SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ (८१६) प्रवत्तिय अभिधानराजेन्मः। अव्वत्तिय कया?, जिनबुद्ध्या, कथंभूतस्य?,विझुकाध्यवसायस्य । यद्येवं ततो यदि जिनमतं जवां प्रमाणं तर्हि मुनिरित्यनया बुद्ध्या पालयतिबुद्ध्या यतिरूपं विशुरूस्य नमस्थतः को दोषो येन भवन्तःप यविहारादिबाह्यकरणपरिशुद्धं देवमप्यमरमपि वन्दमानो विरस्परं न वन्दन्ते । अत्रापरः कश्चिदाह-यद्येवं, लिङ्गमात्रधारिणं शुरुभावो भवेद्दोषरहितो विशुरू एव । उक्तं चागमे-" परग. पार्श्वस्थादिकमपि यतिबुद्ध्याऽविशुरूस्य नमस्यतो न दोषः। तद. रहस्समिसीणं, संमत्तगणिपिम्गम्भसाराणं । परिणामियं प. युक्नमा पार्श्वस्थादीनां सम्यग्यतिरूपस्याप्यनावात् । तदनावश्च माणं, निच्चयमवलंबमाणाणं" ॥१॥ इत्यादि । 'बालपणं विहारेण'इत्यादियतिलिङ्गस्यानुपलम्जाताततःप्रत्यकदोपवतः पावस्थादीन्वन्दमानस्य तत्सावद्यानुझानलकणो दोष जइ वा सो जइरुवो, दिघो तह केत्तिया सुरा भन्ने । एव । उक्तं च-"जह चेनंवलिंग, जाणतस्स नमिउ हव दोसो। तुम्मोहि, दिद्वपुवा, सव्वत्थापच्च ओ जंजे ॥ निव्वंधसं पि नाउं, ण बंदमाणे धुवो दोसो" ॥१॥ इत्यादि ।प्र. वा इति अथवा, यथा आर्याषाढदेवो यतिरूपधरोऽत्र दृष्टः, तिमायास्तु दोषाभावात्तद्वन्दने सावद्यानुझानावतो न दोष इति। तथा कियन्तःसुराम्ततोऽन्ये भवद्भिदृष्टपूर्वाः,यचेतावन्मात्रेणा अत्र पुनराप पराजिप्रायमाशङ्कय परिहरनाह- पिसर्वत्राप्रत्ययो (भे) भवतां नहि कदाचित्कथञ्चित् कचिदाश्चश्रह पमिमं पि न बंदह, देवासंकाएँ तो न घेत्तन्वा । र्यक.लये कस्मिश्चित्तथाभावाशङ्का युज्बत इति भावः। तस्मानव हारनयमाश्रित्य युक्तं भवतामन्योऽन्यवन्दनादिकम् । उक्तं चआहारोवाहिसेन्जा-श्रो देवकया भवे जं नु । "निच्छयउ दुनियको, भावे कम्मि वट्टए समणो । ववहारो अथ प्रतिमामपि न वन्दध्वे यूयम् । हन्त ! यद्येवं शङ्काचारी य जुञ्जर, जो पुवग्ोि चरितम्मि" ॥१॥ इत्यादि । प्रदान, तर्हि-मा देवकृता भवेयुरित्याहारोपधिशय्यादयोऽपि न ग्राह्या इति। एतदेव समर्थयन्नाहकिञ्चेत्थमतिशङ्कालुतायां समस्तव्यवहाराच्छेदप्रसङ्गः, उमत्थसमयवज्जा, ववहारनयाणुसारिणी सव्वा । कुतः, इत्याह तं तह समायरंतो, सुज्झइ सन्चो विमुकमणो।। को नाणइ किं भत्तं, किमओ किं पाणयं जलं मज्ज । संववहारो विबल्ली, जमसुचपि गहियं सुयविहीए। किमलावू माणिकं, किं सप्पो चीवरं हारो॥ कोवेइ न सव्वएणू, वंदश्यस्स जाइ छउमत्थं ।। को जाण किं सुझ, किमसुद्धं किं सजीवनिजीवं । निच्छयववहारनो-वणीयमिह सासणं जिणिंदाणं । किं जक्खं किमलखं, पत्तमभक्खं तो सव्वं ॥ एगयरपरिच्चाओ, मिच्छं संकादो जे य॥ को जानाति किमिदं भक्तं,कमयो वेत्याद्याशङ्कायां जक्तादाव जइ जिणमयं पवजह, तो मा ववहारनयमयं मुयह । पि कृम्यादिभ्रान्त्यनिवृत्तेः सर्वमभकमेव प्राप्तं भवतः। तथाअलावुचीवरादौ मणिमाणिक्यसपादिवान्यनिवृत्तः सर्वमजो चवहारपरिच्चाए, तित्थुच्छेप्रो जवेऽवस्सं ॥ ग्यं च प्राप्तमिति । चतम्रोऽपि सुगमाः। नवरं (कोवे इत्यादि) न कोपयति-नाप्रतथा माणीकरोति न परिदरति, जुड़े इत्यर्थः। (संकादओ इत्यादि) जणा विन संवासो, सेमो पमया-कुसीलसका वा । येऽपि शङ्काकाङ्कादयस्ते हि मिथ्यात्यमिति संबन्धः। होज गिही व जातिय, तस्साऽऽसीसा न दायव्वा ।। पतावत्युक्ते तत् किं तत्र संजातम् ?, इत्याहन यसो दिक्खेयम्बो,भन्योऽभन्यो त्ति जेणको मुण? | श्य ते नासग्गाहं, मुयंति जाहे बहं पिजमंता । चोरोत्ति चारिओनि य, होज्ज य परदारगामि त्ति ॥ ता संघपरिच्चत्ता, रायगिहे निवपणा नानं ॥ को जाणइ को सीसो, को वा गुरुप्रोन तम्विसेसो वि । बलनद्देण पयाया, भणंति सावयं तवस्सि नि । गज्का न बोवएमा, को जाण सबमलियं पि॥ मा कुरु संकमसंका-रुहेसु जणिए भणइ राया । किंबहुणा सव्वं चिय, संदिकं जिणमयं जिणिंदा य। को जाणइ के तुब्भे, किं चोरा चारिया अभिमरे वत्ति। परलोयसग्गमोक्खा, दिच्छाए किमत्य प्रारंभो ॥ संजयरूवच्चन्ना, अजमहं भे विवाएमि ॥ अह संति जिणवारिंदा, तव्वयणाओय सम्बपमिवत्ती।। नाणचरियाहि नजर, समणोऽसमणोव कीस जाणंतो। तन्वयणाश्रो च्चिय जइ-वंदणयं विते कहं न मतं ॥ तं सावयसंदेहं, करेमि भणिए निवो जण ॥ सर्वा अपि प्रकटार्थाः । नवरं "जश्णा विन संवासो" - तुम्नं चिय न परोप्पर-वीसंभो साहवो त्ति किह मकं । स्यादिनाऽज्युपगमविरोधो दर्शितः। (अह संतीत्यादि ) अथ नाणचरियाहिँ ता जइ, चोराण व किं न ता संति ।। सन्ति जिनवरेन्याः, तद्वचनसिद्धत्वात् तेषाम् । तद्वचनादेव जवनत्तिो भयान य, पमिवन्ना उ ते समयसम्गाई। च सर्वस्यानि परलोकस्वर्गमोकादेः प्रत्तिपत्तिर्भवति । एवं निवखामियाजिगंतुं, गुरुमनं ते पमिकता॥ तर्हि तद्वचनादेव यतिवन्दनमपि कस्मान सम्मतमिति ?। सर्वेऽप्युक्तार्थाः सुगमाश्च, नवरं नृपतिना बलभमेण 'ते आगअपि च ताः' इति ज्ञात्वा आघाताः पाहूताः,'के यूयम?, इति पृष्टाश्च भ. ज जिणमयं पमाणं, मुणि त्ति तो बज्झकरणपरिमुषं। णन्ति-देश्रावक' इत्यादि । (नाणचरियाहिति) ज्ञानक्रियाभ्यां यो देवं पि वंदमाणो, विसुद्धजावो विसुच्छो त्ति ।। जवतामपि साधव इति विश्रम्भः परस्परं नास्ति, स ताभ्यां कथं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy