SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ ( ७८२ ) अभिधानराजेन्द्रः लियवयण , घरट्टयाए, सेता य कसत कसावेह वा अड़ंगामनगरखेमकव्वमं संनिवेसेह मवीदेसेसु विपुलसीमं, पुप्फाणि कंदमूलाई कालपत्ताई गिएह, करेह संचयं परिजणस्सऽट्ठयाए साझीबीजवा य सुरुचंतु मक्षितु उप्पूयंतु य, लडं च पविसंतु कोठागारं, अप्पमढकोसगा य ईणंतु पोतसत्या, सेना विजाउ जाउ ममरं, घोरा वरंतु, जयंतु य संगामा, परंतु य सगरुवाहणाई. उपनयणं पोलगं विवाहो जो अमुगम्य होत दिवसे सुकरणे समुदुत्ते सुनक्खत्ते सुतिहिम्मि य थज्ज होउ एहवणं, मुदितं बहुखज्जपेज्जकलियं को नुकविएावणसंतिकम्याणि कुण्ड, ससिरचिगोचरागविसमेमु, सजास्स परिजणस्स व निययस्स प जीवियस परिरवखणडयाए परिसीसकाई च देह, देह य सीसोबहारे विविहोसहिमज्जमंसभक्ख अषाणमयागुलेवापदी क्जालेजला सुगंधधूवोचवारपुप्फफलसमिके, पायच्छिते करेह, पाणातिवाय करणेन बहुविहे विवरीउपायसुविपावसासो मग्गचरिया मंगलनिमित्तपभिप्राय देनं वित्तिच्छेयं करहे मा देह किंचिदाणं, ण २, सुङ्ग विद्यो भयो चिउव दिसंता, एवंविहं करेंति अलियं मयेणं वायाए कम्मुला य । अली के योऽनिसंधिरभिप्रायस्तत्र निविष्टा अलीकाजिसन्धिनिविष्टाः, असद्गुणोदरिकाश्चेति व्यक्तम् । सद्गुणनाशकाच तदपलापका इत्यर्थः । तथा-हिंसया नूतोपघातो यत्रास्ति तद् हिंसाभूतोपघातिषं वचनं प्रणन्तीति योगः । अलीक संप्रयुक्ताः संप्रयुक्तालीकाः, कथंभूतं वचनम:, सावयं गर्हि तं गतिकर्मयुक्तम् अकुशलं जीवानामशत्रकारित्याव अकुशलनरप्रयुक्तत्वाद्वा । श्रतएव साधुगईणीयम्, अधर्मजननं, भवन्तीति पदचयं प्रतीतम् कथंभूताः, इत्याद पुण्यपापा:- प्रविदितपुण्यपापकर्मदेतव इत्यर्थः । तदधिगमे दि नालीकवादे प्रवृत्तिः संभवति । पुनश्ध-महानोरकालम, अधि करणविषया या क्रिया व्यापारस्तव्यवर्धकाः। तथाधिकरणक या द्विविधा निर्तनाधिकरणक्रिया, संयोजनाधिका च। तत्राद्या खड्गादीनां तन्मुष्टचादीनां निवर्त्तनलकणा, द्वितीया तु तेषामेव सिकानां संयोजनल कृति अथवा दुर्गती का रधिक्रियते प्राणी, सास अधिकरणक्रिया हा बहुविधम नर्धमा अपमपर्तन आत्मनः परस्य च कुर्वन्ति, एवमेव श्रबुद्धिपूर्वकं, जल्पन्तो भाषमाणाः। एतदेवाद-महिधान् शूकरांश्च प्रतीतान् साधयन्ति प्रतिपादयन्ति घातकानां रादिकानाम्, शराशयरोदितां साधयन्ति वारिणां श शादय श्रादत्र्याश्चतुष्पदविशेषाः; वागुरा मृगबन्धनं, सा एग्रामस्ति ते वारिणः तितिरवर्तकलायकां कपिब्ज कपोत कांका पक्षिविशेषान् साधयन्ति शकुनेन श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषाम, सउणीणं' इति च प्राकृतत्वात् । झषमकरान् कच्छपश्च जनचरावशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मासिकास्तेषाम् (संखंक त्ति) शखाः प्रतीताः, श्रवकाश्च रू दिगम्याः, अतस्तान का कपर्दकान् साधयन्ति मकरा मकरा जलविहारित्वाकीवराः तेषाम् । पाठान्तरे - 'मग्गिराणं' Jain Education International भलियवयण मार्गयतां तवेषिणाम्। अजगरगोनस मण्डमिदमुनि श्च साधयन्ति, तत्र अजगरादयः उरगविशेषाः, दर्वीकराः फणामृताः, मुकुलिनस्तदितरे, व्यालान् हजङ्गान् पान्तरित व्यालपा स्ते विद्यन्ते येषां ते व्यासपिनः तेषाम् । अथवा व्यालपानामत्र प्राकृतत्वेन "बालचीति" प्रतिपादित पाचनान्तरेचाया ति' दृश्यते । तत्र व्याले कारन्तीति वैपालिकानामिति । तथा गोधाः सदा शल्यकशरकां साधयन्तीति लुग्धकानां, गोधादयो जपरिसर्पविशेषाः शराः साः कुबयानरकुलानि च साधयन्ति पासिकानां कु थेः । पाशेन बन्धनविशेषेण चरन्तीति पाशिकास्तेशम् । तथाशुका: कीरा को मयूराः मदनशालाः शारिका: कोकिला परनृतः, हंसाः प्रतीताः, तेषां यानि कुलानि वृन्दानि तानि तथासारसां साधयन्ति पाषाणांपक्षिपोषाणामित्यर्थः तथा वधस्तामनं बन्धः संयमनं वातनं च कदनमिति समाहारद्वन्द्वः। तच्च साधयन्ति गौल्मिकानां गुप्तिपालानाम् । तथा धनधान्यग कां साधयन्ति तस्कराणामिति प्रतीतम। किं तु गावो बसीचर्दं सुरभयः, एलकाः वरम्राः। तथा-ग्राम नगरपशनानि साधयन्ति परिकारणासन करवर्जितम् ; प्रत्तनं द्विविधम्-जलपसनं, स्थलपत्तनं च । यत्र जनपथेन भाएकानामागमस्तदाद्यम्, यत्र च । स्थनपथेन तदितरत् चौरिकाणां प्रचिचिपुरुषाणाम्। तथा पारे पर्यन्ते मार्गे घातिका गन्तॄणां हननं पारघ्रातिकाः (पंथघाइयति) पथि मार्गे पयेत्पर्थ घातिका गन्तृणां हननं प विघातिकाः, अनयोर्द्वन्द्वोऽतस्ने साधयन्ति च ग्रन्थिभेदानां चौरविशेषाणां कृतां च चौरिकां चोरणं, नगरगुप्तिकानां नगररहिकाणां साधयन्तीति वर्त्तते । तथा शानि इजादिभिः निर्मानं वतिकरणं, पति) ज यापूर दोहनं प्रती महिष्यादीनाम, पोषणं पयसादिदानतः पुष्टीकरण, वननं वासस्यान्यमातार योजनं (दुबरा थि) - नमुपतापनमित्यर्थः । वाहनं शकटाद्याकर्षणम, एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गौमिकानां गोमताम् । तथा धातुगैरिकं, धातवो लोहादयः, मणयश्चन्द्रकान्ताद्याः, शिला दृषदः, प्रवालानि विक्रमाणि रत्नानि कर्केतनादीनि तेषामाकराः खनयस्ताः साधयन्ति श्राकरिणाम आकरवताम् । पुष्पेत्यादिवाक्यं प्रतीतम्, नवरं विधिः प्रकारे तत्र अर्थका मूल्यमानं, मधुकोशकाका कफोत्पलिस्थानम् अधेमधुकोशका, तान् साधयन्ति, पनचरा पुलिन्दा नाम तथा यन्त्राणि बच्चाटनाद्यकरलेख नमकारान् जनसंग्रामादियाणि वा उदाहरन्तीति योगः । विषाणि स्थावरजङ्गमानि दालमानि मूलकर्म मूलादिप्रयोगतो गर्भपातनादि ( साहेबण ति) आक्षेप पुरोभादिकरणम्। पाठान्तरेण- (चिति) घाहित्य तत् जायम पाठान्तरेण (धिदेशमत्य र्थः । अभियोग्यं वशीकरणादि, तश्च इव्यतो द्रव्यसंयोगजनितं नावती विद्यामादिजनितं ज्ञात्कारो वा मन्त्रौषधिप्रयोगाचानात्रयोजनेषु तद्व्यापारणानीति इतना बो रिकायाः परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा; अवस्कन्दनाः छलेन परबलमईनानि, प्रामघातिकाः प्रतीताः, वनदहनतडागभेदनानि च प्रतीतान्येव, बुरुर्दिषयस्य च यानि तानि तथाकरणादिकानि प्रतीतानि प्रथमरणानिरिति गम्यते भा वेनाध्यवसायेन बहुसंक्लिष्टेन मलिनानि कलुषानि यानि, तथा भूतनां प्राणिनां घातश्च हननम्, उपघातका परम्पराघातः, तौ विद्येते For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy