SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ ( ७३० ) अभिधानराजेन्द्रः । भिसेग तेणेव उवागच्छिता सलिलोदगं गेएहांत, सन्निलोदगं गे - रिहत्ता तं चैव जेणेव वियडावतिगंधावति० वट्टवेयपन्त्रया तेणेत्र उवागच्छति, तेणेव नत्रागच्छित्ता सन्वपुष्फे यतं चैव० जेणेव सिढणीसवंतवास हरपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतुवरे य तं चैत्र ० जेणेव तिगिच्छि • केसरिद्दहं तेणेव उवागच्छंति, तेणेत्र जवागच्छित्ता दहोदगं एहंति, दहोदगं गेरिहत्ता तं चैत्र०जेणेव पुब्वविदेह अवरविदेहवासाणि जेणेव सीयामोओयामहानई श्रो जहा नई जेणेव सव्वचक्कवट्टिविजया जेणेव विदेहावरविदेहवासाई जेणेव सव्वमागढ़बग्दामपभामाई तित्याई जेणेव सव्वंतरपदी ओ० सलिलोदगं गण्डनि, मलिनोदगं गेण्डित्ता तं चैव जेणेव सव्ववखापव्वताः सव्वतुवरेय तं चेत्र० जेणेव मंदरे पव्त्रए जेणेव जमालवणे तेथेच नवागच्छति, तेणेव उवागच्छित्ता सव्त्रतुवरे य० जाव सच्चोसाहिसिद्धत्थए य एहंति, गेल्हित्ता जेणेव नंदणवणे तेणेव उत्रागच्छंति, तेणेव उवागच्छित्ता सन्त्रतुवरे य० जाव सव्वोसहिसिद्धत्थए य सरसं च गोसीसचंदणं गेरहंति, गेरिहत्ता जेणेत्र सोमण सवणे देणेव उवागच्छंति, तेथेत्र उवागच्छित्ता सन्त्रतुवरे ० जाव सव्वोहिमित्यए य सरसं च गोसीसचंदणं दिव् च सुमदामं गेएडंति, सुमणदामं गेरिहत्ता जेणेव पंकुगवणे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतुवरे य० जात्र सव्वोसाहसित्थए य सरसं च गोसीसचंदणं दिव्वं च सुमणदामं दद्दरमलय सुगंधिगंधिए य गंधे गेएहंति, गेल्हित्ता एगतो मिलति, एगतो मिलित्ता जंबूदीवस्स पुरच्छिमिद्वेणं दारेणं णिग्गच्छंति, पुरच्छिमिलेणं दारेणं णिग्गच्छिता ता उकार जाव दिव्वाए देवगतीए तिरियमसंखेज्जाणं दीवसमुद्दा मज्जं मझेणं वीतीत्रयमाणा जेणेव विजया रायहाणी तेणेव उवागच्छंति, तेणेव उवागच्छित्ता विजयं ग याप्पियाहिणं करेमाणे करेमाणे जेणेव अनिमेयमजा जेणेव विजयदेवे तेणेत्र जवागच्छंति, तेणेव उवागच्छि ता करयल परिग्गहियं सिरसावत्तं मत्यए अंजलि कट्ट जएणं विजणं वद्धावेति वच्छावित्ता विजयस्स देवस्स तं महत्वं महग्धं महरिहं विपुलं अभिसेयं उबर्हेति ॥ टीका पाठसिद्धा । जी० ३ प्रति० रा० । औ० । जं० | आचार्यपदेऽभिषिक्तो यः सोऽनिषेकः । नि० चू० १५ उ० । सूत्रार्थतदुभयोपेते श्राचार्ये, व्य० १ ० । श्राचार्यपदस्थापना, वृ० ३ ३० । उपाध्याये, जीत० । गणावच्छेदके, नि० चू० १५३० । भिसे जलपूयप ( ) - श्रनिषेकजलपूतात्मन् पुं० । अभिषेकतो जवेन पवित्रित आत्मा यैस्ते तथा । तथाविधजलचोक्षेषु वानप्रस्थेषु श्र० । अनि सेगढ- अभिषेकपीठ - पुं० । न० । अभिषेकम एकपान्तर्गते अभिषेक सिंहासनाधिष्ठाने पीठे, जं० ३ वक्० । Jain Education International For Private अभिहम अभिसेग ( य ) अंक - अभिषेक भाऊ - न० । अभिषेक योग्ये उपस्करे, रा० जी० ॥ अभिसेग (य) सभा - अभिषेकसजा - स्त्री० । अभिषेक - सभायाम, यस्यां राज्याभिषेकेणाभिषिच्यते । स्था० ५ वा० ३ उ० । जिसेगसिला-अभिषेक शिला - स्त्री० | तीर्थकराणामभिषेकार्यशिलायाम्, स्था० । जंबू ! मंदरपत्रयपंगवणे चत्तारि अभिसेगसिलाभो पत्ता । तं जहा - पंकुकंवल सिला, अतिपं मुकंबलसिला, रत्तकंबल भिक्षा, प्रतिरत्तकंबलसिला । ६ अनिषेकशिला चूलिकायाः पूर्वदक्षिणापरोत्तरासु दिक्षु क्रमेणावगम्या इति । स्था० ४ ठा० २ ० । अभिसेगा - अभिषेका स्त्री० । गच्छमहत्तरिकायाम, नि० चू० उ० प्रवर्तिनी आगम परिभाषयाऽभिषेकेत्युच्यते, घ० ३ अधि० । निक्षुक्यां च । नि० चू० १५ उ० । अभिसेज्जा-श्रभिशय्या - स्त्री० । अनिनिषद्यायाम, व्य० १ To | यस्यां नैषेधिक्यां दिया निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रातर्वसतिमुपयान्ति । व्य० १ उ० । अनिस्संग- अभिष्वङ्ग-पुं० । गदादिष्वभिलाषे, पं०व० । जो एत्थ अनिस्संगो, संताने पावहेतु ति । अट्टज्जा विश्रप्पो, 11 लोकेऽनिष्वङ्गो मूर्छालक्षणः सदसत्सु गेहादिषु पापहेतुरिति पापकारणमार्तध्यान विकल्पः । अशुभध्यानभेदोऽभिष्वङ्गः । पं० ० १ द्वा० । पञ्चा० । अनिहहु - अनिहृत्य - अव्य० बलात्कृत्वेत्यर्थे, “ सेवं वदंतस्ल परो अभिहद्दु अंतो परिमासि बहु अहियं मंसं परिभाएता डिट्टु दलपज्जा" आचा० २ ० १ ० १० उ० ॥ अहिम- अजित - न० । अभि-साध्वनिमुखं हृतमानीतं स्थानान्तरादनिहतम् । श्रभ्याहते, पञ्चा० १३ विव० । साधुदानाय स्वग्रामान्परग्रामाद् वा समानीते एकादशोद्गमदोषदुष्टे, पिं० । अथाभ्याहतारमाह नमरणानं, निसीहमनिसीद्वयं अभिहढं वा । तत्य निसीहानीयं, उप्पं वोच्छामि नोनिसीहं तु ॥ ཞུ अभ्याहृतं द्विविधम् । तद्यथा-भाचीर्णम्, अनाचीर्णे च । तत्राना द्विधा । तद्यथा निशीथाच्या हतं, नोनिशीथाज्याहृतं च । तत्र निशीथमर्द्धरात्रं, तत्रानीतं किल प्रच्छन्नं जवति, यत्र साधूनामपि यदविदितमभ्याहृतं तन्निशीथाज्याहृतम् । तद्विपरीतं नोनिशीथाज्याहृतम् - यत्साधूनामज्याहृतमिति विदितं भवति । तत्र निशीथाच्याहृतं स्थाप्यम् । अग्रे वक्ष्यत इति भावः । संप्रति पुनर्वक्ष्यामि नोनिशीथाज्याहृतमिति । प्रतिज्ञातमेव निर्वाहयतिसग्गामपरम्गामे, संदेस परदेस मेव बोधव्वं । विहं तु परग्गामे, जलथल नावोडुजंघाए । Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy