका वा पंचवा णत्र वा तेरस वा संखेज्जा वा असंखज्जा वा उबवज्जंति, संवेहो तेणं जंते ! जीवा जं समयं कल्लियोगातं समयं कम जुम्मा समयं करुजुम्मा तं समयं कलियोगा ? शो इसम | एवं गेण वि समं दावरजुम्माण विसमं, से जहा पढमुस । एवं जात्र बेमालिया । सेवं नंते ! ते ! ति ॥ ४१ ॥ ४ ॥ कहलेस्स रासीजुम्मक रुजुम्म रइयाणं जंते ! कओ जववज्जंति उनवाओ तहा धूमप्पजाए से जहा पढमुद्देसए । असुरकुमाराणं तदेव एवं जात्र वाणमंतराणं । गुस्साए वि जहेब णेरइयां । प्रयाजसंजीवंत, असा अकिरिया तेणेव जवग्ग होणं सिज्यंति एवं ए जाणियन्त्रं सेसं जहा पढमुद्देमए सेव जंते ! जंते ! ति ॥ ४१ ॥ ५ ॥ कएहनेस्सतेयोएहि वि एवं चैव उस से जंते ! जंते ! ति ।। ४१ ।। ६ ।। कएहले स्मदावरजुम्मेहि वि एवं चेत्र उद्देसओ सेवं जंते ! जंते ! त्ति ॥ ४१ ॥ ७ ॥ कएहलेस्सकािंगेहि वि एवं चैत्र उस परिमाणं संवेहो य जहा ग्राहिएस उद्देसएसुमेवं ते! जंतेति ॥ ४१ ॥ ८ ॥ जहा कहलेस्पोर्ट एवं नीलले मेहि वि चत्तारि उद्देसगा ना। एयcar विमेसा वरं रइयाणं उबचाओ जहा वालुयप्पजाए सेसं तं चैव । सेवं जेते ! जंत ! ति ॥ ४१ ॥ १२ ॥ Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy