SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ (७७०) प्रलियवयण अन्निधानराजेन्द्रः। अलियवयण त्थिया य सक्खीचोरा चारभमा खंडरक्खा जियपूइकरा स्तिकवादिनो लोकायतिकाः,वामं प्रतीपं लोकं वदन्ति ये सर्ता य गहितगहणा ककगुरुगकारिका कुलिंगा उवहिया वा लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनः, प्रणन्ति प्ररूपयन्ति । प्रश्न०२ आश्रद्वा०। णियगा य कूमतुला कूममाणा कुमकाहावणीवजीवी पमकारककनायकारुइज्जा वंचरणपरा चारियचटुयारनगर तथा किमन्यवदन्तीत्याहगुत्तियपरिचारकदुहवाश्मयकअणवसनणिया य पुन्च- तम्हा दाणवयपोसहाणं तबसंयमबंजचेरकबाणमादिकालियवयणदच्छा सहस्सिका लहुस्सगा असच्चा गार- याणं नत्थि फलं, नविय पाणबहअलियवयणं, न चेव विया अमञ्चथावणाहिचित्ता उच्चचंदा मणिग्गहा अणि- चोरककरणं, परदारासेवणं वा, सपरिग्गहपावकम्माश्करयया बंदण मुक्कवादी भवति । अलियाहिं जे अविरया णं पि नात्य किंचि, न नेरश्यतिरिक्खमणुयजोणी, न अवरे पथिकवादिणो वामलोकवादी भणंति ॥ देवसोको वा अस्थि, न य अस्थि सिदिगमणं, अम्मापि(तं चेत्यादि ) तत्पुनर्वदन्त्यलीकम् । (केर ति) के यरो वि नाथ, नविय अत्थि पुरिसकारो, पच्चक्खाणचित्र सर्वेऽपि, सुसाधूनामसीकवचननिवृत्तत्वात । किवि मवि नत्थिन वियत्थि काझमच्चू,अरिहंतचकवट्टी वलशिष्टाः, पापाः पापात्मानः, असंयता असंयमवन्तः, अवि. देवा वासुदेवा नत्थि, नेवत्थि के रिसो, धम्माधम्मफलं रता अनिवृत्ताः । तथा-(कवडकुमिलकडुयचमुलभाव ति) विन अत्यि किंचि बदुयं व थोवं व तम्हा एवं जाकपटेन हेतुना कुटिलो धक्रः कटुकाश्च विपाकदारुणत्वात, णिकणं जहा सुबहुइंदियाएकुलेसु सव्य विसएसु वह चटुलश्च विविधवस्तुषु कणेकणे आकाङ्कादिप्रवृत्तेः, भावश्चिसं येषां ते तथा । 'कुद्धा, सुशा' इति सुगमम । (भया-य ति) नत्यि काइ किरिया वा, एवं नणंति नथिकवादियो इमं परेषां भयोत्पादनाय, अथवा-जयाच (हस्सात्थिया-य ति) पि वितियं कुदंसणं असम्जावं वादियो पमति मूढा, हासाथिकाच हासार्थिनः । पागन्तरेण-हासार्थाय (सक्ति संजूओ अंमकाओ लोको, सयंजुणा सयं च निम्मित्रो, सि)साक्षिणः चौराःचारभटाश्च प्रतीताः । (खंडरक्ख त्ति) एवं एतं अलियं, पयावरणा इस्सरेण य कय ति केइ, शुष्कपालाः। (जियपूरकराय त्ति ) जिताश्च ते पूतिकराश्चेति समासः । (गहियगहण ति) गृहीतानि प्रहणकानि यैस्ते एवं विएहुमयं जयाण सयं च निम्मित्रो कसिणमेव य तथा । (ककगुरुगकारग त्ति) कक्कगुरुकं माया, तत्कारकाः । जगदिति केश, एवमेके वदंति मोसं-एको आया, अकारको (कुलिंग ति) कुलिटिणः कुतीथिकाः।( उवदिया पाणियग वेदको य सुकयस्स य दुक्यस्स य करणानि कारणाणि य त्ति) सपधिका मायाचारिणः, वाणिजका वणिजः । किनू सन्बहा सबहिं च, णिचोय,णिकिओ,निग्गुणो य,अणुवले. ताः। कूटतुलाः,कूटमानिनः,कूटफार्षापणोपजीविन इति पदत्रय म्यक्तम, नवरं कापणो धम्मः। ( पडकारककलायकाज वोत्ति अवि य । एवमाइंसु असम्भावं जंपि एहिं किंचि जीत्ति) पटकारकास्तन्तुवायाः, कलादाः सुवर्णकाराः, कारु वझोके दीसंतिसुकयं वा दुक्कयं वा-एयं जदिच्छाए वा,सहावेकेषु वरुटछिम्पकादिषु भवाः कारकीयाः। किंविधा एते अ- णवापि,दायवयप्पभावोवा वि भवति,नत्थि तत्थ किंचि सीकं वदन्ति:,श्त्याह-वञ्चनपराः, तथा-चारिका हैरिका, चटु- कयकं तत्तं, सक्खणावहाणं नियतिकारिया एवं केइ पति, काराः सुखमङ्गलकराम, नगरगुप्तिकाः कोपालाः, परिचारका इतीरसमायगारवपरा बहवे करणालसा परूति धम्मवीये परिचारणां मैथुनानिवलं कुर्वन्ति, कामुका इत्यर्थः । इटवादिनोऽसत्पतग्राहिणः, सूचकाः पिशुनाः, (अणबलभाणियाय मंसएण मासे,अवरे अहम्माओ रायदुई अन्जक्खाणं नति)ऋण गृहीतव्ये बलं यस्यासी ऋणबझो-बलवानुत्तम- णति अलियं, चोरो ति अचोरियं करेंतं । ममरायोत्ति कः, तेन जणिता अस्मद् द्रव्यं देहीत्येवमाभिहिता ये अधम- वि य एमेव उदासीणं, दुसीलो नि य परदारं गच्छति त्ति ास्ते तथा । ततश्चारकादीनां द्वन्द्वः । ( पुवकालियवय मालिति सीसकलियं अयं पि गुरुतप्पो त्ति एणे एणदमति) वक्तुकामस्य वचनाद यत्पूर्वतरमभिधीयते परानिप्राय सवयित्वा, तत्पूर्वकालिकं वचनं, तत्र वक्तव्ये दकास्ते वमेव नणंति, नवहणंति, मित्तकलत्ताई सेवंति अयं पि तथा, अथवा पूर्वकालिकानामर्थानां पचने श्रदका निरतिशय- सुत्तधम्मो, इमो वि वीसंनघायो पावकम्मकारी, अकम्पनिरागमास्ते तथा । सहसा अवितर्यभापणे ये वर्तन्ते ते कारी अगम्मगामी अयं दुरप्पा बटुएसु य पातगेसु जुत्तो साहलिकाः,लघुस्वकाः लघुकात्मानः, असत्याः सनोऽहिताः, त्ति एवं जपति मच्चरी जद्दके वा गुणाकात्तिनेहपरलोगनिगौरविकाःऋष्यादिगौरवत्रयेण चरन्ति ये असत्यानामसद्भतामामर्थानां स्थापनं प्रतिष्ठामाधिचित्तं येषां ते असत्यस्थापना प्पिवासा; एवं एते अलियवयणदक्खा परदोतृप्पायणसंसधिचिसाः । उच्चो महानात्मोत्कर्षणप्रवणः गन्दोऽनिप्रायो येषां त्ताबेढेति, अक्वयियवीएणं अप्पाणं कम्मबंधणेण मुहरि ते उच्छन्दाः अनिग्रहाः स्वैराः । मनियता अनियमवन्तो- असमिक्खियप्पलावी निक्खेवे अवहरांति , परस्स - नवस्थिता इत्यर्थः । श्रनिजका वा अविद्यमानस्वजनाः,अलीकं स्थाम्मि गढियागका, अजिजुजति य परं असंतएहिं वदन्तीति प्रकृतम् । तथा उन्देन स्वाभिप्रायेण मुक्तवाचः प्रयुक्त- । लुद्धा य करेंति कमसक्खिसणं, असबा अत्यालियं च, वचनाः, अथवा छन्देन मुक्तवादिनः सिद्धवादिनस्ते जवन्ति ।। के, इत्याह-प्रालीकादये अविरता,तथाऽपरे उक्तेभ्योऽन्ये ना-। कमालियं च,जोमाझियं च,तहा गवालियं च, गरुयं भ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy