SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ (७४३) अभावसा अनिधानराजेन्फः। अमावमा कुलमपि युक्ति, वाशब्दोऽपिशब्दार्थः' उपकुलं वा युनक्ति । अमावास्या भवन्ति, द्वौ चाजिवद्धिती संवत्सगै, तत्र पत्रिन लभते योगमधिकृत्य कुलोपनम् । तत्र कुलं कुत्रसज्ञ नक्षत्र | शतिरमावास्याः। स०६२ सम। थायिष्ठीममावास्यां युञ्जन्मघानकत्र युनक्ति । एतच्च व्यवहा- अधैवरूपा युगे कियन्योऽमावास्याः कियन्त्यश्च पौर्णमास्यः?रत उच्यते । व्यवहारतो हि गतायामप्यमावास्यायां वर्तमाना इति युगे तद्गतसर्वसंख्यामाहयामपि च प्रतिपदि योऽहोरात्रो मूजे अमावास्यायां संबन्धः तत्थ खलु इमाओवावहि पुणिमाओ, वावहि अमावास सकलोऽप्यहोरात्रोऽमावास्योत व्यवाहियते । तत एव व्यव- साओ पहाताओ। एए कसिणा रागा वावहि, एए कसिहारतः थाविष्टधाममावास्यायां मघानक्षत्रसंनयापुक्तम्-कुवं णा विरागा वावहि, एए चनवीसे पव्वसते, एवं चउचीमे युजन् मघानक युनतीति । परमार्थतः पुनः कुत्रं युजन् पुध्यनकत्र युनक्तीति प्रतिपत्तव्यम् , तस्यैव कुलप्रसिद्ध्या प्रसि कसिणरागविरागसर । ताजावइयाएं पंचएह मंवच्चराणं कस्य श्राविष्ठ घाममावास्यायां संजवातापतञ्च प्रागेव भावितम्। समया एएण चन्द्रबीसेणं सतेणं कागगा एवनिया णं एवमुत्तरसूत्रमपि व्यवहारनयमतेने यथायोगं परिभावनीय परिमना असंखेजा देमरागविरागसमया जयंतीनि जन्य म्। उपकुलं युजन् अश्लेषानकत्र युननि। संप्रत्युपसंहारमाह चउब्बीसे ममयसए तत्थ वावहिममए कसिणो रागो,वावट्ठि(ता साविही णमित्यादि) यत उक्त प्रकारेण द्वाभ्यां कुरोपकुलाच्यां श्राविष्ठधाममावास्यायां चन्द्रयागः समस्ति,न कुलो समए कसिणो विरागो, तवज्जियमक्खाया। पकुले, न ततः थाविष्ठीममावास्यां कुधमपि वाशब्दोऽपिश- (तत्थ खलु इत्यादि ) तत्र युगे खल्विमा एवंस्वरूपा द्वापब्दार्थः 'युनक्ति; उपकुलं चा युनक्ति इति वक्तव्यं स्यात् । य- ष्टिः पौर्णमास्यो, द्वापष्टिश्चामावास्याः प्राप्ताः। तथा युगे चन्द्रमदि वा कुलेन वा युक्ता, उपकुलेन वा युक्ता सती श्राविध स पते अनन्तरोदितस्वरूपाः कृत्स्नाः परिपूर्णा गगा द्वाषष्टिः, मावास्या युक्तेति वक्तव्यं स्यात् । ( एवं नेयव्यमिति) एवमु. अमावास्यानां युगे द्वाषाष्टिसंख्याप्रमाणत्वात्, तास्वेव चम्मम तेन प्रकारेण शेषमप्यमावास्याजातं नेतव्यम् । नवरं मार्गशी परिपूर्णरागसंभवात् । एते अनन्तरादितस्वरूपा युगे चन्द्रमसः - मायां फाल्गुन्यामाषायां च कुरोपकुलं जणितव्यम्, शे कृत्स्ना विगगा सर्वात्मना रागाजावा द्वाषष्टिः, युगे पौर्णमासीपाणां त्वमावास्यानां कुलोपकुत्रं नास्ति, ततो न वक्तव्यम् । सं नांद्वाषष्टिसंख्यात्मकत्वात् , तास्वेव चन्द्रमसः परिपूर्णविरागप्रति पाठकानुग्रहाय सूत्रालापका दर्यन्ते-"ता पोट्टबई णं अमा संभवात् । तथा युगे सर्वसंख्यया एकं चतुर्विदात्याधिक पर्वशत. वासं किं कुलं जोपर,नवकुलं वा जोप,कुत्रोव वा जोप?। म्; अमावास्यापौर्णमासीनामेव पर्वशन्दस्य वाच्यत्वात तासां ता कुलं वा जोप,नवकुलं वा जोएड,नो लभकलोवलं, कुलं च पृथक पृथक द्वाषष्टिसंख्यानामेकत्र मीलने चतुर्विशत्यधिजोएमाणे उत्तरफागुणी जोएइ,उपकुलं जोएमाणे पुवाफगुणी कशतत्वात् । एवमेव युगमध्ये सर्वसंकलनया चतुर्विदात्यधिक जोए । ता पोवई ण अमावासं कुलं वा जोपइ, अचकुलं कृत्स्नरागविरागशतम् । (ता जावइयाणमित्यादि) यावन्तः चा जोए , कुलेण वा जुत्ता उपकुलेण वा जुत्ता पोध्वया अमा पञ्चानां चन्नाभिवर्द्धितरूपाणां संवत्सराणां समया एकेन चतुवासा जुत्त त्ति वत्तब्वं सिया । ता आसोई णं अमावासं किं विशत्यधिकेन समयशतेन ऊनका पतावन्तः परिमिता संख्याकुवं जोपड, नवकुलं जोपड, कुलोवकुलं जोए ?।ता कुलं वा ता देशरागविरागसमया भवन्ति, पतेषु सर्वेष्वपि चन्द्रमसोदेजोएइ, उबकुख वा जोएइ, नो लभइ कुलोवकुल, कुलं जाएमा शतो रागविरागभावात् । यत्र चतुर्विशत्यधिकं समयशतं, तत्र णे चित्ता नक्खत्ते जोपर, नवकुत्रं जोएमाणे इत्थनक्खत्ते जो द्वापष्टिसमयेषु कृत्स्नो रागः हाषष्टिसमयेषु कृत्स्नो विरागः, एइ। ता पासोईण अमावासं कुलं वा जोएर, उवकुलं वा जो. तेन तर्जनमित्याख्यातम्, मयेति गम्यते । जगद्वचनमेतत्सम्यएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसोई अमावासा क् श्रच्यम् । च० प्र०१३ पाहु०। जुत्तत्ति वत्तव्वं सिया । ता कत्तियं णं अमावासं किं कुलंजो सम्प्रत्यमावास्याविषय चन्नक्षत्रयोग सूर्यनक्तत्रयोगं च । एक, उबकुत्रं वा जोए, कुलोबकुलं वा जोएइ ? । ता कुलं वा __प्रतिपिपादयिषुः प्रथमामावास्याविषयं प्रश्नसूत्रमाहजाएइ, उवकुलं वा जोप,नो बनाई कुलोवकण्वं ।कलं जोएमा- ता एते सणं पंचएहं मंवच्छराणां पढम अमावासं चंदे णे विसाहा नक्खत्ते जोए३, जबकुलं जोएमाणे सातिनक्खत्ते केणं णक्खत्तेणं जोएति ।ता असिलेमाहिं, असिलेसाणं एजोपः । ता कत्तियं णं अमावासं कुलं वा जोए, उबकुत्रं वा को मुहत्तो,चत्तालीसंच वावहिभागा मुहत्तस्स, वावहिजागं जोप, कुवेण वा जुत्ता उचकुलेण वा जुत्ता कत्तिई अमावा च सत्तहिहा छेत्ता छावट्टि चुरिण या जागा सेसा । तं समयं सा जुत्त त्ति वत्तव्यं सिया । ता मग्गसिरि णं अमावासं किं कुलं जॉपर, नवकुलं वा जोप, कुलोबकुलं वा जोपड ?। ता चणं सूरे केणं णक्खत्तेणं जोएति ?। ता असिलेसाहिं चेव, कुलं वा जोएइ, उबकुलं वा जोए, कुलोवकुत्रं वा जोएइ, कुलं असिसाणं एको मुहुत्तो,चत्तासीसं वावद्विनागा मुदुत्तस्स, जोपमाणे मूलनक्खत्ते जोएइ, उवकुझं जोएमाण जहानक्वत्त वावहिजागं च सत्तट्टिहा बेत्ता उगवट्टि चुमियाजागा मेसा। जोप, कुलोचकुलं जोपमाणे अगुराहानक्खत्ते जोए । ता मग- "ता एएसि ण" इत्यादि सुगमम् । भगवानाह-(ता सिरि ण अमावासं कुलं वा जोपइ, उपकरं वा जाए, कुलो- असिलेसाहि इत्यादि) ता इति पूर्ववत् । अश्लेषाभिः सहसंयकुखं बा जोप, कुत्रेण वा जुत्ता उपकुलेण या जुत्ता कुलोवकु- युक्तश्चन्छः प्रथमामावास्यां परिसमापयति, अश्लेपानकत्रस्य लता वा जुत्ता जुत्त त्ति वत्तवं सिया" इत्यादि। निश्चयतः पुनः चपटवारकत्वात् तदपेकया बहुवचनम् । तदानी च प्रथमामाकुवादियोजना प्रागुक्तचन्द्रेण योगमधिकृत्य स्वयं परिजाबनी- वास्यापरिसमाप्तिवेलायामपानकत्रस्य एको मुहत्तः, चत्वारि. या। चं० प्र०१० पाहु । "पंच संबच्छरिपणं जुगे वावर्टि अ- शच द्वापष्टिभागा मुहूर्तस्य, द्वाष्टिनागं च सप्तष्टिया छिस्था मावासाओ"। युगे पञ्च संवत्सरा,तत्र त्रयश्चान्द्रा,तेषु पशिद षट्पष्टिचूर्णिका मागाः शेषाः । तथाहि-स एव ध्रुवनाशिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy