SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ ( ७२१ ) अभियानगजेन्द्रः । अमिणिसज्ज यश्चित्ते गुरौ दृष्टान्तो राजकन्या । पदैकदेशेन राजकन्याऽन्तःपुरपालकः । तथा "ठाणाऽसति” प्रत्यादि । संकटायां बतौ प्राघूर्ण समागते सति स्थानस्य योग्यभूमिप्रदेशस्य असत धनोऽयं निर्देशः) अविद्यमानत्ये असतो तु नैव गमनं, किन्तु यतना वदत्रमाला काय, तस्यां च यतनायां कर्तुमशक्यमानायामभिशय्यादिषु प्रेत्रयमाणा यदि केचन कर्करायन्ते यथा - अस्मद्वधाय प्राघूर्णकाः समागताः, यद् गन्त म्यमस्माभिरभिशय्यादिषु कर्तव्यं वा रात्री जागरणमिति, तदा तेषां कर्करणे प्रायश्चित्तं मासलघु देयमिति द्वारगाथासंकेपार्थः । साम्प्रतमेगामेव गाथां पिपरीषुः प्रथमतोऽतिवहुकं प्रायश्चित्तमिति व्याख्यानयति अति हुयं वेदिज्जइ, भंते ! मा हु दुरुवेढयो भवेज | पच्छितेहि अर्थने, नियदिसोनिओजा । दन्त ! पर कल्याणयोगिन् !, गुरोर्यदि प्रभूतं गुरुमासादि प्रा चिपदीयते ततः स प्रायश्चितैः समन्ततोऽतिशयेन वेष्टयते प्रतिवेष्टितः सन् मा निषेधे, 'हु' निश्चितं, दुरुद्वेको भूयात्-दुःखेन तस्य प्रायश्चित्तेभ्य उद्वेष्टनं स्यात्, अतिप्रभूतेषु हि गुरु प्रायश्चित्तेषु पदे दीयमानेषु कदाऽऽत्मानमुद्रेयिष्यतीति भावः । अपि च-अकारने यत् तत्र चापदे पदे नि ष्माभिर्दत्तैः प्रायश्चित्तैः स जज्येत भग्नपरिणामो भूयात् । तथा च सति महती हानिः । तस्मात् तं दिज्जउ पच्चित्तं, जं तरती साय कीरऊ मेरा । जा तीर परिहरि, मोसादि अपथम इहरा ॥ प्रायश्चित्तं दीयतां तरति शक्नोति साि 'मेरा' मर्यादा या परितु शक्यते । पाठान्तरं या परिवहितमि ति ) तत्र या परिवोढुं शक्यते इति व्याख्येयम् । उज्जयत्राप्ययं भावार्थ या परिपालयति । मासादि (अपओ इहरा इति) इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषादोष उनयोरपि समुपजायते तत्र गुरोर्माशाधिकदि इतरस्य तु नग्नपरिणामतया तथा परिपालनायोगात् । अन्य अतिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष सद्भावितः । अप्रत्ययश्चं शिष्यस्योपजायते, यथा- श्रतिप्रभूतमाचायोः प्रायश्वितं ददति वचैवंरूपं प्रायश्विना प्र पियत सकलजगज्जन्तुहितैषितया तेषामतिकर्कशप्रायश्चित्तोपदेशानायोगात् तस्मात् सर्वमिदं स्वमतिपरिकल्पि तमसदिति । एवं चोदकेनोक्ते गुरुराह जो जत्तिएण सुज, वराहो तस्स तत्तियं देइ । पुत्रमियं परिकहियं परूपमगाइए नारहि ।। चोदक आह-त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंननाद्यपेया योऽपराधो पाचन्मात्रेण प्रायश्चितेन स्यापराधस्य शोधनाय तावन्मात्रमेव सूरिः प्रायश्चित्तं ददाति, माधि नानि तच पूर्वमेव घटपटादिभ हरणे जननिक्षेपण" इत्यादिना प्रथेग परिचितं तस्मान्न दोषः ॥ साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तं भावयतिकंटगमादिपविट्टे, नोकरई सयं न भोइए कहइ । १८१ Jain Education International अनिणिसज्जा कमीनूऍ वरणगए, आगलं खोजिया मरणं ॥ छह किल व्याधा वने संचरन्त उपानही पादेषु नोपनह्यन्ति, मा हस्तिन उपानहोः शब्दानी पुरिति । तकस्य व्याधस्या पदा बने उपानहीनापतिद्वयोरपि पादयोः कण्टकादयः प्रविष्टाः, आदिशब्दात् किलिञ्जादिपरिग्रहः । तानविन कटादीन स्वयं मोर नापि भार्यायै व्याध्यै कथयति । ततः स तैः पादतलप्रविधैः कण्टकादिभिः पीमितः सन् वनगतो हस्तिना पृष्ठतो धावता प्रेर्यमाणो धावन् कमडीभूतः - स्थले कम इव मन्दगतिरनून्, ततः प्रा. तो हस्ती प्रत्यासन्नं देशम' इति जानन् तुमध्या कोनं गत्वा, (आ. गणमिति) वैकल्यं प्राप्तः ततो मरणम् । एष गाथाऽकरार्थः । नायार्थस्वयम "गो पाटो उपादाग्बम्स पायतला कंटगाईणं भरिया, ते कंटगाध्या नो लयमुकरिया, नोवय वाहीए उद्धराविया, अन्नया वणे संचरतो हथिया दिडो, तो तस्सावंतसाध्या दूरतरं मेसे पतिहे अतिदुक्खेण श्रद्दितो महापायवो इव विन्नमूलो हत्थिनण वेयणभूतो पडितो, हथिया विणासितो" । वितिए सयमुदरती, अडिए जोझ्याएँ नीहरइ | परिमद्दणदं तमन्ना - दिपूरणं वरणगयपज्ञातो || अन्यो द्वितीयो व्याध उपानही विना वने गतः, तस्य वने संचरतः कष्टकादयः पादतले प्रविशस्तान् स्वयमुकरति, ये [च] स्वयमुन राज्यास्त अनुदानोजिया निभा व्याध्या नीहारयति - निष्काशयति, तदनन्तरं तेषां कण्टकादिवेधस्थानानामङ्गुष्ठादिना परिमर्दनं तदनन्तरं दन्तमलादना आदिशब्दात् कर्णमलादिपरिग्रह पूर्ण कटकादिवेधानाम् । ततोऽन्यदा वनं गतः सन् हस्तिना दृष्टोऽपि पत्राविजातीयमाना पटान्तः । साम्यतं दाशीतिक योजनामाद वाहत्याणी साहू, वाहिगुरू कंटकादि अवराहा । सोही य ओमहाई, पमत्यना छ । व्यावस्थानीयाः साधवः, व्याधीस्थानीय गुरु, डकादिम्या नीया अपराधाः, श्रोषधानि दन्तमलादीनि, तत्स्थानीया शोधिः। त्र द्वौ व्याधदृष्टान्तौ तत्र प्रशस्तोऽप्रशस्तश्च । आद्योऽप्रशस्तो, द्वितीयः प्रशस्तः । तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः । आचार्योऽपि यदि तान् उपेक्षते, ततः कण्टकादीनामुपेक्षको व्याध श्व सोऽपि दुस्तरामापदमाप्नोति ॥ तथाचाऽऽह पादिमेवंत उपेक्ख न य णं ओवी अकुब्वंतो । संसारहत्यित्वं पाच चित्रयमियरो || इतरोऽपि श्राचार्योऽपि तुशब्दार्थोऽपिशब्दार्थ या प्रतिसेव मानान् उपेक्षतेन तु निषेधतिः न वाकुर्वतोऽकुर्वाणान् प्रायविशमुत्पीडयति न भूयः प्रायधिसदानदण्डेन ताडयन् (प्रायश्चित्तं ) कारयति, स विपरीतम्, श्राचार्यपदस्य हि यथोक्तमीत्या परिपालनफलमचिरात् मोकगमनं तद्विपरीतं संसार एव हस्तिहस्तं प्राप्नोति दुस्तरं संसारमागच्छतीति नायः । उपसंहारमादआलोपालोयण, गुणा व दोसा व वणिया एए । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy