SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ (७६०) अरिहंत अन्निधानराजेन्द्रः। अरिहंतमणुमाय इति पृचोदरादित्वादिष्टरूपनिष्पत्तिः। स्यादेतत्, अनन्तरगाथा- द्वितीयनागे ४०३ पृष्ठे काव्या) " अरिहंता लोगुत्तमा भयामेत एवोक्ताः, पुनरप्यमीषामेवेहोपन्यासो न युक्तः । उच्यते | रिहंते सरणं पबग्जामि " । भाव०४०। (भईन्तो अनन्तरगाथायां नमस्काराह त्वहेतुत्वेनोक्ताः, इह पुनरभिधा- लोकोसमा इति 'चउसरणगमण ' शब्दे वक्ष्यते) (3निरुक्तिप्रतिपादनार्थ उपम्यासः। अस्थोऽतीन्द्रियम न जानाति, तमेवाहर्न जानातीति वक्ष्यते साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाटो कानावर "छउमत्य' शब्द) (महन्त एव सर्वका इति “सब्बएणु' णादिसंज्ञाः सर्वसत्त्वानमिव । तथाचाह शब्द निरूपयिष्यते) अट्ठविहं पि य कम्मं, अरिज़यं हो सञ्चजीवाणं । जम्बहीवे दीवे जरहेरवएसु वासेसु एगसमए एगजुगे दो तं-कम्ममरीहंता, अरिहंता तेण बुच्चंति ॥ अरिहंतवंसा उप्पजिंस वा, उपजिति, उपजिस्संति वा ।। अष्टविधमष्टप्रकारम, अपिशब्दादुत्तरप्रकृत्यपेक्कया अनेकप्र- पश्चादिकः कामविशेषो युग, तत्रैकस्मिन् तस्याप्येकस्मिन्समये; कारम् । चशब्दो भिन्नक्रमः,ल चावधारणे । ज्ञानावरणादि कमैं- "एगसमए एगजुगे" इत्येवंपाठेऽपि व्याख्योक्तकमेणैव,श्त्यमेव अंरिभूतं शत्रुन्तं भवति सर्वजीवानां सत्वानाम, अनवबोधा- वार्थसम्बन्धात, अन्यथा वा जावनीयेति । द्वापदतां वंशौ प्रदिपुःखहेतुत्वात् । तत्कर्मारिहन्तारो यतः, तेनाईन्त उच्य- वाहो-एको भरतप्रभवः, अन्य ऐरवतप्रनव इति । स्था०२ न्ते । रूपनिष्पत्तिः प्राग्वत् । ग० ३००। अथवा एकस्मिन् केत्रे एकसमये हावर्हन्तौ नोत्पद्यते इति कपिलअरिहंति वंदणनपं-सणाणि अरिहंति पयसकारं । वासुदेवं प्रति मुनिसुव्रतोक्तिः । का०१६ अ०। जम्बूद्वीपे मन्द रपौरस्त्ये शीताया महानद्या उत्तरे दक्किणे च उत्कर्षण अष्टौ सिफिगमणं च अरिहा, अरिहंता तेण वुच्चंति ।। । प्रष्टीजम्बूद्वीपे मन्दरपश्चिमेन शीतोदाया महानद्या उत्तरे अई-पूजायाम । भर्हन्ति वन्दननमस्करणे, तत्र बन्दनं शिर- दक्षिणे च सत्कर्षण अष्टावष्टौ । प्रतिकच्छादिविजयक्षेत्रमेकैकसा, नमस्करणं चाचा । तथा-अईन्ति पूजासत्कारं, तत्र वन- स्मिन् छात्रिंशत्तीर्थकरा इति। स्था०० गा(अर्हत्युत्पद्यमाने माल्यादिजन्या पूजा, प्रत्युत्थानादिसंभ्रमः सत्कारः। तथा- लोकान्धकारोद्योताविति "अंधयार" शब्देऽस्मिन्नेव नागे १०७ सिध्यन्ति निष्ठितार्थी भवन्त्यस्यां प्राणिनः सिकिःलोकान्तक्षेत्र- पृष्ठे समुक्तम, तथा 'तित्थयर' शब्द सर्वा वक्तव्यता अष्टव्या) लकणा। वक्ष्यति-"इह बोदि चइत्ताण, तत्थगन्तूण सिज्जा" | "ससिधवला अरिहंता" इति गाथायामईदादीनां श्वेतातमनं प्रति अर्हन्तीत्यर्हाः योग्याः।"अच्"।५।१४ाश्त्यन् । चारोपः किंतुकः ? इति प्रश्ने, महन्तः पञ्चवर्णाः, सिद्धास्त्वतन कारणेनाईन्त सच्यन्ते । अन्तीत्यर्हन्तः। वर्णाः शास्त्रेषुव्यक्ततयैवोक्ताः सन्ति, आचार्यादयोऽपि केवलतथा पीतादिवर्णा पव भवन्ति, ते तेषु पूर्वाचावणेक्रमेण ध्यायदेवासुरमणुएमु य, अरिहा पूया मुरुत्तमा जम्हा।। मानेषु श्वेताद्ये कैकवारोपणपूर्वकमेषां ध्यानं सिकिकृद प्रव तीति,ते तु सर्वास्वाप क्रियासु द्रव्यकेत्रकाल नावादिसामग्रीविअरिणो हंताऽरिहंता, अरिहंता तेण वुचंति ।। भिन्नासुप्रवर्तत इति न काऽप्यनुपपत्तिः।१५७। सेन०२ उल्ला। देवासुरमनुजेभ्यः-'सूत्रे पञ्चम्यर्थे सप्तमी, प्राकृतत्वात्' पूजाम अरिहंतकमभोयभव-अईक्रमाम्भोजभव-त्रि० । महतां श्रीईन्ति प्राप्नुवन्ति । कुत इति चेत् । मत आह-यस्मात्सुरोत्तमा उपचितसकलजनासाधारणपुण्यप्राग्भारतया समस्तदेवा तीर्थकराणां क्रमाश्चरणाः त एवाम्भोजानि कमलानि, तेज्यो सुरमनुजोत्तमाः; ततः पूजामटमहाप्रातिहार्यलकणामहन्तीत्य भव उत्पत्तिर्यस्य तदर्हत्क्रमाम्भोजभवम् । जिनेश्वरचरणईन्तः। इत्थमनेकधा त्वर्थमनिधाय पुनः सामान्यविशेषाभ्यामु पङ्कजसम्नवे, द्रव्या०५ अध्या। पसंहरनाह-(भरिणो हंता इत्यादि) यतोऽरीणां हन्तारः, तथा- अरिहंतकमजोयसमासिय-अहत्क्रमाम्भोजसमाश्रित-त्रि० । रजो बध्यमानक कम, तस्य रजसो यतो दन्तारः, तेनाहेन्त उ- अहंतां वीतरागणां क्रमाश्चरणास्त पवाम्भोजानि कमलानि तत्र च्यन्ते। "अरिहन्तारः" इति वा स्थितस्य अर्हन्त इति निष्पत्तिः समाश्रितः। मईच्चरणाम्जशरणीजूते, द्रव्या०१३ अध्या०। प्राग्वत् । आ० म० द्वि० । ध० । नं० । ओ०। सू०प्र० । श्रावण अरिहंतचेइय-अर्हचैत्य-न। अशोकायष्टमहाप्रातिहार्यादिअईन् जैनानां परमपूज्यः । यो वि०। म्पां पूजामहन्तीति अर्हन्तः तीर्थकराः, तेषां चैत्यानि प्रति" अमवीरें देसियत्तं, तहेव निज्जामया समुदम्मि । मालकणानि अईचैत्यानि । श्दमत्र भावना-चित्तमन्तःकरणं, कायरक्खण्ट्ठा, महगोवा तेण वुच्चंति" ॥ विशे० । तस्य भावे कर्मणि वा ( " वर्णढादिज्यप्ट्य च चा" रागहोसकसाप, य इंदियाणि य पंचवि परीसहे। ७।१ । ५६ । इति दैमसूत्रेण टचणि ) कृते चैत्वम । उवसम्गे नामयंता, नमोऽरिहा तेण- वुचंति" ॥ विशे०। तत्रार्दतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वाद महपाचू स्या०। (णमोकार' शब्देऽस्य व्यागया यथास्थानं च)| त्यानि भएयन्ते । अहत्प्रतिमासु, “अरिहंतचेश्याणं करेमि 'णमो अरिहंताणं जगवंताणं'। अर्हन्तो नामादिनेदाधनेकनेदाः, 'कासगं" आव०५ म० । मा० ० । प्रति० । ध०। 'नाम-स्थापना-हव्य-भावतस्तन्यासः' इति वचनात् । तत्र | अरिहंतनासिय-अहदनाषित-त्रि० । महदूनिः सम्यगास्याभावोपकारित्वेन भावार्हत्संपरिग्रहार्थमाह-भगवद्भपः। स०] प्र० । " अरिहंताणमवनं बदमाणे भरतपण्णम्स | त, सूत्र० १७०६अ। मस्स अवनं बदमाणे " इत्यादि ' अवयवाय' शब्द:- | प्रारहंतमणुमाय-अईद नुझात-पि० । भईद्भिः कर्तव्यतया. त्रैव जागेऽने वक्ष्यते) (अहवाशातना 'पासायणा' शब्दे ऽनुकाते, प्रका० १२ पद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy