SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ (८००) अववट्टणा अभिधानराजेन्धः। अवविह संप्रति व्याघाते तमाह संप्रत्यनुभागापवर्तनामतिदेशेनाहवाघाए समजणं, कंगमुक्कस्सिआ अइत्यवणा। ........."एवं प्रोवणाईन ॥११॥ मायठिई किंचूणा, विइ कंडुक्कस्सगपमाणं ॥ २२०॥ एवमुद्धमाप्रकारेणापत्तनाऽप्यनुभागविषया वक्तव्या, केवअत्र व्याघातोनाम स्थितिघातः तस्मिन् सति तं कुर्वत इत्यर्थः। लमादित प्रारज्य स्थित्यपवर्तनावत् । तद्यथा-प्रथमं स्पर्धकं । समयानं करमकमात्रमुत्कृष्ट प्रतिस्थापना।कथं समयोनमिति नापवय॑ते, नापि द्वितीय, नापि तृतीय, एवं तावद्वक्तव्य यावचेत् ? । उच्यते-उपरितनेन समयमात्रेण स्थितिस्थानेनापवर्त दावलिकामात्रस्थितिगतानि स्पर्ककानि भवन्ति । तेन्य उपमानेन सह अधस्तात् कण्डकमतिक्रम्यते । ततस्तेन विना रितनानि तु स्पर्ककान्यपवत्येन्ते । तत्र यदा उदयावलिकाया कण्डकं समयोनमेव नवति । कण्डकमानमाह-" डाय उपरि समयमात्रस्थितिगतानि स्पर्ककानि अपवर्तयति तदा विई इत्यादि"। यस्याः स्थितेरारभ्य तस्या पथ प्रकृतेरुत्कृष्टं समयोनावसिकात्रिभागद्वयगतानि स्पर्ककानिप्रतिक्रम्याधस्तनेषु स्थितिबन्धमाधत्ते, ततः प्रकृति सर्वा साऽपि स्थिति य मावलिकासत्कसमयाधिकत्रिनागगतेषु स्पर्क केषु निक्षिप्यते। स्थितिरिति उच्यते । उक्तं च पसलहम्बटीकायाम यदा तूदयावलिकाया उपरि न द्वितीयसमयमात्रस्थितिगतानि यस्या यस्याः स्थितेरारभ्य उत्कृष्ट स्थितिबन्धं विधत्ते नि स्पर्ककान्यपवर्तयति, तदा प्रागुक्ता प्रतिस्थापना समयोमापयति तस्या प्रारभ्य उपरितनानि सर्वाएयपि स्थितिस्था नावलिकात्रिभागद्यप्रमाणा समयमात्रस्थितिगतैः स्पर्धकैरनानि मायस्थितिसंहानि नवन्ति, सा मायस्थितिः किश्चिदूना धिकाऽवगन्तव्या। निक्केपस्तु तावन्मात्र एव, एवं समयकएमकस्योत्कृष्ट प्रमाणम् । पञ्चसङ्कहे पुनरेवं मूलटीकाव्यास्था वृद्ध्या अतिस्थापना तावकृषिमुपनतव्या यावदावलिका पकृता-"सा मायस्थितिकर्यतः किञ्चिदूना किश्चिदूनकर्मस्थिति रिपूर्णा भवति, ततः परमतिस्थापना सर्वशापि तावन्मात्रैव । नि. प्रमाणा वेदितव्या । तथाहि-अन्तःकोटीकोटीप्रमाणं लितिवन्ध केपस्तुवईते,एवं निर्णाघातेसतिषष्टव्यम् । व्याघाते पुनरनुनामाधाय पर्याप्तसंक्षिपञ्चेन्द्रिय उत्कृष्टसंक्लेशवशाउत्कृष्टां स्थिति गकएमकंसमयमात्रस्थितिगतस्पर्ककन्यूनमतिस्थापना द्रष्टव्या। विधत्ते इति सा डायस्थितिरुत्कर्षतः किश्चिदूनकर्मप्रमाण कएमकमानं समयमात्रन्यूनत्वं च यथा प्राक स्थित्यपवत्तायामुस्थितिप्रमाणेति,सा चोरकृष्ट कण्डकमुच्यते। श्यमुत्कृष्टव्याधा कं तथाऽत्रापि अष्टव्यम् । अत्रास्पबहुत्वमुच्यते-सर्वस्तोको जतोऽतिस्थापना। एतच्चोत्कृष्ट कपमकं समयमात्रेणापि न्यूनं क घन्यनिक्षेपः, ततो जघन्यातिस्थापना अनन्तगुणा, ततो व्याघाते एडकमुच्यते। एवं समयदयेन,समयत्रयेण,एवं तावद् न्यून वाच्यं अतिस्थापना अनन्तगुणा, तत उत्कृष्टमनुनागकएडकं विशेषायावत् तत्पल्योपमासंस्थेभागमात्रं प्रमाण जवति, तब जघन्यं धिकम, तस्य एकसमयगतैः स्पर्क कैरतिस्थापनातोऽधिकत्वाकरामकम,स्यं च समयोनजघन्या व्याधातेऽतिस्थापना। संप्रत्य तू । तत उत्कृष्टो निकेपो विशेषाधिकः, ततोऽपि सर्वोऽनुभागो स्पबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निकेपः सर्वस्तोका, | विशेषाधिकः । क०प्र०। पं० सं०। नस्य समयाधिकाथलिकात्रिभागमात्रत्वात् । ततोऽपि जघन्या अवचट्टणासंकम-अपवर्चनासंक्रम-पुं०। प्रभूतस्य सतो रसतिस्थापना द्विगुणा त्रिसमयोना,कथं त्रिसमयोनं द्विगुणवमिति चेत् उच्यते-व्याघातमन्तरेण जघन्या प्रतिस्थापना प्रावलिका स्थ स्तोकीकरणे, पं० सं०। अपवर्तनासंक्रमस्तु बन्धेऽबन्धे या त्रिभागस्यं समयोनं नवति,आवझिका चाऽसत्कल्पनया नवस-1 प्रवर्तते । “सम्वत्थाऽववट्टणा विरसाणं" इति वदयमाणवमयप्रमाणा करप्यते, तततिभागद्वयं समयोन पञ्चसमयप्रमाण चनात् । पं० सं०५ द्वार। मवगन्तव्यम्। निक्केपोऽपि जघन्यः समयाधिकाबलिकात्रिभा अववयमाण-अवपत-त्रि०। मृषावादमकुर्वति, आचा० १ गरूपोऽसत्कटपनया चतुःसमयप्रमाणो द्विगुणीकृताखसमयोन: शु०५०२ उ०। सन्तावानेव भवतीति।ततोऽपिव्याघातं विना उत्कृष्ट प्रतिस्था | अवरोवित्ता-अव्यवरोपयिता-स्त्री० । अनशकतायाम, "जि पना विशेषाधिका,तस्याः परिपूर्णावसिकामात्रत्वात्। ततोव्याघा- | भामयामो सोक्खाभो अववरोवेत्ता भव"। स्था०६ वा०। ते उत्कृष्ट प्रतिस्थापना असंख्येयगुणा,तस्या उत्कृष्टमायस्थिति- | अववाय-अपवाद-पुं०। परदूषणाभिधाने, प्रश्न १ सम्ब. प्रमाणत्वात् ।ततोऽप्युत्कृष्टो निहेपो विशेषाधिकः, तस्य समया- द्वार। द्वितीयपदाश्रयणे, दशेधा विशेषोक्तविधौ,यथा-"पु. धिकावलिका द्विकोनसकलकर्मस्थितिप्रमाणत्यात, ततः सर्वा ढवाश्सु प्रासेवा, उप्पन्ने कारणम्मि जयणाए । मिगरहियस्स कर्मस्थितिर्विशेषाधिका | संप्रत्युद्वर्तनापवर्तनयोः संयोगेनास्प- ग्यिस्सा, अबवाम्रो होइ नायबो" ॥२॥ दर्शाध०। पञ्चा बहुत्वमुच्यते-तत्रोद्वर्तनायां व्याघाते जघन्यावतीस्थापनानिके प्रतिनि.चून उत्सर्गस्य प्रतिपक्ष, वृ०१ उ० (विशेषवक्तव्य पौ सर्वस्तोको,स्वस्थाने तु परस्परं तुल्या, भावनिकासंख्येय ता'सत्त' शब्द वीक्ष्या) तथाविधद्रव्यकेत्रकालभावापत्सुक भागमात्रस्यात्। ततोऽपवर्तनायां जघन्यो निकपोऽसंख्येयगुणः, निपतितस्य गत्यन्तराभावे पञ्चकादियतमयाऽनेपणीयादिग्रहणे, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽप्यवर्तनायां स्या । अनुकायाम, नि० चू० १ उ० । निश्चयकथायाम, जघन्यातिस्थापना द्विगुणा त्रिसमयोना। भत्रभावना प्रागेव कृता। नि. चू०५ उ०॥ ततोऽप्यपवर्तनायामेव व्याघातं विना उत्कृष्ट अदिस्थापना वि. अववायकारि(ए)-अवपातकारिन्-पुं० । आज्ञाकारिणि, शेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात्। तत उद्वर्तना. पं० सं०१द्वार। यामुत्कृष्टातिस्थापना संख्येय गुणा,तम्या उस्कृष्ठावाधारूपत्वात्। ततोऽपवर्तनायां व्याघाते उतकृष्टा प्रतिस्थापना असंख्येयगुणा, अववायसुत्त-अपवादसूत्र-न० । अपवादिकार्थप्ररूपके सूत्रतस्या उत्कृष्टडायस्थितिप्रमाणत्वात् । तत उद्धर्तनाया उत्कयो भेदे, वृ०१०। ('सुत्त'शदे विवृतिरस्य एव्या) निक्षेपो विशेषाधिक ततोऽप्यपवर्तनायामकृयो निकपो विशेषा- अवविह-अवविध-त्रिका स्वनामल्याते भाजीविको-(गोशासधिका; ततोऽपि सर्वा स्थितिर्विशेषाधिका"। कम्प्रापं० सं०] कमतो-) पासके, भ०८ श०५ उ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy