SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ (७७०) अग्निधानराजेन्डः। प्रख्य अलक्क शोभनं भवति , अपि त्वपराध्यति, तत्कण्ड्यनं व्रणस्य दोषमा- अलंकरण-अलडुरण-न० । शोभाकारके, करप० ३००। वहति । सूत्र० १ श्रु० ३ अ० ३ ०। अलंकार-अझड्कार-पुं०। अलझक्रियते नूष्यतेऽनेनेत्यनङ्कारः। अरुज--त्रि०। आधिव्याधिवेदनारहिते, ध०२ अधि०। शरी कटककेयूरादिके, सूत्र०१ श्रु० ३ ० २ ०। औ० । प्रश्न। रमनसोरजावादू अविद्यमानरोगे सिद्धिस्थाने, स०१ सम० । रा० । दशा० । आभरणविशेषे, रा०। भा० म०। १० । असमऔ०। जी० । कल्प। कृ-करणे घञ् । जूषायाम , हारादौ नूषणे, साहित्यविअरुह-अहित-पुं० । “नचाहति" ।८।२ । १११ । इति पयदोषगुणप्रतिपादके ग्रन्थे, शब्दनूषणे-अनुप्रासादौ, शब्दासूत्रेण संयुक्तस्यान्त्यव्यञ्जनात् पूर्व उदू, अदितौ च भवतः। धभूषणे-उपमादौ च । बाच० "चउबिहे अलंकारे पम्मत्ते । तं अरुहो , अरहो, अरिहो । प्रा० २ पाद । योग्ये, तीर्थ- जहा- केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे"। करे च । प्रव०२७५ द्वार। स्था० ४ ० ४ ००। प्रा० चू० ॥ अरुह-पुं०ान रोहति भूयः संसारे समुत्पद्यते इत्यरुहः,संसा पद्यत इत्यरुहः,ससा- | अझंकारचूलामणि-अलस्कारचमामाण-पुं० । खनामख्यातेsरकारणानां कर्मणां निर्मूलका कपितत्वात् । अजन्मनि सिके, | लङ्कारग्रन्थे, यस्य वृत्तिः प्रतिमाशतक-नयोपदेशकृता कृता ॥ प्रव० २७५ द्वार । क्षीणकर्मबीजत्वात् (अरुहः) । आह च | नयो । प्रति०। "दग्धे बीजे यथाऽत्यन्त. प्रादुर्भवति नाट्टरः। कमबीजे तथा दग्धे, अलंकारिय-अमडारिक-पुं० नापिते, ज्ञा० १३ । न रोहति भवाङ्करः" ॥१॥ भ०१ श०१ उ० । आव०। दर्श। प्ररूप-अरूप-त्रि० । न विद्यते रूपं स्वभावो यस्यासावरूपः। अलंकारियकम्प-अलङ्कारिककर्मन्-नानखम [म ] एमप्रतत्स्वभावे, अने०४ अधि० । नादौ, का० २ अ०। तुरकर्मणि, विपा०१ श्रु०६०। भरूवकाय-अरूपकाय-पुं०। अमूर्ते धर्मास्तिकायादौ, न० अलंकारियसहा-अलाइकारिकसना-स्त्री० नापितकर्मशाला याम, ज्ञा०१३अ० अक्षङ्कारिकसभा यस्यामसक्रियते। स्था० ७श०१० उ०। ५०३ उ०। अरूवि (ए)-अरूपिन्-त्रिका रूपं मूर्तिवर्णादिमत्त्वं तदस्या अलंकिय-अक्षाकृत-त्रि० । मुकुटादिनिः [प्रश्न ५ सम्ब स्तीति रूपी, न रूपी अरूपी । अमूर्से, स्था०५ ठा०३ उ०। धर्मास्तिकायादौ, प्रज्ञा०१ पद । भाव० । द्वा०] विभूषिते, दशा०१०१०। औ०। का० । कृतालङ्कारे, ज. श०३३ २० । उत्प्रेवादिनिरलङ्कारैर्विपिते, विशे०। “ धम्मत्यिकार तसे, तप्पएसे य ाहिए । अनु० । उपमादिभिः काव्यालङ्कारैरुपेते,प्रा०म०द्वि० । स्था। अहम्मे तस्स देसे य, तप्पपसे य ाहिए ॥ ५ ॥ आगासे तस्स देसे य, तप्पएसे य ाहिए । उत्त० । भन्यान्यस्फुटानस्वरविशेषाणां करणादलङ्कतम् स्था० भासमयए चेव, अरूवी दसहा भवे"॥६॥ सत्स०३६अ। ७ ग० । अनु । अन्यान्यस्वरविशेषकरणेनालङ्कृतमिव गी(टीकाऽनयोः 'जीव' शब्देऽस्मिन्नेव भागे २०३ पृष्ठे दर्शिता) यमाने गीतगुणभेदे, जी०३ प्रति।। स्पातीते अमुले आत्मनि,भ०१७श०२ उ०। दर्शाकर्मरविते | अलंचपक्खग्गाहि (ए)-अलञ्चापतग्राहिन्-पुं० ।" प्रलंसिके, प्रा. म.द्वि० । मुक्ते, स्था०२ ० १ उ०" अरूवी चपक्खगाढी, परिसया स्वजक्खाओ" न कस्यापि लश्चाससा, अपयस्स पयं नत्थि, सेणं सहेण रूपेण गंधण रसेण | मुत्कोचं गृहन्ति, नाप्यात्मीयोऽयमिति कृत्वा पकं गृहन्ति, ते फासे इश्वेतावंतित्ति बेमि" (अरूवी सत्त त्ति) तेषां मुक्ता- पतारशा अचापकग्राहिण रूपेण मृा यक्वा इव रूपयक्षाः, मनां या सत्ता साऽरूपिणी । अरूपित्वं च दीर्घादिप्रतिषेधेन | मूर्तिमन्तो धर्मैकनिष्ठा देवा श्त्यर्थः। व्यं गृहीत्वाऽत्मीयत्वेन प्रतिपादितम् । प्राचा०१७०५०६ उ०। पक्कापरिग्राहकेषु रूपयक्केषु, व्य० १ उ०। अरूविअजीवपएणवणा-अरूप्यजीवप्रडापना-स्त्री० । रूप- प्रसंधूम-असंधूम-पुं० । अत्यन्तमसिने, अष्ट० ३ अष्ट। व्यतिरेकेणारूपिणो धर्मास्तिकायादयः,तं च ते अजीवाश्च अरू- अलंबसा-अलम्बुषा-स्त्री०- उत्तरदिग्भागवतिरुचकवासिन्यां प्यजीवाः तेषां प्रशापना अरूप्यजीवप्रकापना। अजीवप्रका- दिक्कुमा-म, ०५ वक०प्रा०म० बी० प्रा० का पनाभेदे, प्रज्ञा०१ पद। स्था० । आ००। अरे-अरे-अव्य०। रतिकलहे, “अरे! मए समं मा करेसु उव अलंजोगसमत्थ-अलंजोगसमर्थ-त्रि० । प्रत्यर्थ भोगानुनबनसडासं" प्रा०२पाद । रोषाहाने, नीचसंबोधने, अपकृती, अ. | सूयायां च । वाचः। प्ररोग-रोग-त्रि०। निष्पीमे, भ०१७ श०१०। अशेष- अलक-प्रलके-पुंoावाराणसीनगर्यो राजन्नेदे,अन्ततत्कथाइन्द्वरहिते सिद्धे, सूत्र० १ श्रु० १० १००। नकंतु अन्तकृद्दशानां षष्ठवर्गस्य षोडशेऽध्ययने प्रतिपादितम्। तद्यथा-"तेणं कालेणं तेणं समएणं वाणारसीए णयरीए काममअल-अल-न० । भब्-अच् । वृश्चिकपुच्छस्थे कण्टकाकारे हावणे चेति । तत्थ णं वाणारसीए एयरीए अलके नाम राया पदार्थे, हरिताले च । वाच । अभीष्टकार्यसमर्थे, आचा०२ होत्था। तेणं कामेणं तेणं समएणं समणे भगवं महावीरे० जाब श्रु०५ अ०१० । अलादेव्याः सिंहासने, शा०२ श्रु०। विहरा,परिसा निग्गया। तएणं असक्के राया श्मी से कहाए स०, अलं-अलम-अव्य०। पर्याप्ते, नि००१ उ०। आचा। भ०। हन्तुह० जहाकुणिए नगवों महावीरस्स० जाव पज्जुवासति, का। दश । समर्थे, स्त्र० १ श्रु० अ०। प्रत्यर्थे, औ०।। धम्मकहातं से अलके राया समणस्स जहा सदायणे राया तहा प्रतिषेधे, सूत्र०२ श्रु. ७ अ०। मूषणे, सामर्थे, निवारणे, नि. निक्खंतो,नवरं जेटुपुतं रजे अनिसिंचति० जाय एकारस अंगाई बेधे, निरर्थकत्वे, अस्त्यर्थे, अवधारणे च । वाच। | बहुहिवासाई परियातो० जाय विपुसे सिके" मन्त०७वर्ग स्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy