SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ (९८०) नववाय अभिधानराजेन्छः। नववाय कोसेणं तेणति सागरोवमाई तिहिं पुब्धकोमोहिं भन्भहियाइ पमायुष्कव्यन्तरेषूत्पादयिष्यमाणत्वात् यतोऽसंख्यातवर्षायुः ति] उत्कृष्टतः पम् नवग्रहणानि ततश्च त्रिषु देवनवग्रहणेघून्कृ- स्वायुषा वृहत्तरायुप्केषु देवेषु नोत्पद्यत पतच्च प्रागक्त मेवति । धस्थितिषु तिमृतिः सागरोपमाणामेकविंशतिः त्रिनवतिस्तेषां [ोगाहणा जहरणं गानयंति] येषां पल्योपमायुस्तेषामबगास्यात् विनिश्चोत्कृष्टमनुष्यजन्मभिस्तिनः पूर्वकोट्यो भवन्तीति हना गव्यूतं ते च सुषमपुषमायामिति । न० २४ श० २२ ज० सर्वार्थसिडिकदेवाधिकारे-आद्या एव श्यो गमा जयन्ति सर्वा ज्योतिष्काणाम् । यंसिफिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयं न भवत्युत्कृष्टस्थितेरजावाचान्तिममिति । भ०१४ श.१००। जोइसियागं कमोहितो उववजति किं णेरइयभेदो जाच देवानां व्यन्तराणाम् । समिपंचिंदियतिरिक्खजोणिएहिंतो उपवजति णो असबाणमंतराणं नंते ! कोहिंतो उववजंति किंणेरइए- मिपंचिंदियतिरिक्ख०जा समिपंचिंदिय०किं संखेज्जवासा हिंतो उववजति तिरिक्खजोणिय० एवं जहेवणागकुमार उय सएिणपंचिंदियतिरिक्ख असंखेज्जवासाउय सएिणउदेसए अमणि तहेव हिरवसेसं। जइ समिपंदिय० जाव पंचिंदियतिरिक्ख०१ गोयमा! संखेज्जवासान्य सणिणअसंखेज्जवासाउय समिपंचिंदिय० जे भविए वाणमंतर० पंचिंदियतिरिक्ख असंखेजवासाच्य सएिणपंचिंदियतिसे ण नंते ! केवइयकाल ? गोयमा! जहम्मेणं दसवास रिक्खजोगिएहितो वि उववज्जति । असंखेजवासाच्यम गिणपंचिंदियतिरिक्खजोगिएणं नंते ! जे भविए जोइसहस्सहिईएस उक्कोसेणं पलिओवमट्टिईएसु सेसं तं चेव सिएसु उववज्जित्तए से एं भंते ! केवइयकालहिईएसु नहा णागकुमारउद्देसए जाव कालादेसणं जहोणं साइ उववज्जेज्जा ? गोयमा !जहमेणं अट्ठनागपलिग्रोवमट्टिरेगाई पुत्वकोमो दसहि वाससहस्से हिं अब्भहियाई उ ईएसु उववजेज्जा अवसेसं जहा असुरकुमारुहेसए गवर कोसणं चत्तारि पलिओवमाइं एवश्यं कालं जाव करेज्जा सो चेव जहणकालटिईएसु उववमो जहेव एागकुमाराणं ठि: जहमेणं अट्ठनागपलिअोवमं नकोसेणं तिमि पलि ओवमाई एवं अणुबंधोवि सेसं तहेव वरं कालादेसेणं विइयगम वत्तव्बया । सो चेव उकोसहिईएसु नववालो जहमेणं पलियोवमहिईएसु कोसेण वि पलिओवमा? जहमेणं दो अट्ठभागपलिओवमाई उक्कोसेणं चत्तारि पलियोवमाईवाससयसहस्समभहियाइं एवइयं कालं जाव ईएस एस चेव वत्तव्य या णवरं ठिई से जहमेणं पाल करेज्जा ।१। सो चेव जहालकालाई एसु उववालो जहश्रोवम उकोसेणं तिरिण पलिओवमाई संबेहो जहणं हमेणं अट्ठभागपलिमोवमटिईएसु उक्कोसेणचि अट्ठनागदो पलिअोवमाइं उक्कोसेणं चत्तारि पलिओवमाई एवश्य पलिओवमहिईएसु उवव० एस चेव वत्तव्वया णवरं जाव करेजा ३ । मज्झिमगा तिम्मिवि जहेब णागकुमारसु कालादेसं च जाणेज्जा ।२। सो चेव उक्कोसकालहिएम पच्छिमेसु तिसु गमएसु तं चेव जहाणागकुमारुहेसए ण उववमो एस चेव वत्तव्यया णवरं ठिई जहहोणं पलिवरं वितिं संवेहं च जाणज्जा: । संखेजवासाउय तहेव श्रोवमवाससयसहस्समभहियं उक्कोसेणं तिमि पलिश्रोएवरे लिई अणुबंधो संबेहं च उभो ठिईए जाणेज्जाह वमाइं एवं अणुबंधोवि कालादेसेणं जहोणं दो पलियोजइ मणुसाय असंखेज्जवासाउय जहेवणागकुमाराणं - बमाई दोहिं वाससयसहस्सेहिं अब्भहियाई उकोसे देसए तहेव वत्तव्वया वरं तइयगमए ठिई जहम्मेणं प चत्तारि पलियोवमाई वाससयसहस्समभहियाई । सो लियोवमं उक्कोसणं तिमि पलिओवमाई ओगाहणा ज चेव अप्पणा जहम्मकालहियो जाओ ? गोयमा ! जहहसणं गाउयं उक्कोसेणं तिमि गाउयाई सेसं तं चेव सं मेणं अट्ठभागपलिओवमडिईएस उक्कोसेणवि अट्ठभागपबेहो से जहा एत्थ चेव उद्देसए असंखेज्जवासाउय समि लिश्रोवमट्टिईएसु उववज्जेज्जा । तेणं भंते ! जीवा एगसपंचिंदिया संखेज्जवासाउय समिमगुस्सा जहेच णाग मए एस चेव वत्तव्बया णवरं श्रोगाहणा जहोणं धणुहकुमारूदेसए वरं वाणमंतरा ठिई संबेहं च जाणेज्जा पुहत्तं उक्कोसेणं सातिरेगाई अट्ठारसधणुहसयाई विई सेवं नंते ! भंतेत्ति॥ जहम्मेणं अट्ठनागपलिभोवमं उक्कोसेणवि भटनागपलिश्रो सत्रामवातवर्षायुः सकिपञ्चेम्झियाधिकारे [ सक्कोसेणं वर्म एवं अणुबंधो वि सेसं तहेव । कालादसेणं जहणं दो बत्सारि पनिओवमाईति ] त्रिपल्योपमायुःसहिपञ्चेन्द्रियनिया पल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पक्ष्योपमानि द्वि अहजागपलिओवमाइं डक्कोसणवि दो अहन्नागपक्षियोवतीयगम [ जहव णागकुमाराणं वीयगमे वत्तब्वयत्ति ] सा च माई एवश्यं जहणकासायिस्स एस चेव एको गमो । ६। प्रयमगमसमानव मवरं जघन्यत उत्कर्षतश्च स्थितिर्दशवर्षस- सो चेव अप्पणा उकासकाझट्टिईओ जाओ सम्वेव हस्राणि संबंधस्तु [ कालाएसेणं जहचणं सारेगा पुधकोसी प्रोहिया बत्तव्यया एवरं लिई जहप्पणं तिमि पलिअोवबसवाससहस्साह अलहिया उक्कासणं तिमि पन्निश्रोषमाइंद. माई उकोमेणवि तिमि पनिओवमाई एवं अणुवंधोवि सस सहि वाससहस्मोह अम्भडियात ] तृतीयगमे [विई से जह तं चेव एवं परिलमा तिषि गमगा ऐयचा एवरं संवेहं मेणं पलिओवमांत ] यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽस. सातवर्ष:युषां तिरमामायुरस्ति तथापीह पल्योपममुक्तं पल्यो- च जाणज्जा । एते सत्त गमगा । जइ संखज्जवासालय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy