SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ ( ७६६ ) अभिधानराजेन्द्रः अरिनेमि अरहणं अरिने मस्त अज्जजक्खिणी पामुक्खाओ चचालीसं अजिवासाहसीओ उकोसिया जिया संपया हुत्वा ।। १99 ॥ (रम अनेमिक्स) भतोऽरिमेार्यदि णीप्रमुखाणि चत्वारिंशत् आर्यासहस्राणि उत्कृष्टश एतावती प्रार्यासम्पदा अभवत् ॥ १७७ ॥ कल्प० ७ ० । ० । ०० अथ आवकसंपत् अरहओ अरिनेमिस्स नंदपामुक्खाणं समणोवासगाणं गायसाहसी अ ऊणत्तरिं च सहस्सा नकोसिआ समोवासगाणं संपया हुत्या ।। १७८ ॥ (अरणं अरिनेमिस्सेत्यादि ) अर्हतोऽरिष्टनेमे, नन्दप्र मुखाणां श्रावकाणामेको लक एकोनसप्ततिश्च सहस्राः, उत्कृष्टा पतावतं श्रावकाणां सम्पदा अभवत् ॥ १७८ ॥ अरहो अरिनेमिस्स महासुन्यापामुक्खाणं सम शोवासियाणं तिथि सताइस्सीओ उत्ती च सहस्सा उक्कोसिया समणोवासयाणं संपया हुत्था ॥ १७५ ॥ (अरहोणं रिट्ठनेमिस्स ) अर्हतोऽरिष्टनेमेः महासुव्रताप्रमुख धाविकाणां त्रयो मत्सहस्रा उत्कृष्ट ए तावती श्रात्रिकाणां सम्पदा अभवत् ॥ १७६ ॥ अथ चतुर्दशपूर्विणाम्अरहणं अरिनेमिस्स चत्तारि सया चदसपुत्री जिला जिसका साणं० जाव संपया हुत्या ॥ अर्हतोऽरिमेत्यादि शतानि चतुर्दशपूर्विणाम के मपि केवलितुल्यानां यावत् सम्पदा अभवत् । कल्प० ७ ० । अधावधिहाम्यादि " पारससया ओहिनाणी पारससया केवलनाणी पारससया वेडब्बियाणं दससया विलमईणं ॥ पञ्चदश शतानि अवधिज्ञानिनां सम्पदा श्रभवत् पञ्चदश शतानि केवलज्ञानिनां संपदा अजवत्, पञ्चदश शतानि वैसंपदा अभवत् दश शतानि सिं पदा अभवत् । कल्प० ७ क्ष० । "अरहो अरिमिरस असया वाईणं सदेवमवासु राए परिसाए वा अपराजियाणं नक्कोसिया वा संपया होत्था " । स्था० वा० स० अनुत्तरोपपातिकानाम् सोलसमा अणुचरोबवाइया, पर समसया सिद्धा तीसं अज्जियासयाई सिद्धाई ॥ १८० ॥ पोडशशतानि अनुत्तरोपपातिनां संपदा श्रभवत् पञ्चदश श्र मणानां शतानि सिंकानि, त्रिंशत् आर्याशतानि सिद्धानि ॥ १०० ॥ कल्प० 9 क्ष० । अथान्तरुभूमि: - अरहओ णं अरिट्टनेमिस्स दुविहा अंतगरुभूमी हुत्था । तं जहा जुगंतगडभूमी व परियायंतगडपी य० जाव माओ पुरिसजुगाओ जुगंतगडभूमी, दुवासपरिआए अंतमकासी ।। १०१ ।। Jain Education International अरिनेमि (अरहओ अरिहने मित्यादि) सोडविधा अन्तकृया तथा युगान्तरुभूमिः पर्यायान्त भूमिश्च । यावत्; इदमत्रे योज्यम् अष्टमं पुरुषयुगं पट्टधरं युगान्तकृद्भूमिरासीत्, द्विवर्षपर्याये जाते कोऽपि श्रन्तमकार्थीतू ।। १८२ ॥ कल्प० ७ ० । स्था० । अथ भगवत श्रायुः -- तेगं कालेनं तेणं समएणं अरहा आरहनेमी तिन्नि वाससयाई कुमारवास मज्भे वसित्ता, चप्पन्नं राईदिया उत्थपरियं पाउणित्ता, देसलाई सत्तवाससबाई केवलिपरिमा पाणिता, परिपुनाई सत्तवासस याई सामन्नपरिया पाउणित्ता, एगं वाससहस्सं सव्वाउ पालइत्ता, खीणे वेयपिज्जा उपनामगुत्ते इमीसे सपिए दूसमसमाए बहुविताए, जे से गिम्हाणं चनत्थे मासे मे पक्खे आसाढसुद्धे, तस्स एणं प्रसादमुद्धस्स अमीषक्खेणं उपि उज्जितसरंसि पंचाई छत्तीसेहिं अणगारसहिं साऊँ मासिएणं जत्तेणं पाणएणं चितानक्वतेनं जोगमुचागरणं पुन्दरतावरणकालसमयंसि सजिएकासगए०, जब सच्चदुक्खपदीये ॥१०२॥ [ तेां कालेणं इत्यादि ] तस्मिन् काले तस्मिन् समये अर्दन् अरिष्टनेमि त्रीणि वर्षशतानि कुमारावस्थायां स्थित्वा चतुष् शाशदोरान उपस्थपयाचे पानयित्वा किञ्चिदूनानि सप्तवर्षशतानि केवलिपययं पाठयेत्या प्रतिपूर्णानि सप्तवर्षशतानि चारित्र पारा एक वर्षसहस्रं सर्वाः पाठ 3 क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु अस्यामेव अवसर्पिण्यां दुष्पमसुषमनामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति, योऽसौ उष्णकालस्य चतुर्थो मासः श्रष्टमः पक्षः-भाषाशुरूः, तस्य श्राषाढशुद्धस्य श्रष्टमीदिवसे उपरि उज्जयन्तनाशैलशिखरस्य पञ्चभिः षट्शतैरनगाररातेः खाई मासिकेन अनशनेन भयानकेन जलरहितेन, चित्रान चन्द्रयोगमुपाग ते सति पूर्वापररात्रिसमये मध्यरात्रौ निषष्ठः सन् कालगतः, यावत् सर्वदुःखप्रक्रीणः ॥ १८२ ॥ इति ॥ कल्प० ७ क्ष० । सभ अथ निर्वाणायिता कालेन महत ) पुस्तक लिखनादि जातमित्याह रओ आरनोमेरेस का लगयस्स जाव सम्बदुक्खप्पडीएस चउरासीई बाससहस्साई चिताई पंचासीमस्स बाससयस नववासपाई बिताई समस्सय वाससयस अयं असीइमे संवरे काले गच्छ ॥ १८३॥ अर्हतोऽरिष्टनेमेः कालगतस्य यावत् सर्वदुःखप्रक्कीणस्य चतुरशीतिवर्षसहस्राणि व्यतिक्रान्तानि पञ्चाशीतितमस्य वर्षस प्रस्यापि न वर्षशतानेि व्यतिज्ञान्तानि दशमस्य वर्षशतस्य श्रयं श्रशीतितमः संवत्सरः कालो गच्छति ॥ १८३॥ श्रीनेमिनिवणात् चतुरशीत्या वर्षसहस्रैः श्रवणमद, श्रीपा निर्वाणं तु वर्षाणां व्यशीत्या सहस्रैः साः सप्तभितरदिति सुधिया शेयम् । कल्प० ७ ० | ती० । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy