SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ******************************* तदुक्तम् ************************************************************************************** *********************************************************** उपोद्घातः। न तावत्स्वतः; घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वे तृप्तिसिद्धौ तत्प्राप्तिप्रयतवैफल्यप्रसक्तिरिति यज्ञानात्मना स. नासिद्धः। परतः प्रतितासमानत्वं च परं विना नोपपद्यते | वंगतत्वे सिरसाधनं प्रागुक्कम , तपक्तिमात्रमपेक्ष्य मन्तव्यम् । इति । यच्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम, तथा च वक्तारो भवन्ति-अस्य मतिः सर्वशासेषु प्रसरति तदप्यत्र स्थलेऽन्वायमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिष- इति। न च ज्ञानं प्राप्यकारि,तस्याऽऽत्मधर्मत्वेन बहिनिर्गमाभात । * नात्येव । नचघटादीनां चैतन्यान्वयोऽप्यस्ति, मृदाद्यन्वयस्यैव | बहिनिर्गमे चात्मनोऽचैतन्यापत्या अजीबत्वप्रसः। न हि धर्मों * तत्र दर्शनात्, ततो न किञ्चिदेतदपि । अतोऽनुमानादपि न त- धर्मिणमतिरिच्य कचन केवलो विलोकितः । यच्च परे रशन्त* सिकिः । किञ्च-पकहेतुदृष्टान्ता अनुमानोपायनूताः परस्परं | यन्ति-यथा सूर्यस्य किरणा गुणस्पा अपि सूर्यासिकम्य - *जिन्नाः, अभिन्ना वा । भेदे द्वैतसिद्धिरभेदे त्वेकतारूपतापत्तिः। वनं नासयन्त्येवं ज्ञानमप्यात्मनः सकाशादाहिर्निर्गत्य प्रमेयं तत्कथमेतेभ्योऽनुमानमात्मानमासादयति। यदि च देतुमन्तरेणा- परिच्चिनतीति । तत्रेदमुत्तरम् । किरणानां गुणत्वमसिम्म ,* पिसाध्यसिफिः स्यात्तर्हि द्वैतस्यापि वाल्मात्रतः कथं न सिद्धिः? | तेषां तेजसपुलमयत्वेन रून्यस्वात् । यख तेषां प्रकाशात्मा गुणः स तेभ्यो न जातु पृथग भवतीति संक्षेपः। * "हेतोरद्वैतासद्धिश्चेद, द्वैतं स्याद्धेतुसाध्ययोः। * हेतुना चेद्विना सिरि-द्वैतं वाङ्मात्रतो न किम्?" ॥१॥ * “पुरुष एवंदं सर्वम्" इत्यादेः,"सर्व वै खल्विदं ब्रह्म" इत्यादे अथैकेन्धियाणां नावेन्धियज्ञानसमर्थनेन भावश्रुत- * *श्चागमादपि न तस्सिकिः । तस्यापि द्वैताविनानावित्वेन भद्वैत समर्थनम्प्रति प्रामाण्यासंभवात् वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात्। एकेन्द्रियाणां तावोत्रादिद्रव्यन्छियानावेऽपि भाषेन्कियकानं * किचिद् रयत एव, वनस्पत्यादिषु स्पष्टतविकोपसम्भाव। ततदुक्तम्| "कर्मद्वैतं फयद्वैत, लोकद्वैतं विरुभ्यते । थाहि-कलकण्ठोदूगीर्णमधुरपञ्चमोद्गारभवणात सद्यः कुविद्याऽविद्याध्यं न स्याद, बन्धमोक्षद्वयं तथा" ॥१॥ सुम-पल्लवादिप्रसवो विरहकवादिषु भवन्द्रियकानस्य म्यअथ कथमागमादपि तत्सिहिः। ततो न पुरुषाद्वैतलकणमेक तं लिकमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामि-* नीकमलदलदीर्घशरदिन्दुधवाललोचनकटाकविक्षेपात कम* मेव प्रमाणस्य विषयः। इति सुव्यवस्थितः प्रपञ्चः। माद्याविभावश्चक्षुरिन्छियज्ञानस्य, चम्पकाहिपेषु तु विविध सुगन्धिगन्धवस्तुनिकुरम्बोन्मिधविमलशीतलससिलसेकात तईश्वरव्यापकत्वखएकनम् त्प्रकटनं घ्राणेन्द्रियज्ञानस्य, वकुलादिभूरुदेषु तु रम्नातिशा* ईश्वरस्य सर्वगतत्वं नोपपन्नम् । तद्धि शरीरात्मना भानात्मना या यिप्रवररूपवरतरुणनामिनीमुखप्रदत्तस्वसुस्वासुरनिवार-* स्याती प्रथमपके तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वादितर- णीगएषास्वादनात् तदाविष्करणं रसनेन्कियकानस्य, कुरष*निर्भयपदार्थानामाश्रयानवकाशः । द्वितीयपके तु सिमसाध्यता; कादिविटविश्वशोकादिब्रुमेषु च धनपीनोगतकग्निकुचकुम्भ अस्माभिरपि निरतिशयझानात्मना परमपुरुषस्य जगत्त्रयको- विचमापत्राजितकुम्भीनकुम्भरणन्मणिवलयकणकणाभरणसडीकरणाभ्युपगमात् । यदि परमेवं भवत्प्रमाणीकृतेन वेदेन वि- | भूषितभव्यभामिनीनुजलताऽवगृहनसुखात निम्पिष्टपधाराग-* रोधः । तत्राहि शरीरात्मना सर्वगतत्वमुक्तम्-"विश्वतश्चक्षुरुत |चूर्णशोणतनतत्पादकमलपाणिप्रहाराषऊगिति प्रसूनपक्षपादि* विश्वतो मुखो विश्वतः पाणिरुत विश्वतः पाद्" इत्यादिश्रुतेः। प्रभवः स्पर्शनन्छियज्ञानस्य स्पष्टं लिङ्गमनिवीदयते । ततश्च * यच्चोक्तं तस्य प्रतिनियतदेशवर्तित्वे त्रिनुवनगतपदार्थानाम- यथैतेषु व्यन्छियासत्त्वेऽप्येतत् भावेन्द्रियजन्यं ज्ञानं सकल-* * नियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्च्यते । जनप्रसिद्धमस्ति,तथा व्यश्रुताभावे भावश्रुतमपि भविष्यति । * स जगत्त्रयं निर्मिमाणस्तकादिवत्साकाद्देहव्यापारेण निर्मिमी- रश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहारसंका, * ते, यदि वा सङ्कल्पमात्रेण ? आधे पक्के एकस्यैव भूभूधरादेर्वि | संकोचनबल्ख्यादीनां तु हस्तस्पादिभीत्याऽवयवसंकोचनादि*धाने अक्षोदीयसः कालकेपस्य सम्भवाद्धंहीयसाऽप्यनेहसा न ज्यो नयसंझा, विरहक-तिलक-चम्पक-केशराऽशोकादीनां परिसमाप्तिः। द्वितीयपकेतु सङ्कल्पमात्रेणैव कार्यकल्पनायां निय तु मैथुनसंज्ञा दर्शितव; विल्वपलाशादीनां तु निधानीकृतद्रवितदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः। नियतदेशस्थायि णोपरिपादमोचनादिन्यः परिग्रहसंका । नचैताः संज्ञा भावभु*नां सामान्यदेवानामपि सङ्कल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रति तमन्तरेणोपपद्यन्ते । तस्मात भावेन्धियपक्षकावरणकयोपशमापत्तः। किञ्च-तस्य सर्वगतत्वेऽङ्गीक्रियमाणेशुचिषु निरन्तरसन्त- दू भावेन्छियपञ्चकज्ञानवद् भावभुतावरणकयोपशमसद्भाषा*मसेषु नरकादिस्थलेष्वपि तस्य वृत्तिःप्रसज्यते। तथा चानिष्टाप द् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावभुतमस्त्येवैकेन्छि*त्तिः। अथ युष्मत्पक्षऽपि यदा झानात्मना सर्वजगत्त्रयं व्यानोतीत्यु याणामित्यलमतितरां पल्लवितेन । इत्थं सत्स्वपि प्रभूतेषु जैनच्यते तदाऽशुचिरसास्वादादीनामप्युपत्रम्भसम्नावनात्, नरका दार्शनिकविषयषु कथमल्पीयस्यस्मिन्नुपोद्घाते पार्यते दर्शयि* दिदुःस्वस्वरूपसंवेदनाऽऽमकतया सुखाऽनुभवप्रसङ्गाचानि तुमिति विरम्यते कतिपयविषयप्रदर्शनेनेति#पत्तिस्तुल्यैवेति चेत् । तदेतदुपपत्तिनिः प्रतिकर्तुमशक्तस्य निवेदयन्ति धूलिजिरिवावकरणम् । यता ज्ञानमप्राप्यकारि स्वस्थलस्थमेव *विषयं परिनित्ति, न पुनस्तत्र गत्वा, तत्कुतो भवदुपालम्भः समीचीनः। न हि भवतोऽप्यशुचिज्ञानमात्रेण तसास्वादानु* भूतिः। तद्भावे हि स्रक्चन्दनाऽङ्गनारसवत्यादिचिन्तनमात्रणेव ***************************************** संशोधकाः Jain Education********************************************************** *inelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy