SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ ( ७६८) अभिधानराजेन्द्रः । अवलंबण तेसि परिक्खणडा, अवराहपए व वज्जेज्ता ॥ १८२ ॥ अष्टादशसहस्राणि तुरवधारणे षशीलं भावसमा चिलणं, तस्पाङ्गानि नेदाः करणानि या शाजिने मानिरूपितशब्दार्थः प्रकृतानि प्ररूपितानि तेषां शीला परिरक्षणार्थं परिरक्षणानिमितं अपराधपदानि प्रागभिहितस्य रूपाणि दितिगाथार्थ इ० २७० आ० चू० । मा प्रत्यपरास्थाने, दश०] अवराट्सपव-अपराधशस्यमनव०ि पृथ्वी संघट्टाद्यतिचाररूपशल्पानमिले पञ्चा० १६ वि० । अपराधपदमाह - अवराहुत्त - अपराभृत-पुं० । पश्चान्मुखे, यंति " । आव० ४ अ० । इंदिययसाया, परीसहा वेयणा य उवसग्गा । एए अवराहपथा जत्य विसीति कुम्मेहा ॥१८२॥ इन्द्रियाणि स्पर्शनादीनि विषयाः स्पर्शादयः, कषायाः क्रोधा. दयः इन्द्रियाणि चेत्यादि इन्द्रः परीषदाः कुत्पिपासादयः बे दना अशानानुभवणाः, उपसर्गा दिव्यादयः। एतान्यपराधपदानि मोकमार्गे प्रत्यपराधस्थानानि । यत्र येष्विन्द्रियादिषु सत्सु विषीदन्ति श्रवभ्यन्ते । किं सर्व एव ? नेत्याह- दुर्मेधसः, क्षुल्लकवत् । कृतिनस्तु एभिरेव कारण नूतैः संसारकान्तारं तरन्तीति गाथाऽर्थः । कुल्लकस्तु पदे पदे विषीदन् संकल्पस्य वशं गतः । फोली कथानक "कुंकणचो जहा एगो तो अवरिं- उपरि- अव्य० । “ बोपरौ ” ।१। १०८ । इति उतोऽत्यम् । "वक्रादावन्तः १२६ । इत्यनुस्वारागमः । प्रा० १ पाद प्रथमापञ्चमीमम्यन्तार्थ से शब्दस्यायें, पाप० । 23 अवरिल - (न० ) उपरि- अव्य० । प्रावरणे, " उपरेः संव्याने " । ८२ १६६ इति संस्याने ऽर्थे वर्तमानापरिशात् स्वार्थे विधानात् । प्रा० २ पाद । । । पुरा पो सो पेय तस्स अईयो सीयमानो व भण-संता ! ण सक्केमि श्रणुवाहणो हिंडिडं । अणुकंपा सं अपरिसण-अवर्षण न० पानीयपाते, दर्श० । अवरूत्तर- अपरोत्तर-पुं०। अपरोशरस्यां दिशि प० २ चि०। 1 दाउदा सादे उपरितलासीपण कुंभकचरा-अपरोक्षरा श्री० वायव्यां दिशि ०७ ४० इंति से कयाम्रो पुसो भण-सी मे अश्व मरता हे सीसवारिया से श्रणुमाया । ताहे भण्इ-न समिभिडिंडिये तो से पडिसन विस्स आर एवं तरामि खत ! भूमी सुविडं । ताहे संथारो से अण्णाओ । पुणोभणारा तरामि खंत! [लो कार्ड तो सुरेश पकिज्जियं साहे भणति श्रन्हाण्यं न सक्केमि । तत्रो से फासूयपाणपण कप्पो दिजइ । आयरिया उग्गं च जुयलं धिप्पति । एवं जं जं भणति तं तं सोखतो पनिबद्धो तस्सऽणुजाणति । एवं काले गच्छमा मे पमणिश्रो-न तरामि अविरइयाए विणा श्रच्छिउं खंत! ति । साहे तो दो अजोगो सिकाउन पसियाओ शिष्फे डिओ | कम्मं काउं ण याण । भगाणंतो घृणसंखडीप धणि काउं अजिèण मत्रो । विसयविसट्टा मरिउं महिसो आयाओ वाहिजा । सो य खंतो लामण्णपरियागं पालेऊण आक्खर कालो देवसु उबवमो, ओर्दि पउंजद । श्रहिणा भोणतं ते पुणे तेसि हा किणह बेदयिडीए जो वादे य गरुगं तं । अतरंतो योद्धुं तोरण विपदं भाइ तरामि खेना! निवखं हिंडि यं भूमीप सयणं झोयं काउं । एवं ताणि वयणाणि सव्वाणि उउत्रारेति, जाव अविरइयाए विणा न तरामि खंत ! ति । ताहे. एवं भणतस्स तस्स महिसस्स इमं चित्तं जायं कहं परिसं I सुतिलाई ईहापूरममाणगवेसणं करे एवं चितयंतस्स तस्स जातिसरणं समुप्पनं । देवेण ओही पडता । संबुदो पच्छा भयं पञ्चक्त्ता देवलोयं गनो" । "एवं पर पर विलीतो संप्पल वसं गच्छति । जम्दा एसो दोस्रो तम्हा भट्टारसीगसहस्वार्ण सारणाश्चिमि पर अपराह्नपद बज्जेज्ज " । तथाचाहअहारस उ सदस्सा सीलंगाणं निहिं पचता । अवराइया जधानी युगले, अं० ४ पक्ष० । स्था० ॥ शङ्खविजय क्षेत्रयुगले राजधानीयुगले, स्था० २ ० ३ ० । जे० । उत्त० । अबराह — अपराध — पुं० । गुरुविनयलङ्घने, आव० १ ० । "त्यमेव मरिसेद् " ० ० ० (अपराध यतोऽन्य)" अयराट्सहस्रणीओ " अप । राधसद गृहणिरूपाः (स्त्रियः ), ब्रह्मदत्त मातृचुत्रनीचत् । तं । अनरापय अपराधपद-म० 66 Jain Education International 'अवराहुतो वा 66 अवरोप्पर- अपरस्पर-११। "परस्परस्यादिरः" ८४४०३ इति पचे परस्परशब्दस्यादिरकार अम्योऽयशब्दार्थे, "अप्पर जोताई, सामिव मंजि जा" प्रा०४ पाद अवरोह-अवरोध पुं० [अन्तःपुरे, श्री० [परमकेा बेह नि० चू० ८ उ० । (तत्र भिक्षाटनाऽऽदिव्यवस्था 'उबरोह' शब्दे द्वितीय मागे ०७ पृष्ठे ८ष्टव्या ) For Private & Personal Use Only अवलंब - अवलम्ब त्रि० । अधोमुखतयाऽवलम्बमाने, मौ० । अपलंवग-अलम्बक न० ड ०४० अवलंबण - अवलम्बन न० । अवलम्ब्यत इति अवलम्बनम । हदूबहुलमिति वचनात्कर्म एयनट् विशेषसामान्याच नं०थं विशेषसामान्यार्थाय नमः इति उच्यते मद्द शब्दोऽयमित्यपि कानं विशेषावगमरूपत्वादवायज्ञानम् । तथाहि-शब्दोऽयं, नाशब्दो रूपादिरिति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्माद् यत्पूर्वमनिर्देश्य सामान्यमात्रमयमणमेकसामायिकं स पारमार्थिको ऽवग्रहः तत तु यक्तिमिदमिति मनसा हा तदनन्तरं तु शब्दस्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानम् । तत्रापि यदा उत्तरधर्मजिज्ञासा भवति किमयं शब्दः शाङ्गकि या शाइति तदा पायास्वं शब्द इति ज्ञानमुत्तरविशेषावगमापेक्कया सामान्यमात्रावसम्बन मित्यचइत्युपचर्यते । स च परमार्थतः सामान्यविशेषरूपार्थीच लम्बन इति विशेषसामान्यार्थाय त्युक्वमे ब्द इति ज्ञानमालस्थ्य किमयं शाङ्खः किं वा शार्ङ्गः ? इति ज्ञानमुदयते। ततो विशेषसामान्याथविग्रदो ऽवलम्बनम् ॥नं प्रबल • म्यते यच सम्पनम् अयतरसामु सरतां चाय लम्बनहेतुभूतेबलम्वनवादस्तो विनि० ० ० ० - www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy