SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ (८०७) प्रविणीय अभिधानगजेन्द्रः। अविनाम तारमैत्री वाकिमुक्तं भवति?-यदि कश्चिकार्मिकतया वक्ति,यथा- देहरूपो यम्य (निकोः) सोऽवितकः। कुतकरहिते, "सुसमाहित्यं न वेत्सीत्यहं तव पात्र लेपयामि। ततोऽसौ प्रत्युपकारभीरुतया तलेसस्स अविनक्कस्स निक्वुणो" । दशा०५ अध्या। प्रतिवक्ति-ममासमेतेन । कृतमपि वा कृतघ्नतयान मन्यत इति बम- अवितह-अविनथ त्रिभान वितथमबिनयम्-सत्यमाप्राव०४ा तीत्युच्यते तथा(सुयं ति)अपेर्गम्यमानत्वात् श्रुतमपिआगममपि, भव्यभिचारिणि, पञ्चा विद्याणिगंथं पावयणं प्रवितहः सम्वा प्राप्य मात्तिदर्प याति। किमुक्तं भवति?-ध्रुतं हि मदाप मेयं " । पूर्वमनिमनप्रकारयुक्तमाप सदन्यदा विगताभिमहारहेतुः,स तु तेनापि हप्यति। तथा-अपिःसंभावनायाम संभा. तप्रकारमपि किश्चित्स्यात् । अत उच्यते-अवितथमेतत, न व्यत एतत्-यथा-असी पापैः कयश्चित्समित्यादिषु स्वसित प्रक्ष कालान्तरेऽपि विगताभिमतप्रकारमिति । भ०१० श०५१०। णैः परिक्तिपति तिरस्कुरुत इत्येवंशीयःपापपरिकेपी,प्राचार्यादी प्रश्नः । आचा। तथ्ये, आ००४ अ० | यथास्थिते, कल्पक नामिति गम्यते । तथा-अपिर्जिनक्रमः,नतो मित्रेभ्योऽपि सुहायो ११० । याथातथ्येन व्यवस्थिते, सूत्र०१ श्रु. १३ अ० । य. ऽपि, आस्तामन्येभ्यः कुप्यति कुष्यति । सूत्रे चतुर्थ्य| सप्तमी । थावदननुष्ठिते, मुत्र. १ २५०२ उ० । यथाऽवस्थितपि"कुधदुहेासूयाथांनां यं प्रतिकोपः।१४।३७।इत्यनेन (पाणि०) सूत्रणेह चतुर्थीविधानात् । तथा-सुप्रियस्याप्यतिवल्लनस्यापि रिडतार्थवचने, सूत्र १ श्रु०१६ अ । सदनताथें, औ। मित्रस्य, रहस्येकान्ते, भाषते बक्ति, पापमेव पापकम् । किमक्कं अवितिम-अविती-त्रि०। तितीर्षी पारमगते, सूत्र०१७०२ भवति?-अग्रतः प्रियं वक्ति, पृष्ठतस्तु प्रतिसेवकोऽयमित्यादि- भ०१०।। कमनाचारमेवाविष्करोति । तथा-प्रकीर्णमितस्ततो विक्तिप्तम, अविदिल्ल-अवितीर्ण-त्रि०। प्रदत्ते, वृ०३ उ० प्रा०म० नि०चूछ। असंघमित्यर्थः । वदति जल्पतीत्येवंशीलः प्रकीर्णवाद।। बस्तुतत्वविचारेऽपि यतकिञ्चनवादीत्यर्थः । अथवा-यः पात्र प्रविदिय-अविदित-त्रि०ान विदितमविदितम् । वस्तुतोपमिदमपात्रमिति चाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वद. रिकाते, "संवेदनमात्रमविदितं त्वन्यत्।" संवेदनमा वस्तुतीत्येवंशानःप्रकीर्णवादीति। प्रतिझया चदमित्थमेवेत्येकान्ताभ स्वरूपपरामर्शशून्यमविदितं त्वन्यत, कथञ्चिद्वस्तुमादित्वे पि पगमरूपया वदनशीलः प्रतिक्षावादी । तथा-(दुहिल त्ति) द्रोहण. नविदितं वस्तु तदित्यविदितमुच्यते । पो० १२ विव०। शीलो द्रोग्धान मित्रमप्यनभिह्यास्ते । तथा-स्तम्धाः तपस्य अविदुय-अविद्रुत-त्रि। उपद्रवरहिते अनुपप्लवे,पो० शविषा हमित्याद्यहंकृतिमान् । तथा-लुग्धोऽन्नादिवभिकाजावान् । तथामनिग्रहः प्राग्वत् । तथा-असंविभजनशीलोऽसविभागी, नाहा. अविश्वत्थ-अविध्वस्त-वि० । अव्युत्कान्ते, अपरिणते, आचाo रादिकमवाप्यातिगईनोऽन्यस्मै स्वल्पमपि यच्छति,किन्त्वात्मा २७०१०००। अप्रासुके, प्राचा०२ श्रु० १७०७०। नमेव पोषयति । तथा-(प्रवियत्त ति) अप्रीतिकरो,रश्यमानः सं. प्ररोहसमर्थे बीजादौ, दश०४०। नाप्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति। एवंविधदोषान्वितो- अविधि-प्रविधि--पुं० । असमाचार्य्याम, वृ० ३ १०॥ ऽविनीत इत्युच्यते इति निगमनम्। उत्त०११ अ०। ('विणय' शब्द सर्वमधिकार व्याख्यास्यामि) सूत्रार्थदातुर्वन्दनादिविनयरहिते, अविधिपरिहारि (ण)-प्रविधिपरिहारिन्-पुं० । संयमार्थे मा. पृ०४ उ०। अविनीता नाम ये बहुशोऽपि प्रतिनोद्यमानाः प्रमा- | युक्ते, "संजमडाएत्ति वा पाउत्तेत्तिवा अविधिपरिहारिसिवा घन्ति । बृ० १ उ० ॥ सूत्रार्थदातुर्वन्दनादिविनयरहिते, स्था०१एगटा" । पा) चर। ग०४ उ० । ( अस्यावाचनीयत्वं 'वायणा' शब्दे वक्यते) प्रविप्पाग--अविप्रयोग--पुंगारकायाम्, "सुक्खाणं अविप्पअविणीयप्प ( ण् )-अविनीतात्मन्-पुं० । विनयरहिते अना- प्रोगेणं " स्था०४ ग०४०। त्मझे, प्रज्ञा० ३ पद । दश। अविष्पकट्ठ-अविप्रकृष्ट--त्रि० । न विप्रकृष्टं दरम् । प्रासने, अविष्मा-अविका-स्त्री०। अविज्ञानमविक्षा । अनाभागकृते, सूत्र. शा०१०।। श्रु०१ अ०१००। अविप्पणास-अविपणाश-पुं० । शाश्वतत्वे, विशे। प्रविष्याय-अविज्ञात-त्रि० । अविदिते, आचा० १ ०१ ० अविबुध-अविबुध-त्रि० । भावसुप्ते, व्य० ३ उ० । १०॥ अविभज्ज-अविनाज्य-त्रिका विनतमशक्ये, स्था० ३ ग० प्राविमायकम्म( ण )-अविज्ञातकर्मन-ना अविज्ञातमविदि २०० । ज्यो। तं कर्म क्रिया व्यापारो मनोवाकायलकणो यस्य । भकातमन आदिव्यापारे, प्राचा० १ श्रु० १० १००। अविभत्त-अविभक-त्रिका प्रकृतविभागे, वृ० । तत्र थावान् अविष्मायधम्म-अविज्ञातधर्मन-त्रि० । पापादनिवृत्ते अज्ञातध सागारिकादीनां साधारणचोल्लक उपस्कृतस्तावानद्याप्यस्खएमः पुज एव अधस्तनानागादिक्षिका कृता सा अंशिका अवि. मणि, अविरतसम्यग्दृष्टौ च । न०८ श०१० उ० । जत्युच्यते ॥ ०२०। अविसोवश्य-अविकोपचित-न। अविज्ञानमविज्ञा,तयोपचि | अविभात्ति-विजाक्ति-स्त्री० । विभागाभावे, व्य० ३ उ० । तम् । अनाभोगकृते कर्मणि, सूत्रका तन्न बध्यते शाक्यसमये । यथा-मातुः स्तनाद्याक्रमणेन पुत्रध्यापसायप्यनाभोगानको- | अविजय-अविनव-पुं० । अदारिद्रघे, व्य०६ उ०। पचीयते । सुत्र०२ श्रु०१ १०१ उ०। केवलकायक्रियोच्छेने क-अविनारस-अविनागिम-त्रि० । अविभागेन निवृत्तोऽविभागिमणि, सूत्र० १ श्रु०१ अ०२ उ०।। मः । एकरूपे, भ०२० श.उ० । विभागेन निवृत्तो वि. अवितक-अधितके-पुं० । न विद्यते वितर्कोऽश्रद्दधानक्रियाफलं | नागमः, तनिषेधादविभागिमः। जागशन्ये, स्था०३ ग०२ नम - ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy