SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ अभिनंजिय अनिधानराजेन्धः । अभियोगी आभगंजिय-मनियुज्य-भव्य० । सम्बन्धमुपागत्य प्रतिस्प- रियाणं पडिग्गई का काइयभूमि वच्चर, जाव आयरियाण बें, स्था० ३ ०४ उ० । वशीकृत्याश्लिष्य वा इत्येतेपामर्थ | पितत्तो दुनो नायो हीरति, ताहे सोमोसो भागनुं बालोणक, दशा०१० अ०। मम पि अधि भावो, तं पत्यं संजोगन्नेग की पिमो अन्थि, ताहे परिविज्जा, जो विहि परिवाणे मो उनि भमिहि अभियोग-अभियोग-पुं० । अनियुज्यमानतायाम, स द्विवि-| त्ति"। एवमेव विसकय पि । “एगा अगारी साहुणो अझोयधो-देवो मानुषिकश्च । व्य०० उ०। (स च 'उयसम्गपत्त' शब्दे धामा, सो य णो इति, ताए रुट्टाए विमेण मिम्मा निग्या द्वितीयभागे १०२६ पृष्ठे व्याख्यास्यते) अभियोजनमाभयोगः । दिना । तस्म य दिन्नमेत्ताणं चेव मिरोवेयगा जाया, परिणिराजानियोगादिके अनिच्चतोऽपिव्यापारणे,ध०२ अधि। श्रा यहो गुरुणो समप्पेऊण काईणं बोसिरक, जाब गुरुगो विमीदेशकर्मणि, औ । प्रश्न। आझायाम्, स्था०१० ठावशी. सवेयणा जाया, तं च गुरुणा गंधेण णायं, जहा इमं विममिकरणे, नि००१०। अभिनवे, आव०५०। वृ०। सूत्र। स्सं, भहवा नत्य लवकया निक्खा पमिया, ताहेत विसं गर्वे, आव० ५ ० । अभियोजनं विद्यामन्त्रादिभिः परेषां व.। उप्पिसह । एवं णाते परिदृविजनि"॥ शीकरणादिरनियोगः । स च द्विधा । यदाद इदानीममुमेवार्थ गाथाभिरुपमहरनाहदुविहो खव अभियोगो, दवे भावे य होइ नायव्यो। जोगम्मि न अविरश्या, अज्झोवन्ना मूल्वनिक्खुम्मि । दवाम्म होति जोगा, विजामंता भावम्मि । कमयोगिमणिचंच-स्स देड निक्खं अमुहनावो।०३। इदानीम् (अभिप्रोगोत्ति) व्याख्यानयन्नाद-(दुविहो खलु अनि योगे अविरतिकागृहस्थीदृष्टान्तः-अध्युपपन्ना रक्ता मुम्पेमिभोगोत्ति) इह द्विविधो अभियोगः-द्रव्यानियोगो, नावानि क्षौ, अनिच्छितस्तत्कर्मकर्तुः कनयोगां भिकां, भिकापिएम योगश्च ज्ञातव्यः । तत्र द्रव्ये योगो अध्ययोगइचूर्णम, तन्मिश्रः ददाति । पुनश्च तस्य साधोपॅडणानन्तरमेव अशुभभायो जातः । पिएमो द्रव्याभियोगपिएमः, सच परित्यजनीयः। भावानियोग तदनिमुखं चिन्तयतिइच, विद्यया मन्त्रेण वा पिण्डं ददाति स च भावाभियोगः संकाए स नियहो, दाऊण गुमस्म काइयं विमरे । पिएडः। स च परिष्ठापनीय इति । अत्र अगार्या दृष्टान्तः तेसि पि अमुहनावो,पुच्छा य ममं पि उस्मयणा।809) "एगा भावरश्या, सा अणिका पश्णो, ताए परिव्याश्या अ. तया च शङ्कया योगकृतभिक्षाशङ्कया निवृत्तः निक्षापरिभ्रमम्भस्थिया-किंचि मंतेण अभिमंतिऊण मम देहि, जेण पर णात् ! शेष सुगमम् । मे वसो होइ, ताहे ताए अभिमंतिऊण करो दिनो। अविरहयाए चिंतियं-मा एसो दिन्नो मरेज, तो ताए अणुकं एमेव संकियम्मि वि, दाऊण गुरुस्स काइर विसरे । पाए उकडरुडियाए छडिओ, सो गइहेण खाइयो, सो रति गंधाई विष्माए, जस्ममऽविही सियालबहे ॥५॥ घरदारं खोदिनमारको, ताणि निग्गयाणि जाव पेच्छंति ग. एवमेव विषकृतोऽपिदृष्टान्त:-गुरोर्दत्त्वा समर्थयित्वा कायिका दहेण खोहितं, सा अविरया नम-किमेय ति?,ताए स. व्युत्सृजति, तेन गुरुणा गन्धादिना विज्ञातम् । श्रादिग्रहणात् भावो कहिओ, तोहि वि सा चरिया दमाविया, एस दोसो, तत्तस्य उत्सर्जनं परित्यागः क्रियते, तत्र विधिना परिष्ठापनं एवं ताव जर तिरियाणं एसा अवस्था होश, माणुसस्स पुण कर्तव्यम,नानाविधिना प्रविधिपरिष्ठापने सति शृगालादिवधो सुहयरं होर, अश्रो परिसो पिंडोन घेत्तन्वो"। भवति । श्रो० । वृ०। ___ अमुमेवार्थ गाथानिरुपसंहरन्नाद अनिओगी-श्रानियोगी-स्त्री०। प्रा समन्तादानिमुख्येन युविज्जाएँ हो अगारी, अवियत्ता सा य पुच्छए चरियं ।। ज्यन्ते प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः किङ्करस्थानीआभिमंतणोदणस्स उ,अणुकंपत्तणमुस्ममं च खरे ।।६०४॥ | या देवविशेषास्तेषामियमाभियोगी । नावनायाम, वृ०। विद्यानिमन्त्रिते पिरमे भगारीष्टान्तः-सा भर्तुरस्वायत्ता न रो. अथाभियोगीमाह- . चते।सा च चरिको परिव्राजिकां पृच्छति पत्युर्वशीकरणार्थम् । कोउप्र-नई-पसिणे, पसिणापसिणे निमित्तमाजीवी । तया अनिमन्त्रणमादनस्य कृत्वा दत्तं, तयाऽपि अगार्या पत्युर्म- रिहरससायगुरुयो, अजिोगीभावणं कुणइ ।। रणानुकम्पया न दत्तः स प्रोदनः, किन्तु उत्सन्नः, परित्यागः | ऋषिरससातगुरुकः सन् कौनुकाजीवी भूतिकर्माजीवी, कृतः। स च खरेण भक्ति इति ।। प्रश्नाजीवी, प्रश्नाप्रभाजीवी, निमित्ताजीवी च नवति एवंविध वारस्स पिट्टणम्मि य, पुच्छण कहणं च हो अगारीए। आनियोगीभावनां करोतीति ॥ (बृ.) सेहे चरिआ दमे, एवं दोसा इहिं पि सया ।। अथ ऋद्धिरससातगुरुक इति पदव्याख्यानार्थमाहस च गर्दन आगत्य द्वारं पिद्दति मन्त्रवशीकृतः सन् , शेष | एयाणि गारवटा, कुणमाणो आलिश्रोगियं बंधः । सुगमम् । एवं भावाभियोगे दृष्टान्त उक्तः। श्दानी व्यान्नियोगे चूर्मवशीकरणपिएमः, स उच्यते बीयं गारवरहिओ, कुव्वं पाराह गुत्तं च । "एगा अविरल्या, सा य गुरुअस्स निक्खुणो अज्झोववामा एतानि कौतुकादनि ऋफिरससातगौरवार्थ कुर्वाणःप्रयुजाअणुरत्ता, ताहे सा तं पत्थेइ, अणिजंतस्स चुम्माभिओगेण नः सन्नानियोगिकं देवादिप्रेष्यकर्मव्यापारफनं कर्म बध्नाति । संजोएउ भिक्खं पडिवेसिय घरे काऊण दवावियं ताए, जो| द्वितीयमपवादपदमत्र भवति-गौरवरहितः सन्नतिशयज्ञाने चेव तस्स साहुस्स पमिगहे पडियं तो चेव तस्स साहुस्स सति निस्पृह वृत्त्या प्रवचनप्रभावनार्थमेतानि कौतुकादीनि कुतत्तोमणो हीरक, तण य णायं, ताहे पियति, जियहो पाया। वनाराधको नयति, उगोत्रं च कर्म बध्नाति, तीथोन्नति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy