SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ (१६) अभिणिसजा अनिधानगजेन्डः। अभिणिसज्जा एको व मुवे होजा, बहुया न कह समावना ॥ चेतेति निाम दिया वा, सुतत्थ निसीहिया सान॥ पूर्वस्मिन् कल्पे नाम्नि अध्ययने भिकरप्रमत्तो नदन्तः परमक- | मझायं कालणं, निसीहिया तो निमि चिय नवेति । व्याणयोगिभिरुपवर्णितः,नतः कथं परिहारतपःप्रायश्चित्ताऽऽर- अनिवसिउं जत्थ निसिं, उति पातो तई सेज्जा ।। त्तिर्यतः पारिहारिका जवेयुः?। अपि च-एको द्वौ वा पारिहारत तिष्ठन्ति स्वाध्यायव्यापृताः अस्मिन्निति स्थानम् । निषेधेन पापद्येयाताम, एकस्य एकाकिदोषाणां द्वयोरसमाप्तकल्पदो स्वाध्यायव्यतिरिक्तशेषव्यापारप्रतिषेधेन निवृत्ता नषेधिकी। पाणां संभवात् । ये च बहवस्ते च समाप्तकल्पकल्पत्वात् ततः स्थानमिति वा, नषेधिकीति वा (एगट्टमिति) एकार्थमः परस्परं रकणपरायणाः कथं पारिहारिकत्वं समापन्ना शति ? द्वावप्येतो तुल्यार्थाविति भावः। व्युत्पत्त्यर्थस्य द्वारप्यविशिष्टअत्राचार्य पाह स्वात् । यत्र स्थानमेवं स्वाध्यायनिमित्तमेकं, न तु कर्द्धस्थानं चोयग ! बहुउप्पत्ती, जोहा व जहा तहा समणजोहा । अवाग्वर्तनस्थानं बा चेतयन्ति । निशि रात्री दिवा वा सा दबच्चबणे जोहा, भावच्छलणे समणजोहा ।। सत्रार्थहेतुलता नैषधिकी । एतेनास्मिन् या धिक्युदे चोदक! परीपहाणामसहनेन श्रोत्रेन्द्रियादिविषयेवियानि क्ता सा सूत्रार्थप्रायोग्या नेषोधकी प्रतिपत्तव्या, नतु कालटेषु रागद्वेषाभिगमनेन परिहारतपःप्रायश्चित्तस्थानापत्या बह करणप्रायोग्या नषेधिकी प्रतिपत्तव्या । किमुक्तं भवति , नां पारिहारिकाणामुत्पत्तिन विरुद्धा । अथवा-यथा योधाः स. यस्यां नेषेधिक्यां दिवा स्वाध्यायं कृत्वा दिवैव, यदि वा श्रद्धबद्धकवचा अपि रणे प्रविष्टाः प्रतिपन्थिपुरुषैस्तथाविधं निशि च स्वाध्याय कृत्वा निश्येव निशायामवश्यं नैपेधिकमप्यवसरमवाप्य देशतः, सर्वतो वा छल्यन्ते, तथा श्रमण की वसतिमुपयन्ति सा अभिनषेधिकी । यस्यां पुनधिक्यां योधा अपि मूलगुणोत्तरगुणेष्वत्यन्तमप्रमत्ततया यतमाना अ. दिवा निशायां वा स्वाध्यायं कृत्वा रात्रिमुषित्वा प्रातर्वसतिमु. पिछलनामाप्नुवन्ति । सा च छाना द्विधा-व्यतो, भावत. पर्यान्त (तई इति) तका अभिशय्या अभिनिषद्येति जावः । इन । ऽव्यतश्छलना खड्गादिभिः। भावतः परीवहोपसर्गायैः । अथ स्थविरा प्रापृष्टा अपि यदा न ब्रुवन्ति, तदा किं नत्र व्यच्छमने व्यतश्चलनविषयाः, योधा रणे प्रविष्टा भटाः, कल्पते, न चा? । इत्याशङ्कायामाह-(थेरा एहमित्यादि ) भावच्यने जावच्छलनविषयाः श्रमणयोधाः॥ स्थविरा आचार्यादयः, चशब्दो वाक्यभेदे, एहमिति सम्प्रति यदुक्तं यथा याधास्तथा श्रमणयोधा इति तद्व्याख्या वाक्यालङ्कार, स तेषां पारिहारिकाणामपारिहारिकाणांचा विनयति तरेयुरनुजानीयुरेनषेधिकीमनिशय्यां वा गन्तुं, एवममुना प्रकाआवरिया वि रणमुहे, जहा सिजति अप्पमत्ता वि।। रण,एडमिति पूर्ववत् ,कल्पते अभिशय्यायामनिनषेधिक्यां वा उनणा वि होइ विहा, जीवनकरी य इयरी य॥ (चते तए इति) गन्तुम । (येरा एहमित्यादि) स्थविराः,एह मिति प्राग्वत् । नो नैव, तेषां वितरेयुरेवममुना प्रकारेण नो यथा योधा आवृता अपि सन्नरसन्नाहा अपि अप्रमत्ता अपि कल्पते एकान्ततोऽभिनिषद्यामभिनषेधिकी वा गन्तुम। (जे णचरणमुखे प्रविष्टाः प्रतिनटेश्य न्ते । सा च छमना द्विधा मित्यादि) यः पुनर्णमिति वाक्यालङ्कतो, स्थविरैरवितीणोऽनजीवितान्तकरी, इतरा च । तत्र यया जीवताद् व्यपरोप्यते सा जीवतान्तकरी, यया तु परितापनाऽऽद्यापद्यते नापजावणं नुज्ञातः सन् एकान्ततो अभिनिषद्यामभिनषेधिकी वा (चेतेश) सा इतरा। गच्चति, ततः (से) तस्य स्वान्तरात् स्वकृतमन्तरं स्वान्तरं तस्मात् , यावत्र मिलति यावद्वा स्वाध्यायभूमनोत्तिष्ठति तामूलगुण उत्तरगुणे, जयमाणा वि हुतहा लिज्जति । वट् यद् विचालं तत् अन्तरं तस्मात्स्वकृतादन्तरात दो वा भावच्छन्नाणा य पुणो, सा वि य देमे य सव्वे य॥ पञ्चरात्रिन्दिवादिका, परिहारो वा परिहारतपो वा मासलघु. तथा यतयो रागादिप्रतिपक्कभावनासन्नाह सन्नका यथा- कादिः । एष सत्रार्थः॥ गर्म मूलगुणेषुत्तरगुणेषु चात्यप्रमत्ततया यतमाना अपि 'हु' मधुना नियुक्तिविस्तरःनिश्चिनं, भावग्छलनया परीपहोपसर्गादिभिःसन्मार्गच्यावनरूपया कल्यन्ते । साऽपि च जावचलना द्विधा-देशतः, सर्वतश्च । निकारणम्मि गुरुगा, कजे लहुया अपुच्चणे बहुओ। तत्र यया तपोऽहं प्रायश्चित्तमापद्यते-सा देशतो जावच्चलना। पमिसेहम्मि य लहुया, गुरुगमणे होतऽणुग्घाया ॥ यया मूलमानोति-सा सर्वतः। यदि निष्कारणे कारणाभावे अनिशय्यामभिनषेधिकी वा एवं परिहारीया-परिहारीया व होज बहुया तो। गच्छन्ति, ततस्तेषां प्रायश्चितं गुरुकाश्चत्वारो गुरुमासाः। अथ ते एगत निसीहिय-मनिसिजं वा वि चेएजा॥ कायें समुत्पन्ने गच्चन्ति, तत्र प्रायश्चित्त लघुकाश्चत्वारो लघुयतो रणे प्रविटा योधा श्व भ्रमणयोधा अपि परीषदादि मासाः। कार्यमुपरिष्टाद् वर्णयिष्यते । यदि पुनः कार्ये समुत्पन्ने भिश्छल्यन्ते, नत एवमुक्तेन प्रकारेण, बहवः पारिहारिका अपा अनापृच्न्य गच्छन्ति, तदा अपृच्छने लघुको मासलघुः । रिडारिकाच नवेयः । तदेवं पारिहारिकापारिहारिकवहुन्वमुप पृच्छायामपि कृतायां यदि स्थविरैः प्रतिषेधे गच्छन्ति ततो पाद्याधुना सत्रावयवान् व्याचिण्यासुराह-(ते पगंत इत्यादि) ते लघुकाश्चत्वारो लघुमासाः। (गुरुगमणे इत्यादि) गुरुराचार्यः बहवः पारिहारिका अपारिहारिका वा एकान्तन एकान्ते विवि स यदि गच्छत्यभिशय्यामनिनषेधिकी वा ततस्तस्य. भवन्त्य-- के प्रदेशे प्रत्यासने दूरतरे वा नैपधिकमभिशय्यां वापि अनि- नुयातगुरुकाश्चत्वारो गुरुमासाः॥ निषद्यामपि चेतयेयुगच्छेयुः, गन्तुमिच्छयुरित्यर्थः । ये पुनर्वसतिपासाः समर्था निक्कवस्ते यदीच्छन्ति ततस्तेषामितत्र का नवेधिकी, का वा अतिशय्या ?, इति व्याख्यानयति- मे दोषाःगणं निसीहि य ति य, एगह जत्थ ठाणमेवेगं । तेणाऽऽदेमागलाणे, कामणइत्थीनपुंसमुच्चा वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy