SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ (७४१) अमावसा अनिधानराजेन्द्रः। अमावसा पञ्चाशति सप्तपष्टिनागेषु ३०।५०५६ गतेषु परिसमापयप्ति । | कस्य च मुहूर्तस्य एकोनविंशती द्वापष्टिभागेषु, एकस्य च द्वाप(कत्तिनं दोमि । तं जहा-साई, बिसाहा य ति) अत्राप्येवं टिभागस्य एकोनविंशतौ सप्तपष्टिनागेषु २।१६ । १५; तृतीसूत्रपाठ:-"ता कत्तिश्रणं अमावास का नक्षत्ता जोति । ता | यामधिकमासभाविनी पौषीममावास्यामुत्तराषाढानक्षत्रमेकादोसि नक्वत्ता जोपंति । तं जहा-साई, विसादा यत्ति" एतः | दशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य एकोनषष्ठी द्वापष्टिभागेषु, दपि व्यवहारनयमतेन । निश्चयतः पुनस्त्रीणि नक्षत्राणि कार्ति- एकस्य च द्वाचष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिजागेषु ११ । । कीममावास्यां परिसमापयन्ति । तद्यथा-चित्रा.स्वातिविशाखा ३३ गतेषु चतुर्थी पौषीममावास्यां पूर्वाषाढानक्षत्रं पञ्चदशसु च। तत्र प्रथमां कार्तिकीममावास्यां विशाखानकत्रं षोडशमह- मुर्तेषु,एकस्य च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेषु,एकस्य तेषु, एकस्य च मुदूर्नस्थ पट्त्रिंशति द्वाषष्टिनागेषु, एकस्य च द्वाप च द्वाषाष्टिनागस्य षट्चत्वारिंशति सप्तपष्टिनागेषु १५:५६।४६; टिभागस्य चतुषु सप्तषष्टिनागेषु१६ । ३६।४ गतेषु, द्वितीयां का. पञ्चमी पौषीममावास्यां मूलनक्षत्रमेकोनविंशतौ मुदतेषु,एकस्य तिकीममावास्यां स्वातिनक्क पञ्चसुमुहूर्तेषु, एकस्य च मुहूर्तस्य च मुहूर्तस्य पञ्चाशदूद्वावष्ठिभागेषु, एकस्य च द्वापष्टिनागस्य एनवसुद्धावष्टिभागेषु,एकस्य च द्वापष्टिभागस्य सप्तदशसु षष्टिना. कोनषष्टी सप्तषष्टिनागेषु १६।५01५६ प्रतिक्रान्तेषु परिसमापय- . गेषु५।९।१७ गतेषु, तृतीयां कार्तिकीममावास्या चित्रानक्षत्र न्ति । (माहिं तिरिण । तं जहा-अभिई,सवणो, धनि यत्ति) मष्टसु मुहूर्तेषु,एकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वाषष्टिभा- अत्राप्येवं सूत्रालापक:-"ता माही णं अमावासं कर नक्सगेषु, एकस्य च द्वापष्टिनागस्य त्रिंशति सप्तपष्टिनागेषु ८।४४ । सा जोपंति? । ता तिएिण नक्खत्ता जोप॑ति । तं जहा-अजिई, ३०, चतुर्थी कार्तिकीममावास्यां विशाखानक्षत्रं प्रयोदशमुहर्ते समणो, धनिट्ठा य" । एतदपि व्यवहारतः । निश्चयतः पुनरखु, एकस्य च मुहूर्तस्य द्वाविंशती द्वापष्टिभागेषु, एकस्य च मूनि त्रीणि नक्षत्राणि माघीममावास्यां परिसमापयन्ति । तद्वाषष्टिनागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु १३ । २२ । ४४ यथा-उत्तराषाढा, अभिजित्, श्रवणश्च । तथाहि-प्रथमा माघीगतेषु, पञ्चमी कार्तिकीममावास्यां चित्रानकरमेकविंशती। ममावास्यां श्रवणनक दशम मुहूर्तेषु,एकस्यच मुहूर्तस्य पड़िमुर्तेषु , एकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वापप्रिभागेषु, शतौ धाष्टिभागेषु, एकस्य च द्वाषाष्टिभागस्याटसु सप्तषष्टिभा. एकस्य च द्वापष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु २१॥ गेषु १०।२६।८ गतेषु; द्वितीयां माघीममावास्यामनिजिन्नक्षत्रं त्रिषु ।१४ गतेषु समाप्तिमुपनयति । ( मग्गसिरी तिमि । तं मुहूर्तेषु, एकस्य च मुहूर्तस्य दिशतौ द्वापष्टिभागेषु, एकस्य च जहा-अणुरादा, जेठा, मूलो यत्ति) अत्रापि सूत्रालापक एवम् द्वापष्टिनागस्य विशती सप्तषष्टिभागेषु ३।२६।२० गतेषु, तृतीयां "ता मग्गसिरि णं अमावासंकर नक्खत्ता जोएंति? ता तिमि माघीममावास्यां श्रवणनकत्रं त्रयोविंशती मुहूर्तेषु, एकस्य च मुनक्वत्ता जोति । तं जहा-अणुराहा, जेठा, मुसो य" हूर्तस्यैकोनचत्वारिंशति द्वाषष्टिनागेषु, एकस्य च द्वापष्टिनागस्य इति । एतदपि व्यवहारतः । निश्चयतः पुनरिमानि त्रीणि पञ्चविंशति सप्तषष्टिनागेषु २३ ॥ ३६॥ ३५, चतुर्थी माधीममावानक्कत्राणि मार्गशीर्षीममावास्यां परिसमापयान्ति । तद्यथा स्यामभिजिनक्षत्रं षट्सुमुहूर्तेषु, एकस्य च मुहूर्तस्य सप्तत्रिंशविशाखा, अनुराधा, ज्येष्ठा च । तत्र प्रथमां मार्गशीर्षीममावा ति द्वापष्टिनागेषु, एकस्य च द्वापष्टिनागस्य 'सप्तचत्वारिंशति स्या ज्येष्ठानकत्र सप्तसुमुहुर्तेषु, एकस्य च मुहूर्तस्यैकचत्वारिंश सप्तपष्टिभागेषु ६ । ३७।१७ गतेषु पञ्चमी माघीममावास्याति द्वापष्टिभागषु,एकस्य चद्वापष्टिभागस्य पञ्चसुसप्तषष्टिनागेषु मुत्तराषाढानक्षत्रं पञ्चविंशती मुर्तेषु, एकस्य च मुहूर्तस्य दशसु ७।४१।५, द्वितीयां मार्गशीर्षाममावास्यामनुराधानकत्रमे द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य षष्टौ सप्तवधिभागेकादशसु मुर्तेषु, एकस्य च मुहूर्तस्य चतुर्दशसु झाष्टिनागेषु, धु२५ । १०।६० प्रतिक्रान्तेषु परिणमयति । (फग्गुणी दोसि । पकस्य च द्वारिजागस्याष्टादशसु सप्तपष्टिभागेषु ११२१४॥ १८ तं जहा-सयभिसया, पुवाहवया य त्ति) अत्राप्येवं सूतृतीयां मार्गशीर्षीममावास्यां विशाखानकत्रमेकोनविंशति मु बालापक:-"ता फग्गुणी णं अमावासं कर नक्वत्ता जोपंति। इर्तेषु,एकस्य च मुहर्तस्य एकोनपश्चाशतिद्वापष्टिभागेषु, एकस्य ता दोमि नक्खत्ता जोएंति। तं जहा-सयभिसया, पुन्वभवया एकत्रिशति सप्तषष्टिजागेषु २६ । ४९ । ३१ गतेषु; चतुर्थी मार्ग यति"। एतदपि व्यवहारतः । निश्चयतः पुनरमूनि त्रीणि शीर्षीममावस्यामनुराधानक्षत्रं चतुर्विशती मुहूर्तेषु, एकस्य च नक्षत्राणि फाल्गुनीममावास्यां परिसमापयन्ति । तद्यथा-ध. 'मुदतस्य सप्तविंशति द्वाषाष्टिभागेषु, एकस्य च द्वापष्टिभागस्य निष्ठा, शतभिषक, पूर्वभारूपदा च। तत्र प्रथमा फाल्गुनीममापञ्चचत्वारिंशति सप्तपष्टिभागेषु २४.२७४५ गतेषुः पञ्चमी मार्ग वास्यां पूर्वभाद्रपदा एकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य शीममावास्यां विशाखानवत्रं त्रिचत्वारिंशति महर्तेषु, एकस्य एकत्रिंशति द्वाष्टिभागषु , एकस्य चहापष्टिभागस्य नवसु च मुहूर्तस्य संबन्धिनो द्वाषष्टिनागस्य अष्टापञ्चाशति सप्तपष्टि सप्तषधिभागेषु १ । ३१ । । गतेषु; द्वितीयां फाल्गुनीमभागेषु ४३ । ०।५८ परिसमापयति । ( पोसिं च दोस्मि । मावास्यां धनिष्ठानक्षत्रं विंशती मुर्तेषु, एकस्य च मुहूर्तस्य तं जहा-पुवासाढा य, उत्तरासाढा यत्ति ) तत्रैवं सूत्राला चतुधिष्टिनागेषु, एकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषपकः-"ता पोसीणं अमावासं करनक्वत्ता जोपंति ?। ता दो ष्टिभागेषु २० । ४ । २२, तृतीयां फाल्गुनीममावास्यां पूर्वाषामिस नक्खत्ता जोति । तं जहा-पुब्वासाढा य, उत्तरासादा य दानक्षत्रं चतुर्दशसु मुहूर्तेधु,एकस्य च मुर्तस्य चतुश्चत्वारिंशसि" पतदपि व्यवहारत उक्तम् । निश्चयतः पुनस्त्रीणि नक्ष ति द्वापष्टिभागेषु,पकस्य च द्वाषाष्टिभागस्य पत्रिंशति सप्तषष्टित्राणि परिसमापयन्ति । तद्यथा-मुलं, पूर्वाषाढा, उत्तराषाढा भागेषु, १४ । ४४ । ३६, चतुर्थी फाल्गुनीममावास्यां शतनिष च। तथाहि-प्रथमां पौषीममावास्यां पूर्वाषाढानक्कत्रमणाविंश- कुनकत्रं त्रिषु मुहर्नेषु, एकस्य च मुहूर्तस्य सप्तदशसु द्वाषष्टितौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वापष्टिभागेषु, मागेषु एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तपष्टिएकस्य च द्वापष्टिभागस्य षट्सु सप्तपष्टिनागेषु २८४६।६ गतेषुः | भागेषु ३ । १७ । ४४, पञ्चमी फाल्गुनीममावास्यां धनिद्वितीयां पौधीममावास्यां पूर्वाषाढानक्षत्र द्वयोर्मुहर्तयोरे- ठानकत्रं षट्सु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्विपञ्चाशति द्वा १८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy