SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ अनिणिसज्जा ( ७२४ ) अभिधानराजेन्छ । कस्यां वेलायाम् ? इत्यत श्राह - " वस्तु कार्य निस्वाषाण होई गंतव्यं । वाघारण न भरणा देतं सव्वं अकाऊण | व्याघातस्य स्तेनादिप्रतिबन्धस्याभावो नित्र्यघातः, तेन निर्व्या घातेन भवति गन्तव्यं वसतेराचार्यैः सममावश्यकं कृत्वा । व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना का भजना ?, इत्यत श्राह - देशं वा श्रावश्यकस्याकृत्वा, स वाऽवश्यकमकृत्वा । सम्प्रति यैः कारणैः प्रतिबन्धस्तान्युपदर्शयतिनेणा सावय-वाला, गुम्मियत्र्या क्खिवणपमिणीए । इत्थिनपुंमगसम - नवास चिक्खिलकंटे य ॥ नेनाभरास्ते संध्यासमये अन्धकार संचरन्ति श्याविभूतिदाउमा दिपमन्ते ज्याला वा जङ्गमादयो वातादिपानाय भूयांसः संचरन्ति तथा गुल्मेन समुचरन्तीति कारकाणामप्युपरि स्था यिनो हिण्डकाः, आरक्षकाः पुररककाः, ते अकाले हिएममानान् गृह्णन्ति । तथा (ठवण त्ति) कचिदेशे एवंरूपा स्थापना क्रियते । यथा-अस्तमिते सूर्ये रथ्यादिषु सर्वधा न संचरणीयमिति प्रत्यनीको या कोऽभ्यन्तरादिकरणार्थ निवर्तते यो नपुंसका वा कामबहुलास्तदा उपसर्गयेयुः, संसक्तो वा प्रा णजातिभिरपान्तराले मार्गः, ततोऽन्धकारेणेर्यापथिकान शुख्यतिवर्ष संभाव्यते ( निति) कर्दम वा पछि नुवानस्ति ततो रात्री पाल कर्दमः कर्षकते हैं, ( कंटे त्ति ) कटका वा मार्गेऽतिवहवः, ते रात्रौ परिहर्नु न याकारः समुपस्थि देशतः सर्वतो वा ssवश्यकमकृत्वा गच्छन्ति । तत्र देशतः कथमकृत्वेत्यत आह थुतिमंगल कितिकम्मे, काजस्सगे य तिविह कियिकम्मे । तत्तो य पमिकपणे, आलोयण्याऍ कितिकम्मो ॥ स्तुतिमङ्गलमकृत्वा, स्तुतिमङ्गवाकरणे चायं विधिः-श्रावके समाते स्तुती उघार्थ तृतीयांस्तुत भिशय्यां गच्छन्ति । तत्र च गत्वा ऐर्यापथिकों प्रतिक्रम्य तृतीयस्तुति नि अथवा श्रावश्यके समाते एक स्तुति स्तुती अभिशय्यां गत्या पूर्वविचिनो ग्यन्ति । अथवा समाप्ते श्रावश्यके ऽभिशय्यां गत्वा तत्र तिस्रः स्तुतीदति । अथवा स्तुतियो पढ् कृति कम्मे तते ऽभयधिक प्रतिकम्य मुत्रिकां च प्रत्युपेक्ष्य कृतिकर्म कृत्वा स्तुतीर्ददति । ( काउस्सगे य निविह त्ति ) त्रिविधे कायोत्सर्गे क्रमेणाकृते, तद्यथा चरम कायोत्सर्गमकृत्वा अभिशय्यां गत्वा तत्र चरमकायोत्सर्गादिकं कुर्वन्ति । अथवा द्वौ कायोत्सर्गी चरमावकस्वा यदि वा त्रीनपि कायोत्सर्गान श्रकृत्वा, अथवा कायोत्सर्गेयोऽवननं यत् उपल 9 तो सामने दिया तो कृतिक श्रकृते. अथवा ततोऽप्यवीतने प्रतिक्रमणे कृते यदि वा नतोऽप्यवचने आलोचने कृते अथवा ततोऽप्यारासने कृतकर्माणि श्रकृते, अजिदाय्यामुपगम्य तत्र तदाद्यावश्यकं कर्त व्यमिति । एवमावश्यकस्य देशतोऽकरणमुक्तम् । Jain Education International अभिणिसज्जा इदानी सर्वस्याकरणमाह कासरगमका, कितिकम्मालोयणं जहोणं । गमम्मी एस विही, आगमणम्मी विहिं वोच्छं ॥ यो दैवकानि वारानुप्रेकार्थे प्रथमः कायोत्सर्गः तमप्यस्वा किमुक्तं भवति सर्वमावश्यकमकृत्यानशय्यां गच्छन्ति किमेवमेव गच्छन्ति, उतास्ति कश्चन विधिः । उच्यते श्रस्ती`ति ब्रूमः । तथा चाऽऽह - ( कितिकम्मालोयणं जहां ति ) जय जय सर्वे गुरुयो बन्द कृत्वा, यश्च सर्वोत्तमो ज्येष्ठः स आलोच्य तदनन्तरमनिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति । एषोऽभिशय्यायां गमने । अभिशय्यातः प्रत्यागमने पुनयो विधिस्तमिदानीं ये प्रतिज्ञातमेव निर्वाहयति आर अका, निव्यापारण होइ आगमणं । वाघायम्मि उ जया, देसं सव्वं च काऊं ॥ यदि कञ्चनापि व्याघातो न भवति ततो निर्व्याघातेन व्याघा ताजावेनाssवश्यकम कृत्वाऽनिशय्यातो वसतावागमनं भवति । श्रागत्य च गुरुभिः सहावश्यकं कुर्वन्ति । व्याघाते तु भजना | का पुनना इत्यत आह-देशमावश्यकस्य कृत्यासा वश्यकं कृत्वा । तत्र देशत श्रावश्यकस्य करणमाहकाउसर कार्ड, कितिकम्पालीषणं परिक्रमणं । किकम्मं तिवि वा, काजस्सग्गं परिणाय ॥ कायोत्सर्गमाद्यं कृत्वा वसतावागत्य शेषं गुरुभिः सह कुर्वन्ति अथवा ही कायोत्सर्गे कृत्वा यदि वा कान कृत्वा, अथवा कायोत्सर्गनयानन्तरं यत् कृतिक तत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा यदि वा तत्परं यत्प्रतिक्रमणं तदपि कृत्वा, अथवा तदनन्तरं यत्कृतिकर्म भेदं. तत् क्षामणादर्वाक्तनं, परं चेत्यर्थः, तदपि कृत्वा पाठान्तरम् - " तिथि से वि" मूलकृतिकम्मांपेक्षा त्रिविधं वा कृतिक कृत्वा । अथवा कायोत्सर्ग चरमं षाण्मासिकं कृत्वा, परिज्ञा प्रत्याख्यानं, तामपि वा कृत्वा । अत्रायं विधिः-सर्वे साधवश्वरमकायोत्सर्ग वसतावांगत्य गुरुसमीपे वन्दनकं कृत्वा, सर्वोतमश्च ज्येष्ठ श्रालोच्य, सर्वे प्रत्याख्यानं गृह्णन्ति । अथवा-सर्वमावश्यकं कृत्वा, एकां च स्तुतिं दत्त्वा शेषे द्वे स्तुती कृत्वा, शेष गुरुसकाशे कुर्वन्ति । तदेवमुक्तं देशत आवश्यकस्य करणम् । अधुना सर्वतः करणमाह यति मंगलंच काउं, आगमणं होति अभिनिसिज्जातो । वितियपदे जयाऊ, गिलाणमादी उ कायव्वा ॥ अथवा प्रत्याख्यानं तदनन्तरं स्तुतिं मङ्गलं व स्तुतिप्रयाक र्षणरूपं तत्र कृत्वा श्रभिशय्यात आगमनं नवति । तत्रेयं सामाचारी गुरुसमीपे ज्येष्ठ एक आलोचयति आलोच्य प्रत्याख्यानं युद्धातोः ज्येष्ठस्य पुरत आलोचना । प्रत्याख्यानं कृतं पदन सर्वे ददति काम व द्वितीयपदे अपवादपदे लानादिषु प्रयोजनेषु भजना कर्तव्या । किमुक्तं भवति-ज्ञानादिकं प्रयोजनमुद्दिश्य वस्तौ नागच्छेयुरपीति । ज्ञानादीन्येव प्रयोजनान्याह - च गेला पास महिया, पर अंतरे निवे अगणी । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy