SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ अरिद्व अनिधानराजेन्द्रः । अरिहनेमि भू. १०। वृषनासुरे, कङ्कपक्षिणि, कङ्के [ रोग ] इति ] जाव तं होऊएं कुमारे अरिहनेमी नामणं ॥ ख्याते फेनिलफलकवृके च । पुं० । अधुने मरणचिह्न, सके, | (तेणं कानणं इत्यादि ) तस्मिन्काले तस्मिन्समये अईन् चक्षुर्जने, सूतिकागारे, मधेच । न । वाचाल०प्र०। अरिष्टनोमः, योऽसौ वर्षाकालस्य प्रथमो मासः, द्वितीयः पक्का भरिट्ठकुमार--अरिष्टकुमार--पुं० । कौमार्ये वर्तमानेऽरिष्टनेमो, श्रावण शुद्धः, तस्य श्रावणशुरूस्य पञ्चमीदिवसे नवसु मासेषु "भृशमरिष्टकुमार ! विचारय" कल्प०७ क्व०। बदुपरिपूर्णेषु सत्सु यावश्चित्रानक्षत्रे चन्द्रयोगमुपागते सति प्रभरिट्ठणेमि--अरिष्टनोम--पुं०। [धर्मचक्रस्य नेमिवन्नेमिः, गर्भ- रोगा शिवा अरोग दारकं प्रजाता। जन्मोत्सवः समुद्रविजयास्थे मात्राऽरिटरत्नमयनेमेरुत्पतनदर्शनादरिष्टनेमिः] अवसर्पि- भिधानेन ज्ञातव्यः, यावत् तस्माजवतु कुमारोऽरिटनेमि ना एयां भरतकेत्रजे द्वाविंशे तीर्थकरे,अनु। धर्मचक्रस्य नेमिव- कृत्वा, यस्मादू भगवति गर्भस्थे माताऽरिटरत्नमयं नेमि चक्रअमिः । 'सब्चे धम्मचक्कस्स णेमीय त्ति सामन्नं, विसेसो ग- धारां स्वप्नेऽजातीत, ततोऽरिष्टनेमिः, अकारस्य अमङ्गलभगते तस्स मायाए अरिहरयणमयो [मह ति] महासयो नेमी परिहारार्थत्वाच्च अरिष्टनेमिरिति । रिएशब्दो हि अमङ्गलवासप्पिजमाणो सुमिणे दिछो त्ति तेण सोऽरिम्नेमि त्ति' आय. चीति । कुमारस्तु अपरिणीतत्वात् । कटप० ७ क्व० । उत्त। २ अ० प्रा००॥ अपरिणयनं तु एवम्-एकदा यौवनानिमुखं नेमि निरीक्ष्य अथारिष्टनेमिचरितम् शिवा देवी समवदत्-'वत्स | अनुमन्यस्व पाणिग्रहणं, परय तेणं कालेणं तेणं समएणं अरहा अरिहनेमी पंच चित्ते चास्मन्मनोरथम। स्वामी तु योग्यां कन्यां प्राप्य पारण यामीति होत्या । तं जहा-चित्ताहिं चुए, चइत्ता गम्भं वकते, त. प्रत्युत्तरं ददौ । ततः पुनरेकदा कौतुकराहतोऽपि नगवान् हेव उक्खेवो० जाव चित्ताहिं परिनिन्बुए ॥ १७ ॥ मित्रप्रेरितःसंक्रीममानः कृष्णायुधशासायामुपागमत् । तत्र कौतु[तेण कालेणं इत्यादि ] तस्मिन्काले तस्मिन् समये अर्हनरि कोत्सुकैमित्रर्चिकप्तोऽडल्यने कुलालचक्रवच्चकं भ्रामितवान्, घनेमेः पञ्च-कल्याणकानि चित्रायामभवन् । तद्यथा-चित्रायां शा धनुर्मृणालवनामितवान्, कौमोदकी गदा यष्टिवत्पाटिच्युतः, च्युत्त्वा गर्भे उत्पन्ना, तथैव चित्राभिलापेन पूर्वोक्तपागे तवाम्, पाञ्चजन्यं शझंच मुखे धृत्वा प्रापूरितवान् । तदा चवक्तव्य इत्यर्थः । गवत् चित्रायां निर्वाणं प्राप्तः ॥ १७० ॥ "निर्मूल्याऽऽलानमूलं व्रजात गजगणः खण्डयन वेश्ममालां, अथारिष्टनेमेश्च्यवनम् धावन्युचोट्य बन्धान् सपदि हरिहया मन्पुरायाः प्रणष्टाः । शब्दावतं समस्तं बधिरितमजवत् तत्पुरं व्यग्रम, तेणं कालेणं तेणं समएणं अरहा अरिहनेमी,जे से वा श्रीनेमेर्वक्त्रपद्यप्रकटितपवनैः पूरिते पाञ्चजन्ये" ॥१॥ साणं चनत्थे मासे सत्तमे पक्खे कत्तिबहुले, तस्स एं तं तादृशं च शब्दं निशम्योत्पन्नः कोऽपि वैरीति व्याकुलाचित्तः कत्तियबहुलस्म बारसीदिवसेणं अपराजिआओ महावि- | केशवस्त्वरितमायुधशालायामागतः, ष्वा च नेमि चकितो । माणाश्रो बत्तीस सागरोवमट्टिइआओ अतरं चयं चश् निजन्नुजबलतुलनाय 'आवाच्यां बलपरीका क्रियते' इति नेमि वदस्तेन सह महावाटके जगाम । श्रीनेमिराहत्ता इहेव जंबूद्दीवे दीवे भारहे वासे सोरियपुरे नयरे स "अनुचितं ननु भूठनादिकं, सपदि बान्धवयुकामिहावयोः। । महविजयस्स रने भारिआए सिवाए देवीए पुन्चरत्ता बलपरीकणकद भुजवासनं,भवतु नान्यरणःखसु युज्यते"॥१॥ वरत्तकालसमयंसि जाव चित्ताहिं गन्नत्ताए वकंते स. द्वान्यां तथैव स्वीकृतम्लं तहेव सुमिणदंषणदविणसहरणाइयं एत्य जाणि “कृष्णप्रसारितं बाहुं, नेमिनेत्रसतामिव । यव्वं ।। १७१ ॥ मृणालदएमवीनं, वारयामास लीलया" ॥१॥ शाखानिभे नेमिजिनस्य बाहौ, ततः स शाखामृगवद्विसमः। ( तेणं कालेणं इत्यादि ) तस्मिन् काले तस्मिन् समये अईन चक्रे निजं नाम दरियथार्थ-मुद्यद्विषाद द्विगुणासितास्यः"॥२॥ अरिष्टनोमः, योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्का ततो महतापि पराक्रमेण नेमिनुजेवलिते सति विषमचित्तः कार्तिकस्य बदुलपकः, तस्य कार्तिकबलस्य द्वादशीदिबसे अ कृष्णो मम राज्यमेष सुखेन गृहीप्यतीति चिन्ताऽऽतुरः स्वचिते पराजितनामकाद् महाविमानाद द्वात्रिंशतसागरोपमाणि स्थितिर्यत्र ईशात-अनन्तरं व्यवनं कृत्वा अस्मिन्नेव जम्बूद्वीपे चिन्तयामासद्वीपे भरतकेत्रे सौर्यपुरे नगरे समुविजयस्य राज्ञःभार्यायाः "क्लिश्यन्ते केवलं स्थूबाः, सुधीस्तु फलमश्नुते। शिवाया देव्याः कुक्की पूर्वापररात्रसमये मध्यरात्रौ यावत् ममन्य शङ्करः सिन्धुं, रत्नान्यापुर्दिवौकसः" ॥१॥ चित्रायां गर्भतया उत्पन्नः सर्व तथैव स्वप्नदर्शनकव्यसंहरणा ___ अथवादिवर्णनमत्र प्रणितव्यम ॥ १७१ ॥ "क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते। अथ भगवतो जन्म, अपरिणयनं च दन्ता दलन्ति कष्टन, जिह्वा गिलति सीझया" ॥१॥ तेणं कालेणं तेणं समरणं अरहा अरिहनेमी, जे से ततो बलभप्रेण सहा लोचयति-किं विधास्ये, नेमिस्तु राज्यवासाणं पढमे मासे पुच्चे पक्खे सावणमुके, तस्स एं | लिप्सुनवांश्च तत आकाशवाणी प्रापुरमूत्-अहो हरे! पुरा मावणमुद्धस्स पंचमीदिवसेणं नवएहं मासाणं बहुपमिपुत्राणं नेमिनाथेन कथितमासीद्-यत द्वाविंशस्तीर्थकरो नेमिनामा कुमार पव प्रव्रजिष्यतीति श्रुत्वा निश्चिन्तो निश्श्याथै नेमिना जाव चिनाहिं नक्वत्तेणं चंदजोगमुवागएणं आरोग्गाऽऽ सह जलक्रीडां क मन्तःपुरीपरिवृतः सरोऽन्तरे प्रविष्टः । तत्र रोग्गं दारयं पयाया, जम्मणं समुद्दविजयानिमावेणं नेयवं० । च-"प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदा सरोऽन्तरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy