SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ (९७७) नववाय अभिधानराजेन्द्रः। उववाय (सक्कोसेणं पत्रिोवमस्स असंखज्जा भागट्टिएसुत्ति) अने दाताः, सातासातवेदनास्त्रिविधा वेदाः जघन्येनान्तर्मुहूर्तस्थि.. नासक्षिपञ्चेन्द्रियाणामसंख्यातवर्षायुकेषु पश्चेन्द्रियतिर्यक्षुत्प तयः उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्यवसाना। तिरुक्ता ( अवसेसं जहेवेत्यादि) अवशेष परिमाणादिघारजातं स्थितिः समानानुबन्धा, कायसंबेधस्तु जवादेशेन जघन्यतो द्वी यथा पृथिवीकायिकेधुत्पद्यमानस्यासकिनः पृथिवीकायिको- भवी उत्कर्षतोऽटा भवाः कामादेशेन तु निखित पवास्ते । १ । देशकेनिहितं तथैवासम्झिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वा- द्वितीयगमे [सञ्चव वत्तव्ययत्ति] प्रथमगमोक्ता विझमिह संबेधच्यमिति (उक्कोसेण पत्रिोवमस्स असंखज्जइभागं पथ्यकोमि- कामादेशेन जघन्यतो द्वे अन्तर्मुहुर्ते सत्कर्षतश्चतनः पूर्वकोट्यश्चपुत्तमम्भडियंति) कथमसञ्जी पूर्वकोट्यायुष्कापूर्वकोट्यायु- तुरन्तर्मुहर्ताधिकाः तृतीयेऽप्येवं नवरम[ओगाहणा जहणं अंगुप्केष्वेव पञ्चेन्द्रियतिर्यसूत्पन्न इत्येवं सप्तसुभवग्रहणेषु सप्त अपहत्तत्तिअनेनेदमवसितम-पृथक्त्वासीनतरशरीरोमनुष्या पूर्वकोट्योऽष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासंख्ये- नोत्कृष्टायुष्केषु तिर्यकृत्पद्यत, तथा ( मासपुरतंति) भनेनापि यभागप्रमाणायुष्केषूत्पन्न इति, तृतीये गमे ( उक्कासण स मासपृथक्त्वाकीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यकृत्पखेज्जा उववज्जति त्ति)असंख्यातवर्षायुषां पञ्चेन्द्रियतिरश्चा घत इत्युक्तं "जहा सन्नि पंचिंदियतिरिक्खजोणियस्स पंचिदिमसंख्यातानामभावादिति । चतुर्थगमे (उक्कोसेणं पुवकोडि तिरिक्वजोणिपसु नववज्जमाणस्सेत्यादि"सर्वथेहसमता परिआउपसु उववज्जेजत्ति) जघन्यायुरसम्झी संख्यातायुकेम्वेव हारार्थमाह। नवरं परिमाण मित्यादि। तत्र परिमाणद्वारे सक्कर्षतो. पञ्चेन्द्रियतिर्यसूत्पद्यत इति कृत्वा पूर्वकोट्यायुप्केपित्युक्तम् ॥ ऽसंख्येयास्ते उत्पद्यन्त इत्युक्तमिहतु सजिमनुष्याणां संख्येयत्वेन अवसेस जहा एयस्सेत्यादि । इहावशेष परिमाणादि एतस्या संक्वेया उत्पद्यन्त इति वाच्यम् । संहननादिद्वाराणि तु यथा सशितिर्यकपञ्चेन्द्रियस्य मझिमेसुत्ति) जघन्यस्थितिक तत्रोक्तानि तथेहावगन्तव्यानि तानि चैवं तेषां षट् संहननानि, गमेषु एवं जहा रयणप्पभाए इत्यादि तच्च संहननोच्चत्वा- जघन्योत्कर्षाच्याम मासंख्येयभागमात्राऽवगाहना, षट् संस्थादि अनुबन्धसंवेधान्तं नवरं परिमाणमित्यादि ॥ तच्चेर्द नानि, तिम्रा लेश्याः मिथ्यादृष्टी द्वे अज्ञाने कायरूपो योगो [उकोसेणं संखेजा उववज्जतित्ति अथ सञ्जिपञ्चेन्द्रियेभ्यः द्वावुपयोगी, चतस्रः संज्ञा-श्चत्वारः कषायाः पञ्चेन्द्रियाणि, सक्षिपञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह " अदि समीत्यादि" प्रयः समुदाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाच्यामन्तर्मुहर्त(अवसेसं जहा एयस्य चेव सनिस्सात्ति) अवशेष परिमाणा- प्रमाणमायुरप्रशस्तान्यध्यवसायस्थानान्यायुःसमानोऽनुबन्धकादि तथैतस्यैव सम्झिपञ्चेन्द्रियतिरश्च इत्यर्थः केवलं तत्राव- यसंवेधस्तत्र भवादेसेणं जघन्येन द्वे नवग्रहणे उत्कर्वतस्त्वष्टा गाहना सप्तधनुरित्यादिकोक्ता श्ह तूत्कर्षतो योजनसहनमा- भवग्रहणानि कासादेशेन तु सचिमनुष्यपञ्चेन्द्रियतिर्यकस्थिना सा च मत्स्यादीनाश्रित्यावसेयेति । एतदेवाह नवरमि त्यनुसारतोऽवसेय शति । अथ देवेन्यः पञ्चेन्द्रियतिर्यञ्चमुत्पात्यादि ( उक्कोसेणं तिथि पलिओवमाई पुबकोमीपुर दयन्नाद-जइदेवेहीत्यादि [असुरकुमाराणलझीति ] असुरकुतमम्नहियाति) अस्य च भावना प्रागिवेति ॥ सही से माराणां सन्धिःपरिमाणादिका[पवं जाव ईसाणदेवस्सत्ति] यथा सहा एयस्स चेवेत्यादि ।। एतच्च तत्सूत्राऽनुसारेणैवावगन्त पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारादावीशानकदेवं न्यम् । संबेहो जयेत्यादि (पत्थचेवत्ति) अत्रैव पञ्चन्छि चान्ते कृत्वैवं तस्य पञ्चेन्द्रियतियकु सा वाच्या, ईशानकान्त यतिर्यगुदेशके स चैवं भवादेशेन जघन्यतो द्वौ जवा उत्कृष्ट एव च देवः पृथिवीकायिकेपूत्पद्यत इति कृत्वा याचदीशानकसस्त्वष्ट भवाः कालादशेन जघन्येन द्वे अन्तर्मुर्ते सत्कर्षतश्च देवस्येत्युक्तम् असुरकुमाराणां चैवं सन्धिरेकाद्यसंख्येयान्तानां तन्नः पूर्वकोट्योऽन्तर्मुहूर्तचतुष्काधिका एवं जघन्यस्थितिका तेषां पचन्छियतिर्यसु समयेनोत्पादः। तथा संहननाभावः जप्राधिफेष्वित्यत्र संबंधो जघन्य स्थितिको जघन्यस्थितिकेष्पित्य घन्यतोऽन्नासंख्येयन्नागमानोत्कर्षतः सप्तहस्तमाना भवधारअचान्तर्मुहुर्तेः संबंधः जघन्यस्थितिक उत्कृष्टस्थितिकेचित्यत्र णीयाबगाहना इतरातु जघन्यतोऽङ्गलसंख्येयभागमाना, उत्कर्षपुनरन्तर्मुहृत्तः पूर्वकोटीनिश्च संवेध इति । नवमगमे नवरं परि तस्तु योजननकमाना संस्थानसमचतुरनम्, उत्तरवैक्रियापेक्क या तु नानाविधं चतस्रो वेश्यात्रिविधा दृष्टिः श्रीणि कानान्यमाणमित्यादि । तत्र परिमाणमुत्कर्षतः संख्याता उत्पद्यन्ते, भवगाहना चोत्कर्षतो योजनसहसमिति। अथ मनुष्येज्यस्तमुत्पाद वश्यमझानानि च जनया, योगादीनि पञ्च पदानि प्रतीतानि समुदाता श्राद्याः पञ्च वेदाना द्विविधो वेदो नपुंसकवर्जः स्थियत्राह जर मणुस्सेहितो इत्यादि (बकी से तिसु विगमएसुत्ति)। तिर्दशवर्षसहस्राणि जघन्येतरातु सातिरेकं सागरोपमं शेषद्वासन्धिः परिमाणादिका । ( से) तस्यासज्झिमनुष्यस्य विध्वपि रद्वयं तु प्रतीतं संवेधं तु सामान्यत आह-जवादेसेणं सव्यस्थेगमेण्याघेषु यतो नवानां गमानां मध्ये आद्या एवेद प्रयो गमाः त्यादि । नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य घाच्या सम्जवन्ति, जघन्यतोऽप्युत्कर्षतोपचान्तर्मुहूर्त्तस्थितिकत्वात्त [ोगाहणा जहा ओगाहणा संगणेति ] अवगाहना यथा स्येति । ( पत्थचेवत्ति) भैरव पञ्चेन्द्रियतिर्यगुदेशकमसकि भवगाहनासंस्थाने प्रशापनाया एकविंशतितमे पदे तत्र चैवं पन्छियतिर्यग्भ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे । नो असंखे- देवानामवगाहना “ भवणवणजोश्सी,सोहम्मीसाणे सत्त हुंति जवासानुपाहिंतोत्ति) असंख्यातवर्षायुषो मनुष्या देवेम्वेयोत्पद्य- रयणीो । पकेकहाणिसेसे, उगे य फुगेचउक्केये" त्यादि ॥१॥ न्ते न तिर्यदिवनि सहीसे इत्यादि अब्धिः परिमाणादिप्राप्तिः। [जहानितिपएत्ति] प्रशापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति। (से) तस्य सझिमनुष्यस्य यथतस्यैव सझिमनुष्यपृथिवी मनुष्याणामकायिकेपूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं परिमाणतो मणुस्साणं भंते ! कोहिंतो उववज्जति ? गोयमा ! जघन्येनको द्वौ वोत्कर्षेण तु संख्याता एवोत्पद्यन्ते स्वजावतोऽ णेरइएहितो वि उववजंति जाव देवेहिंतो वि उववजंति पि संख्यातत्वात्सज्ज्ञिमनुष्याणां तथा पविधसंहनिनः उत्कर्षतः एवं उबवातो जहा पंचिंदियतिरिक्खजोणिए उद्देसए पश्वधनुःशतावगाहनाः षट्विधसंस्थानिनः पद मेश्याः त्रिविधा दृष्टयः भजनया चतुझानारूयज्ञानाश्च त्रियोगाः किवि जाव तमा पुढवी गरइएहिंतो वि उववज्जति णो अहेसजोपयोगाश्चतुःसंकाः चतुष्कषायाः, पश्चेन्द्रियाः, षद् समु- तसमाए पुढविणेरइएहिंतो उबरजति । रयणप्पभापुढ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy