SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ (७३८) असरदत्त अभिधानराजेन्ः। अमहग्घय देवगुरु त्ति मई मे, भत्ती तह पणमणप्पमुहा॥ ११०॥ भजत दर्शनशुफिमनुत्तरां, नो मह तेसु पोसो, मणयं पिन भत्तिमित्तमवि किंतु । भवत येन महोदयशालिनः॥ १३४ ॥ ध०र०। देवगुरुगुणविनोगा, तेसु उदासत्तणं अंब!॥१११॥ अमरपरिग्गहिय-अमरपरिगृहीत-त्रि०। देवैः स्वीकृते, वृ०३३०॥ गयरागदोसमोह-तणेण देवस्स हो देवत्तं। तच्चरियागमपमिमा-पदसणा देवतं नेयं ॥११॥ अमरप्पभ-अमरप्रभ-पुं० । विक्रमसंवत्सराणां चतुर्दशशतके सिवसाहगगुणगणगउ-रवेण सत्थत्यसम्मगिरणेण। विद्यमाने नक्तामरस्तोत्रटीकाकारके कल्याणमन्दिरस्तोत्रटीकाइह गुरुणो वि गुरुतं, होश जहत्थं पसत्यं च ॥ ११३॥ कारकगुणसागर-गुरु-सागरचन्द्रस्य गुरौ, जै० ३०। ता अंब! पणमिय जिणं, नमिज्जए तिहुयणे विकह अनो?। अमरव-अमरपति-० । देवेन्डे, “अमरवा माणिनहे" भ० नहु रोयह लवणजलं, पीए स्त्रीरोहियजलम्मि ॥११४॥ श्य तेणं पमिभणिया, जणणी मोणं अकासि सविसाया। ३ श० ८ ० । प्रज्ञा । मल्लिनाथेनार्हता सहानुप्रवजिते कातअह कुविया कुलदेवी, से दस मीसणसयाई ॥११॥ कुमारे, ज्ञा० ८ ०। न य तस्स किंपिपहवर, सत्तिकधणस्स धम्मनिरयस्स। अमरवर-अमरवर-पुं० । महामहर्द्धिकदेवे, तं। चह पोसं अहियं, तो अमरा अमरदत्तम्मि ॥१६॥ अमरसागर-अमरसागर-पुं० । अञ्चलगच्चीये कल्याणसागपच्चक्खीहोउ कया-वि ती सो निरं श्म भणियो। रसूरिशिष्ये, अयं च उदयपुरनगरे वैक्रमीये १६६४ वर्षे रे कडधम्मगब्विय!,न पणाम मऊ विकरेसि॥११७॥ ता इपिह हणेमि तुम, दढधम्मोतं नणेइ अमरो वि । जन्म लब्ध्वा १७०५ वर्षे प्रव्रज्य १७१४ वर्षे खम्भातनगरे जाउयं पि बलवं-तो मारिज्जन को वितए ॥११०॥ आचार्यपदवी प्राप्तः। ततः१७१८ वर्षे भुजनगरेगच्नेशपदं भे। अद कह वितं पि तुटुं, मरियब्वे हरदा विना जाए। ततः सं०१७६२ मिते धवलकपुरे स्वर्ग गतः। जै०३० । को सहसणममलं, मइलर जवकोडिसयदुलहं? ॥११॥ अमरमुह-अमरसुख-२० । देषसुखे, आव०४०। तो अमरा सामरिसा, तस्स सरीरे विउव्वए पावा। अमरसेण-अमरसेन-पुं० । मल्लिनाथेमाईता सहानुप्रबजिते सीसच्छिसवणउदरं-तनिस्सिया वेयणा तिव्वा ॥ १२०॥ स्वनामख्याते ज्ञातकुमारे, ज्ञा०८० । स्वनामख्याते राजाजा इक्का वि हुजीयं, हरे नियमेण श्यरपुरिसस्स । न्तरे च । दर्श। दढसत्तो तह वि इमो, एयं चित्ते विचिते॥१२१ ॥ रे जीव!तए पत्तो, सिवपुरपहपत्थिए ण सत्थाहो। अमरिस-अमर्ष-पुं०।न-मृष्-घ । “शर्षतप्तवजेवा"IGI देवो सिरिअरिहंतो, अपत्तपुब्यो नवअरन्ने ॥१२२॥ २।५ । इति संयुक्तस्यान्त्यव्यञ्जनस्येकारः । प्रा. २ पाद । ता मिण च्चिथ हियय-ट्टिपण मरणं पि तुज्झ जद्दकरं । मत्सरविशेषे, प्रा. म. द्वि० । महाकदाग्रह, उत्त० ३४ १०॥ एयम्मि पुण विमुक्के होसि जियंतो वि तमणाहो ॥ १२३ ॥ कोपे, प्रश्न०३ आश्र० द्वा। कित्तियमित्तं.च इम, सुक्खं तुह सणे अपत्तम्मि । अमरिमण-अमर्षण-त्रि०.। अपराधाऽसहिष्णी, प्रश्न पाविय अणंतपुग्गल-परियवहस्स नरएसु ।। १२४ ॥ आश्र द्वा० । अपराधिष्वकृतकम, स.। पमिक्ला हवठ सुरा, मायापियरो परंमुहा हुंतु। . अमसण-पुं० । प्रयोजनेष्वनलसे,स। पीमंतु सरीरं वा-हिणो विखिंसंत सयणा य ॥ १२५ ॥ अमरिसिय-अमर्षित-त्रि० । अमर्षः संजातोऽस्यामषितः । निवडंतु अवायाओ, गच्चन बच्ची वि केवलं इक्का। मा जाउ जिणे भत्ती, तदुत्ततत्तेसु तिसी य॥१२६ ॥ संजातमत्सरविशेषे, प्रा० म०वि०। इयनिच्छयप्पहाणं, तश्चितं नाव श्रोहिणा अमरा । अमल-अमल-पुं० । न विद्यते मल श्व मलो निसर्गनिर्मलतस्सत्त-रंजियमणा, भणेश संहरिय नवसम्मे॥ १२७॥ जीवमानिन्यापादनहेतुत्वादष्टप्रकारकं कर्म येषां ते अमलाः । धनसि तं महासय!,ते चिय सहिज्जसे तिहुयणम्मि। । सिकेषु, प्रव० ११४ द्वार । निर्मलमात्रे, त्रि०० म०प्र०। सिरिवीयरायचरणे-सु जस्स तुह इय दढाऽऽसत्ती॥१८॥ ऋषजदेवस्य सप्तमे पुत्रे, कल्प०७०। अज्जप्पनिई मज्क वि, सुच्चिय देवो गुरू विसो चेव । अमलचंद--अमलचन्छ--पुं० । वैक्रमीये ११५० वर्षे जुगुकच्चे तत्तं पितं पमाणं, जं पमिवन्नं तए धीर!॥ १२६॥ इय भणिरीप तीए, मुका अमरस्स उवरि तहाए । विहरति स्वनामस्याते गणिनि, जै० इ०। परिमसमिनिय अनिउला, दसम्वन्ना कुसुमवुडी ॥१३०॥ | अमलवाहण-अमलवाहन--पुं० । विमलवाहने महापनतीर्थतं दट्ठ महच्छरियं, तप्पियरो पुरजणो ससुरवग्गो। करे, ती०११कल्प। अमराए वयणेणं, जाओ जिणदसणे जत्तो॥ १३१॥ अमला--अमला--स्त्री० । स्वनामख्यातायां शक्राप्रमहिन्याम, ससुरेण पहिणं, तो धूया पसिया पगिहम्मि । ०१. श०५ उ० । ती० । स्था० । ('अग्गम हिसी' शम्देऽतप्पभिइ अमरदत्तो, सकुडंबो कुण जिणधम्मं ॥ १३२॥ स्मिन्नेव भागे १७३ पृष्ठे तत्पूर्वापरजवाबुक्तौ) सुचिर निम्मनदसण-सारं पालिय गिहत्थधम्ममिमो। जाओ पाण' अमरो, महाविदेहम्मि सिफिहिद ॥१३३॥ । अमहग्घय--अमहार्यक-त्रि० । महती अर्धा यस्य स महार्घः, अमरदत्तचरित्रमिदं मुदा, महार्घ एव महार्धकः , न महार्यकोऽमहार्धकः । अबहुमूख्ये, गतमलं परिभान्य विवेकिनः। उत्त० २० अ०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy